Templesinindiainfo

Best Spiritual Website

Srimad Bhagavad Gita thirteenth Chapter Hindi

Srimad Bhagawad Gita Chapter 13 in Hindi

Srimad Bhagawad Gita Chapter 13 in Hindi: अथ त्रयोदशो‌உध्यायः । श्रीभगवानुवाच । इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते । एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ 1 ॥ क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत । क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ 2 ॥ तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् । स च यो यत्प्रभावश्च तत्समासेन मे शृणु […]

Scroll to top