Templesinindiainfo

Best Spiritual Website

Srimad Bhagavad Gita Chapter 6 Hindi

Srimad Bhagawad Gita Chapter 6 in Hindi

Srimad Bhagawad Gita Chapter 6 in Hindi: अथ षष्ठो‌உध्यायः । श्रीभगवानुवाच । अनाश्रितः कर्मफलं कार्यं कर्म करोति यः । स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥ 1 ॥ यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव । न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन ॥ 2 ॥ आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शमः कारणमुच्यते ॥ 3 […]

Scroll to top