Templesinindiainfo

Best Spiritual Website

Bhagavad Gita Chapter 17 Hindi

Srimad Bhagawad Gita Chapter 17 in Hindi

Srimad Bhagawad Gita Chapter 17 in Hindi: अथ सप्तदशो‌உध्यायः । अर्जुन उवाच । ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः । तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ॥ 1 ॥ श्रीभगवानुवाच । त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा । सात्त्विकी राजसी चैव तामसी चेति तां शृणु ॥ 2 ॥ सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत । श्रद्धामयो‌உयं पुरुषो […]

Scroll to top