Templesinindiainfo

Best Spiritual Website

Goddesses Sri Devi Stotram Hindi

Devi Aswadhati – Amba Stuti Lyrics in Hindi

Devi Aswadhati / Amba Stuti Lyrics in Hindi: चेटी भवन्निखिल खेटी कदम्बवन वाटीषु नाकि पटली कोटीर चारुतर कोटी मणीकिरण कोटी करम्बित पदा । पाटीरगन्धि कुचशाटी कवित्व परिपाटीमगाधिप सुता घोटीखुरादधिक धाटीमुदार मुख वीटीरसेन तनुताम् ॥ 1 ॥ शा. ॥ द्वैपायन प्रभृति शापायुध त्रिदिव सोपान धूलि चरणा पापापह स्वमनु जापानुलीन जन तापापनोद निपुणा । नीपालया सुरभि धूपालका […]

Sree Saraswati Ashtottara Sata Nama Stotram Lyrics in Hindi

Sree Saraswati Ashtottara Satanama Stotram in Hindi: सरस्वती महाभद्रा महामाया वरप्रदा । श्रीप्रदा पद्मनिलया पद्माक्षी पद्मवक्त्रगा ॥ 1 ॥ शिवानुजा पुस्तकधृत् ज्ञानमुद्रा रमा परा । कामरूपा महाविद्या महापातकनाशिनी ॥ 2 ॥ महाश्रया मालिनी च महाभोगा महाभुजा । महाभागा महोत्साहा दिव्याङ्गा सुरवन्दिता ॥ 3 ॥ महाकाली महापाशा महाकारा महाङ्कुशा । सीता च विमला विश्वा विद्युन्माला च […]

Devi Mahatmyam Aparaadha Kshamapana Stotram Lyrics in Hindi

Devi Mahatmyam Navaavarna Vidhi Stotram was written by Rishi Markandeya. Devi Mahatmyam Aparaadha Kshamapana Stotram Lyrics in Hindi: अपराधशतं कृत्वा जगदम्बेति चोच्चरेत्। यां गतिं समवाप्नोति न तां ब्रह्मादयः सुराः ॥1॥ सापराधो‌உस्मि शरणां प्राप्तस्त्वां जगदम्बिके। इदानीमनुकम्प्यो‌உहं यथेच्छसि तथा कुरु ॥2॥ अज्ञानाद्विस्मृतेभ्रान्त्या यन्न्यूनमधिकं कृतं। तत्सर्व क्षम्यतां देवि प्रसीद परमेश्वरी ॥3॥ कामेश्वरी जगन्माताः सच्चिदानन्दविग्रहे। गृहाणार्चामिमां प्रीत्या प्रसीद परमेश्वरी […]

Sri Saraswati Devi Stotram Lyrics in Hindi

Sarasvati Stotram in Hindi: या कुन्देन्दु तुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना । या ब्रह्माच्युत शङ्करप्रभृतिभिर्देवैस्सदा पूजिता सा मां पातु सरस्वती भगवती निश्शेषजाड्यापहा ॥ 1 ॥ दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभै रक्षमालान्दधाना हस्तेनैकेन पद्मं सितमपिच शुकं पुस्तकं चापरेण । भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाज़्समाना सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥ 2 ॥ सुरासुरैस्सेवितपादपङ्कजा करे विराजत्कमनीयपुस्तका । […]

Lalita Pancharatnam Stotram Lyrics in Hindi With Meaning

Lalita Pancha Ratnam was written by Adi Shankaracharya. Lalitha Pancha Ratnam Stotram Lyrics in Hindi: प्रातः स्मरामि ललितावदनारविन्दं बिम्बाधरं पृथुलमौक्तिकशोभिनासम् । आकर्णदीर्घनयनं मणिकुण्डलाढ्यं मन्दस्मितं मृगमदोज्ज्वलफालदेशम् ॥ 1 ॥ प्रातर्भजामि ललिताभुजकल्पवल्लीं रक्ताङ्गुलीयलसदङ्गुलिपल्लवाढ्याम् । माणिक्यहेमवलयाङ्गदशोभमानां पुण्ड्रेक्षुचापकुसुमेषुसृणीर्दधानाम् ॥ 2 ॥ प्रातर्नमामि ललिताचरणारविन्दं भक्तेष्टदाननिरतं भवसिन्धुपोतम् । पद्मासनादिसुरनायकपूजनीयं पद्माङ्कुशध्वजसुदर्शनलांछनाढ्यम् ॥ 3 ॥ प्रातः स्तुवे परशिवां ललितां भवानीं त्रय्यन्तवेद्यविभवां करुणानवद्याम् । […]

Sree Annapurna Stotram Lyrics in Hindi With Meaning

Sri Annapurna Stotram was written by Adi Shankaracharya. Sri Annapurna Ashtakam is a devotional prayer addressed to Goddess Annapurneswari, the queen mother of Varanasi. Chanting or singing Sri Annapurna Astakam will help one to achieve all ambitions. Sri Annapurna Stotram in Hindi: नित्यानन्दकरी वराभयकरी सौन्दर्य रत्नाकरी निर्धूताखिल घोर पावनकरी प्रत्यक्ष माहेश्वरी । प्रालेयाचल वंश पावनकरी […]

Sree Mahishaasura Mardini Stotram Lyrics in Hindi With Meaning

Devi Stotram – Sree Mahishaasura Mardini Stotram Lyrics in Hindi: अयि गिरिनन्दिनि नन्दितमेदिनि विश्व-विनोदिनि नन्दनुते गिरिवर विन्ध्य-शिरो‌உधि-निवासिनि विष्णु-विलासिनि जिष्णुनुते । भगवति हे शितिकण्ठ-कुटुम्बिणि भूरिकुटुम्बिणि भूरिकृते जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 1 ॥ सुरवर-हर्षिणि दुर्धर-धर्षिणि दुर्मुख-मर्षिणि हर्षरते त्रिभुवन-पोषिणि शङ्कर-तोषिणि कल्मष-मोषिणि घोषरते । दनुज-निरोषिणि दितिसुत-रोषिणि दुर्मद-शोषिणि सिन्धुसुते जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते ॥ 2 […]

Soundarya Lahari Lyrics in Hindi With Meaning

Soundarya Lahari Stotram was written by Adi Shankaracharya. Soundarya Lahari Lyrics in Hindi: भुमौस्खलित पादानाम् भूमिरेवा वलम्बनम् । त्वयी जाता पराधानाम् त्वमेव शरणम् शिवे ॥ शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि। अतस्त्वाम् आराध्यां हरि-हर-विरिन्चादिभि रपि प्रणन्तुं स्तोतुं वा कथ-मक्र्त पुण्यः प्रभवति॥ 1 ॥ तनीयांसुं पांसुं तव चरण […]

Sri Lalitha Sahasranama Stotram Lyrics in Hindi with Meaning

Sri Lalitha Sahasranama Stotram Introduction: Shri lalita sahasranamam is presented in a name-by-name format with a brief meaning for each name. each of the 1000 names of shri lalita mahatripurasundari is beautiful and has a profound meaning to it. refer to a detailed commentary and understand the complete meaning of each of these names. Listen […]

Scroll to top