Templesinindiainfo

Best Spiritual Website

Vairagya Panchakam Stotram lyrics in Hindi

Vairagyapanchakam Lyrics in Hindi with Meaning

Vairagya Panchakam Lyrics in Hindi: ॥ वैराग्यपञ्चकम् ॥ क्षोणी कोण शतांश पालन कला दुर्वार गर्वानल- क्षुभ्यत्क्षुद्र नरेन्द्र चाटु रचना धन्यान् न मन्यामहे । देवं सेवितुमेव निश्चिनुमहे योऽसौ दयालुः पुरा दाना मुष्टिमुचे कुचेल मुनये दत्ते स्म वित्तेशताम् ॥ 1 ॥ शिलं किमनलं भवेदनलमौदरं बाधितुं पयः प्रसृति पूरकं किमु न धारकं सारसम् । अयत्न मल मल्लकं पथि […]

Scroll to top