Templesinindiainfo

Best Spiritual Website

pashupati panchAsya stavaH in Hindi

pashupati panchAsya stavaH Lyrics in Hindi ॥ पशुपति पञ्चास्य स्तवः ॥

सदा सद्योजातस्मितमधुरसास्वादपरया भवान्या दृक्पातभ्रमरततिभिश्चुम्बितपुटम् । अपां पत्युः काष्ठां श्रितमधिकशीतं पशुपते- र्मुखं सद्योजातं मम दुरितजातं व्यपनयेत् ॥ १॥ जटान्तःस्वर्धुन्याश्शिशिरमुखवातैरवमतिं गतं वामां रुष्टामनुनयसहस्रैः प्रशमितुम् । किरत्ज्योत्स्नं वामं नयनमगजानेत्रघटितं दधद्वामं वक्त्रं हरतु मम कामं, पशुपतेः ॥ २॥ गले घोरज्वालं गरलमपि गण्डूषसदृशं निदाघान्ते, गर्जद्घनवदतिनीलं वहति यत् । निरस्तुं विश्वाघप्रचयमधितिष्ठद्यमदिशं ह्यघोरं तद्वक्त्रं लघयतु मदं मे, पशुपतेः ॥ ३॥ पुमर्थानं पूर्तिं […]

Scroll to top