Templesinindiainfo

Best Spiritual Website

Sri Mantra Raja Pada Stotram Lyrics in Sanskrit

Sri Mantraraja Pada Stotram in Sanskrit:

॥ श्री मन्त्रराज पद स्तोत्रम् ॥
Śrī Mantrarāja Pada Stotram is one of the powerful mantras. It cures serious diseases and ailments. It also gives knowledge, wealth and all types of auspiciousness. It is said that this hymn should be recited, first with mantra rāja mantra which is given below (commencing with om ugraṁ vīraṁ mahāviṣṇuṁ). There are highlighted words in each of the first ten verses. If we place these words one after another, we will get mantra rāja mantra. There are eleven verses in this hymn and one verse for phalaśruti. There is a YouTube clipping at the end of this article for correct pronunciation, which is posted by Ramya Giri.

It is said that this hymn should be repeated three times a day for best results. It is important that this hymn should be chanted at the time of sunset.

ॐ उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् ।
नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥

श्री ईश्वर उवाच:

वृत्तोत्फुल्लविशालाक्षं विपक्षक्षयदीक्षितम् ।
निनादत्रस्तविश्वाण्डं विष्णुं उग्रं नमाम्यहम् ॥ १ ॥

सर्वैरवध्यतां प्राप्तं सबलौघं दितेः सुतम् ।
नखाग्रैः शकलीचक्रे यस्तं वीरं नमाम्यहम् ॥ २ ॥

पदावष्टब्धपातालं मूर्धाविष्टत्रिविष्टपम् ।
भुजप्रविष्टाष्टदिशं महाविष्णुम् नमाम्यहम् ॥ ३ ॥

ज्योतींष्यर्केन्दु नक्षत्र ज्वलनादीन्यनुक्रमात् ।
ज्वलन्ति तेजसा यस्य तं ज्वलन्तं नमाम्यहम् ॥ ४ ॥

सर्वेन्द्रयैरपि विना सर्वं सर्वत्र सर्वदा ॥
यो जानाति नमाम्याद्यं तमहं सर्वतोमुखम् ॥ ५ ॥

नरवत् सिंहवच्चैव यस्य रूपं महात्मनः ।
महासटं महादंष्ट्रं तं नृसिंहं नमाम्यहम् ॥ ६ ॥

यन्नामस्मरणाद् भीताः भुतवेतालराक्षसाः ।
रोगाद्याक्ष्च प्रणश्यन्ति भीषणं तं नमाम्यहम् ॥ ७ ॥

सर्वोऽपि यं समाश्रित्य सकलं भद्रमश्नुते ।
श्रिया च भद्रया जुष्टो यस्तं भद्रं नमाम्यहम् ॥ ८ ॥

साक्षात् स्वकाले सम्प्राप्तं मृत्युं शत्रुगणान्वितम् ।
भक्तानां नाशयेद् यस्तु मृत्युमृत्युं नमाम्यहम् ॥ ९ ॥

नमस्कारात्मकं यस्मै विधायाऽऽत्मनिवेदनम् ।
त्यक्तदुःखोऽकिलान् कामान् अश्नन्तं तं नमाम्यहम् ॥ १० ॥

दासभूताः स्वतः सर्वे ह्यात्मानः परमात्मनः ।
अतोऽहमपि ते दासः इति मत्वा नमाम्यहम् ॥ ११ ॥

Also Read:

Sri Mantra Raja Pada Stotram Lyrics in Sanskrit | English

Sri Mantra Raja Pada Stotram Lyrics in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top