Templesinindiainfo

Best Spiritual Website

Sri Shiva Stuti (Narayanacharya Kritam) Lyrics in Sanskrit

Lord Shiva Stuti (Narayanacharya Kritam) in Sanskrit:

॥ श्री शिव स्तुतिः ॥
स्फुटं स्फटिकसप्रभं स्फुटितहारकश्रीजटं
शशाङ्कदलशेखरं कपिलफुल्लनेत्रत्रयम् ।
तरक्षुवरकृत्तिमद्भुजगभूषणं भूतिम-
त्कदा नु शितिकण्ठ ते वपुरवेक्षते वीक्षणम् ॥ १ ॥

त्रिलोचन विलोचने लसति ते ललामायिते
स्मरो नियमघस्मरो नियमिनामभूद्भस्मसात् ।
स्वभक्तिलतया वशीकृतपती सतीयं सती
स्वभक्तवशतो भवानपि वशी प्रसीद प्रभो ॥ २ ॥

महेश महितोऽसि तत्पुरुष पूरुषाग्र्यो भवा-
नघोररिपुघोर तेऽनवम वामदेवाञ्जलिः ।
नमस्सपदि जात ते त्वमिति पञ्चरूपोचित-
प्रपञ्चचयपञ्चवृन्मम मनस्तमस्ताडय ॥ ३ ॥

रसाघनरसानलानिलवियद्विवस्वद्विधु-
प्रयष्टृषु निविष्टमित्यज भजामि मूर्त्यष्टकम् ।
प्रशान्तमुत भीषणं भुवनमोहनं चेत्यहो
वपूंषि गुणभूषितेहमहमात्मनोऽहं भिदे ॥ ४ ॥

विमुक्तिपरमाध्वनां तव षडध्वनामास्पदं
पदं निगमवेदिनो जगति वामदेवादयः ।
कथञ्चिदुपशिक्षिता भगवतैव संविद्रते
वयं तु विरलान्तराः कथमुमेश तन्मन्महे ॥ ५ ॥

कठोरितकुठारया ललितशूलया वाहया
रणड्डमरुणा स्फुरद्धरिणया सखट्वाङ्गया ।
चलाभिरचलाभिरप्यगणिताभिरुन्मृत्यत-
श्चतुर्दश जगन्ति ते जयजयेत्ययुर्विस्मयम् ॥ ६ ॥

पुरा त्रिपुररन्धनं विविधदैत्यविध्वंसनं
पराक्रमपरम्परा अपि परा न ते विस्मयः ।
अमर्षिबलहर्षितक्षुभितवृत्तनेत्रोज्ज्वल-
ज्ज्वलज्ज्वलनहेलया शलभितं हि लोकत्रयम् ॥ ७ ॥

सहस्रनयनो गुहस्सहसहस्ररश्मिर्विधुः
बृहस्पतिरुताप्पतिस्ससुरसिद्धविद्याधराः ।
भवत्पदपरायणाश्श्रियमिमां ययुः प्रार्थितां
भवान् सुरतरुर्भृशं शिव शिवां शिवावल्लभाम् ॥ ८ ॥

तव प्रियतमादतिप्रियतमं सदैवान्तरं
पयस्युपहितं घृतं स्वयमिव श्रियो वल्लभम् ।
विबुद्ध्य लघुबुद्धयस्स्वपरपक्षलक्ष्यायितं
पठन्ति हि लुठन्ति ते शठहृदश्शुचा शुण्ठिताः ॥ ९ ॥

निवासनिलयाचिता तव शिरस्ततिर्मालिका
कपालमपि ते करे त्वमशिवोऽस्यनन्तर्धियाम् ।
तथापि भवतः पदं शिवशिवेत्यदो जल्पता-
मकिञ्चन न किञ्चन वृजिनमस्ति भस्मी भवेत् ॥ १० ॥

त्वमेव किल कामधुक्सकलकाममापूरयन्
सदा त्रिनयनो भवान्वहसि चात्रिनेत्रोद्भवम् ।
विषं विषधरान्दधत्पिबसि तेन चानन्दवा-
न्निरुद्धचरितोचिता जगदधीश ते भिक्षुता ॥ ११ ॥

नमः शिवशिवा शिवाशिव शिवार्थ कृन्ताशिवं
नमो हरहरा हराहर हरान्तरीं मे दृशम् ।
नमो भवभवा भवप्रभवभूतये मे भवा-
न्नमो मृड नमो नमो नम उमेश तुभ्यं नमः ॥ १२ ॥

सतां श्रवणपद्धतिं सरतु सन्नतोक्तेत्यसौ
शिवस्य करुणाङ्कुरात्प्रतिकृतात्मदा सोचिता ।
इति प्रथितमानसो व्यथित नाम नारायणः
शिवस्तुतिमिमां शिवां लिकुचिसूरिसूनुस्सुधीः ॥ १३ ॥

इति श्रीलिकुचिसूरिसूनु नारायणाचार्यविरचिता श्री शिवस्तुतिः ।

Also Read:

Sri Shiva Stuti (Narayanacharya Kritam) in Sanskrit | English |  Kannada | Telugu | Tamil

Sri Shiva Stuti (Narayanacharya Kritam) Lyrics in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top