Templesinindiainfo

Best Spiritual Website

Sri Medha Dakshinamurthy Stotram Lyrics in Sanskrit

Sri Medha Dakshinamurthi Stotram in Sanskrit:

॥ श्री मेधा दक्षिणामूर्ति मन्त्रवर्णपद स्तुतिः ॥
ओमित्येकाक्षरं ब्रह्म व्याहरन्ति त्रयश्शिखाः ।
तस्मैतारात्मने मेधादक्षिणामूर्तये नमः ॥ १ ॥

नत्वा यं मुनयस्सर्वे परम्यान्ति दुरासदम् ।
नकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ २ ॥

मोहजालविनिर्मुक्तो ब्रह्मविद्याति यत्पदम् ।
मोकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ ३ ॥

भवमाश्रित्ययं विद्वान् नभवोह्यभवत्परः ।
भकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ ४ ॥

गगनाकारवद्भान्तमनुभात्यखिलं जगत् ।
गकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ ५ ॥

वटमूलनिवासो यो लोकानां प्रभुरव्ययः ।
वकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ ६ ॥

तेजोभिर्यस्यसूर्योऽसौ कालक्लृप्तिकरो भवेत् ।
तेकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ ७ ॥

दक्षत्रिपुरसंहारे यः कालविषभञ्जने ।
दकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ ८ ॥

क्षिप्रं भवति वाक्सिद्धिर्यन्नामस्मरणान्नृणाम् ।
क्षिकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ ९ ॥

णाकारवाच्योयस्सुप्तं सन्दीपयति मे मनः ।
णाकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ १० ॥

मूर्तयो ह्यष्टधायस्य जगज्जन्मादिकारणम् ।
मूकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ ११ ॥

तत्त्वं ब्रह्मासि परममिति यद्गुरुबोधितः ।
सरेफतात्मने मेधादक्षिणामूर्तये नमः ॥ १२ ॥

येयं विदित्वा ब्रह्माद्या ऋषयो यान्ति निर्वृतिम् ।
येकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ १३ ॥

महतां देवमित्याहुर्निगमागमयोश्शिवः ।
मकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ १४ ॥

सर्वस्यजगतो ह्यन्तर्बहिर्यो व्याप्यसंस्थितः ।
ह्यकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ १५ ॥

त्वमेव जगतस्साक्षी सृष्टिस्थित्यन्तकारणम् ।
मेकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ १६ ॥

धामेति धातृसृष्टेर्यत्कारणं कार्यमुच्यते ।
धाङ्काररूपिणे मेधादक्षिणामूर्तये नमः ॥ १७ ॥

प्रकृतेर्यत्परं ध्यात्वा तादात्म्यं याति वै मुनिः ।
प्रकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ १८ ॥

ज्ञानिनोयमुपास्यन्ति तत्त्वातीतं चिदात्मकम् ।
ज्ञाकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ १९ ॥

प्रज्ञा सञ्जायते यस्य ध्याननामार्चनादिभिः ।
प्रकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ २० ॥

यस्य स्मरणमात्रेण नरोमुक्तस्सबन्धनात् । [** सरोमुक्त **]
यकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ २१ ॥

छवेर्यन्नेन्द्रियाण्यापुर्विषयेष्विह जाड्यताम् ।
छकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ २२ ॥

स्वान्तेविदां जडानां यो दूरेतिष्ठति चिन्मयः ।
स्वाकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ २३ ॥

हारप्रायफणीन्द्राय सर्वविद्याप्रदायिने ।
हाकाररूपिणे मेधादक्षिणामूर्तये नमः ॥ २४ ॥

इति श्री मेधादक्षिणामूर्ति मन्त्रवर्णपद स्तुतिः ॥

Also Read:

Sri Medha Dakshinamurthy Stotram Lyrics in Sanskrit | English |  Kannada | Telugu | Tamil

Sri Medha Dakshinamurthy Stotram Lyrics in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top