Templesinindiainfo

Best Spiritual Website

Varuna Krita Shiva Stotram Lyrics in Sanskrit

Varuna Kruta Shiva Stotram in Sanskrit:

॥ श्री शिव स्तोत्रम् (वरुण कृतम्) ॥
कल्याणशैलपरिकल्पितकार्मुकाय
मौर्वीकृताखिलमहोरगनायकाय ।
पृथ्वीरधाय कमलापतिसायकाय
हालास्यमध्यनिलयाय नमश्शिवाय ॥ १ ॥

भक्तार्तिभञ्जन पराय परात्पराय
कालाभ्रकान्ति गरलाङ्कितकन्धराय ।
भूतेश्वराय भुवनत्रयकारणाय
हालास्यमध्यनिलयाय नमश्शिवाय ॥ २ ॥

भूदारमूर्ति परिमृग्य पदाम्बुजाय
हंसाब्जसम्भवसुदूर सुमस्तकाय ।
ज्योतिर्मय स्फुरितदिव्यवपुर्धराय
हालास्यमध्यनिलयाय नमश्शिवाय ॥ ३ ॥

कादम्बकानननिवास कुतूहलाय
कान्तार्धभाग कमनीयकलेबराय ।
कालान्तकाय करुणामृतसागराय
हालास्यमध्यनिलयाय नमश्शिवाय ॥ ४ ॥

विश्वेश्वराय विबुधेश्वरपूजिताय
विद्याविशिष्टविदितात्म सुवैभवाय ।
विद्याप्रदाय विमलेन्द्रविमानगाय
हालास्यमध्यनिलयाय नमश्शिवाय ॥ ५ ॥

सम्पत्प्रदाय सकलागम मस्तकेषु
सङ्घोषितात्म विभवाय नमश्शिवाय ।
सर्वात्मने सकलदुःखसमूलहन्त्रे
हालास्यमध्यनिलयाय नमश्शिवाय ॥ ६ ॥

गङ्गाधराय गरुडध्वजवन्दिताय
गण्डस्फुरद्भुजगमण्डलमण्डिताय ।
गन्धर्व किन्नर सुगीतगुणात्मकाय
हालास्यमध्यनिलयाय नमश्शिवाय ॥ ७ ॥

साणिं प्रगृह्य मलयध्वजभूपपुत्र्याः
पाण्ड्येश्वरस्स्वयमभूत्परमेश्वरो यः ।
तस्मै जगत्प्रथितसुन्दरपाण्ड्यनाम्ने
हालास्यमध्यनिलयाय नमश्शिवाय ॥ ८ ॥

गीर्वाणदेशिकगिरामपि दूरगं य-
द्वक्तुं महत्त्वमिह को भवतः प्रवीणः ।
शम्भो क्षमस्व भगवच्चरणारविन्द-
भक्त्या कृतां स्तुतिमिमां मम सुन्दरेश ॥ ९ ॥

इति श्रीहालास्यमाहात्म्ये वरुणकृत शिवस्तोत्रम् ।

Also Read:

Varuna Krita Shiva Stotram Lyrics in Sanskrit | English |  Kannada | Telugu | Tamil

Varuna Krita Shiva Stotram Lyrics in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top