Templesinindiainfo

Best Spiritual Website

Shri Gurvashtakam Text in Hindi

Gurvashtakam Lyrics in Hindi with Meaning

Commentary by N. Balasubramanian This work consisting of eight verses and one more known as फलश्रुतिः or a verse that gives the benefit of reciting the poem is attributed to Sri Sankaracharya. These verses are couched in simple language and are easy to read and understand. In these verses the poet stresses the need for […]

Gurvashtakam Lyrics in Hindi | गुर्वष्टकम्

गुर्वष्टकम् Lyrics in Hindi: वन्देऽहं सच्चिदानन्दं भेदातीतं जगद्गुरुम् । नित्यं पूर्णं निराकारं निर्गुणं सर्वसंस्थितम् ॥ १॥ परात्परतरं ध्येयं नित्यमानन्द-कारणम् । हृदयाकाश-मध्यस्थं शुद्ध-स्फटिक-सन्निभम् ॥ २॥ अखण्ड-मण्डलाकारं व्याप्तं येन चराऽचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ३॥ गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुरेव परं ब्रह्म तस्मै श्रीगुरवे नमः ॥ ४॥ अज्ञान-तिमिरान्धस्य ज्ञानाञ्जन-शलाकया । चक्षुरुन्मीलितं येन तस्मै […]

Scroll to top