Templesinindiainfo

Best Spiritual Website

Srimad Bhagavad Gita Chapter 8 Hindi

Srimad Bhagawad Gita Chapter 8 in Hindi

Srimad Bhagawad Gita Chapter 8 in Hindi: अथ अष्टमो‌உध्यायः । अर्जुन उवाच । किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम । अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ॥ 1 ॥ अधियज्ञः कथं को‌உत्र देहे‌உस्मिन्मधुसूदन । प्रयाणकाले च कथं ज्ञेयो‌உसि नियतात्मभिः ॥ 2 ॥ श्रीभगवानुवाच । अक्षरं ब्रह्म परमं स्वभावो‌உध्यात्ममुच्यते । भूतभावोद्भवकरो विसर्गः कर्मसञ्ज्ञितः ॥ 3 ॥ अधिभूतं […]

Scroll to top