Templesinindiainfo

Best Spiritual Website

Sri Shiva Panchakshara Nakshatramala lyrics in English

Shri Siva Panchakshara Nakshatramala in English:

॥ śrī śiva pañcākṣaranakṣatramālā stōtram ॥
śrīmadātmanē guṇaikasindhavē namaḥ śivāya
dhāmalēśadhūtakōkabandhavē namaḥ śivāya |
nāmaśōṣitānamadbhavāndhavē namaḥ śivāya
pāmarētarapradhānabandhavē namaḥ śivāya || 1 ||

kālabhītaviprabālapāla tē namaḥ śivāya
śūlabhinnaduṣṭadakṣaphāla tē namaḥ śivāya |
mūlakāraṇāya kālakāla tē namaḥ śivāya
pālayādhunā dayālavāla tē namaḥ śivāya || 2 ||

iṣṭavastumukhyadānahētavē namaḥ śivāya
duṣṭadaityavaṁśadhūmakētavē namaḥ śivāya |
sr̥ṣṭirakṣaṇāya dharmasētavē namaḥ śivāya
aṣṭamūrtayē vr̥ṣēndrakētavē namaḥ śivāya || 3 ||

āpadadribhēdaṭaṅkahasta tē namaḥ śivāya
pāpahāridivyasindhumasta tē namaḥ śivāya |
pāpadāriṇē lasannamastatē namaḥ śivāya
śāpadōṣakhaṇḍanapraśasta tē namaḥ śivāya || 4 ||

vyōmakēśa divyabhavyarūpa tē namaḥ śivāya
hēmamēdinīdharēndracāpa tē namaḥ śivāya |
nāmamātradagdhasarvapāpa tē namaḥ śivāya
kāmanaikatānahr̥ddurāpa tē namaḥ śivāya || 5 ||

brahmamastakāvalīnibaddha tē namaḥ śivāya
jihmagēndrakuṇḍalaprasiddha tē namaḥ śivāya |
brahmaṇē praṇītavēdapaddhatē namaḥ śivāya
jihmakāladēhadattapaddhatē namaḥ śivāya || 6 ||

kāmanāśanāya śuddhakarmaṇē namaḥ śivāya
sāmagānajāyamānaśarmaṇē namaḥ śivāya |
hēmakānticākacakyavarmaṇē namaḥ śivāya
sāmajāsurāṅgalabdhacarmaṇē namaḥ śivāya || 7 ||

janmamr̥tyughōraduḥkhahāriṇē namaḥ śivāya
cinmayaikarūpadēhadhāriṇē namaḥ śivāya |
manmanōrathāvapūrtikāriṇē namaḥ śivāya
sanmanōgatāya kāmavairiṇē namaḥ śivāya || 8 ||

yakṣarājabandhavē dayālavē namaḥ śivāya
dakṣapāṇiśōbhikāñcanālavē namaḥ śivāya |
pakṣirājavāhahr̥cchayālavē namaḥ śivāya
akṣiphāla vēdapūtatālavē namaḥ śivāya || 9 ||

dakṣahastaniṣṭhajātavēdasē namaḥ śivāya
akṣarātmanē namadbiḍaujasē namaḥ śivāya |
dīkṣitaprakāśitātmatējasē namaḥ śivāya
ukṣarājavāha tē satāṁ gatē namaḥ śivāya || 10 ||

rājatācalēndrasānuvāsinē namaḥ śivāya
rājamānanityamandahāsinē namaḥ śivāya |
rājakōrakāvataṁsabhāsinē namaḥ śivāya
rājarājamitratāprakāśinē namaḥ śivāya || 11 ||

dīnamānavālikāmadhēnavē namaḥ śivāya
sūnabāṇadāhakr̥tkr̥śānavē namaḥ śivāya |
svānurāgabhaktaratnasānavē namaḥ śivāya
dānavāndhakāracaṇḍabhānavē namaḥ śivāya || 12 ||

sarvamaṅgalākucāgraśāyinē namaḥ śivāya
sarvadēvatāgaṇātiśāyinē namaḥ śivāya |
pūrvadēvanāśasaṁvidhāyinē namaḥ śivāya
sarvamanmanōjabhaṅgadāyinē namaḥ śivāya || 13 ||

stōkabhaktitō:’pi bhaktapōṣiṇē namaḥ śivāya
mākarandasāravarṣibhāṣiṇē namaḥ śivāya |
ēkabilvadānatō:’pi tōṣiṇē namaḥ śivāya
naikajanmapāpajālaśōṣiṇē namaḥ śivāya || 14 ||

sarvajīvarakṣaṇaikaśīlinē namaḥ śivāya
pārvatīpriyāya bhaktapālinē namaḥ śivāya |
durvidagdhadaityasainyadāriṇē namaḥ śivāya
śarvarīśadhāriṇē kapālinē namaḥ śivāya || 15 ||

pāhi māmumāmanōjña dēha tē namaḥ śivāya
dēhi mē varaṁ sitādrigēha tē namaḥ śivāya |
mōhitarṣikāminīsamūha tē namaḥ śivāya
svēhitaprasanna kāmadōha tē namaḥ śivāya || 16 ||

maṅgalapradāya gōturaṅga tē namaḥ śivāya
gaṅgayā taraṅgitōttamāṅga tē namaḥ śivāya |
saṅgarapravr̥ttavairibhaṅga tē namaḥ śivāya
aṅgajārayē karēkuraṅga tē namaḥ śivāya || 17 ||

īhitakṣaṇapradānahētavē namaḥ śivāya
āhitāgnipālakōkṣakētavē namaḥ śivāya |
dēhakāntidhūtaraupyadhātavē namaḥ śivāya
gēhaduḥkhapuñjadhūmakētavē namaḥ śivāya || 18 ||

tryakṣa dīnasatkr̥pākaṭākṣa tē namaḥ śivāya
dakṣasaptatantunāśadakṣa tē namaḥ śivāya |
r̥kṣarājabhānupāvakākṣa tē namaḥ śivāya
rakṣa māṁ prapannamātrarakṣa tē namaḥ śivāya || 19 ||

nyaṅkupāṇayē śivaṅkarāya tē namaḥ śivāya
saṅkaṭābdhitīrṇakiṅkarāya tē namaḥ śivāya |
paṅkabhīṣitābhayaṅkarāya tē namaḥ śivāya
paṅkajāsanāya śaṅkarāya tē namaḥ śivāya || 20 ||

karmapāśanāśa nīlakaṇṭha tē namaḥ śivāya
śarmadāya naryabhasmakaṇṭha tē namaḥ śivāya |
nirmamarṣisēvitōpakaṇṭha tē namaḥ śivāya
kurmahē natīrnamadvikuṇṭha tē namaḥ śivāya || 21 ||

viṣṭapādhipāya namraviṣṇavē namaḥ śivāya
śiṣṭaviprahr̥dguhācariṣṇavē namaḥ śivāya |
iṣṭavastunityatuṣṭajiṣṇavē namaḥ śivāya
kaṣṭanāśanāya lōkajiṣṇavē namaḥ śivāya || 22 ||

apramēyadivyasuprabhāva tē namaḥ śivāya
satprapannarakṣaṇasvabhāva tē namaḥ śivāya |
svaprakāśa nistulānubhāva tē namaḥ śivāya
vipraḍimbhadarśitārdrabhāva tē namaḥ śivāya || 23 ||

sēvakāya mē mr̥ḍa prasīda tē namaḥ śivāya
bhāvalabhya tāvakaprasāda tē namaḥ śivāya |
pāvakākṣa dēvapūjyapāda tē namaḥ śivāya
tavakāṅghribhaktadattamōda tē namaḥ śivāya || 24 ||

bhuktimuktidivyabhōgadāyinē namaḥ śivāya
śaktikalpitaprapañcabhāginē namaḥ śivāya |
bhaktasaṅkaṭāpahārayōginē namaḥ śivāya
yuktasanmanaḥ sarōjayōginē namaḥ śivāya || 25 ||

antakāntakāya pāpahāriṇē namaḥ śivāya
śāntamāyadanticarmadhāriṇē namaḥ śivāya |
santatāśritavyathāvidāriṇē namaḥ śivāya
jantujātanityasaukhyakāriṇē namaḥ śivāya || 26 ||

śūlinē namō namaḥ kapālinē namaḥ śivāya
pālinē viriñci tuṇḍamālinē namaḥ śivāya |
līlinē viśēṣaruṇḍamālinē namaḥ śivāya
śīlinē namaḥ prapuṇyaśālinē namaḥ śivāya || 27 ||

śivapañcākṣaramudrāṁ catuṣpadōllāsapadyamaṇi ghaṭitām |
nakṣatramālikāmiha dadhadupakaṇṭhaṁ narō bhavētsōmaḥ || 28 ||

Also Read:

Sri Shiva Panchakshara Nakshatramala in Sanskrit | English |  Kannada | Telugu

Sri Shiva Panchakshara Nakshatramala lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top