Templesinindiainfo

Best Spiritual Website

Bhagavad Gita Chapter 4 Hindi

Srimad Bhagawad Gita Chapter 4 in Hindi

Srimad Bhagawad Gita Chapter 4 in Hindi: अथ चतुर्थो‌உध्यायः । श्रीभगवानुवाच । इमं विवस्वते योगं प्रोक्तवानहमव्ययम् । विवस्वान्मनवे प्राह मनुरिक्ष्वाकवे‌உब्रवीत् ॥ 1 ॥ एवं परम्पराप्राप्तमिमं राजर्षयो विदुः । स कालेनेह महता योगो नष्टः परन्तप ॥ 2 ॥ स एवायं मया ते‌உद्य योगः प्रोक्तः पुरातनः । भक्तो‌உसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ॥ 3 ॥ अर्जुन […]

Scroll to top