Templesinindiainfo

Best Spiritual Website

Vishva Karma Ashtakam 2 Lyrics in Hindi | Biswakarma Ashtakam 2

Lord Vishvakarma / Biswakarma Puja is an important festival and celebrated in Bengal, Orissa and other parts of eastern India. Vishwakarma Day also known as Vishwakarma Jayanti or Vishwakarma Puja or Biswakarma Puja or Biswa Karma. It is dedicated to Biswakarma, the divine architect of the universe in Hinduism. Vishwakarma Puja falls on the last day of the month of Bengali Bhadra, also known as Bhadra Sankranti or Kanya Sankranti.

Vishwakarma Ashtakam 2 Lyrics in Hindi:

॥ श्रीविश्वकर्माष्टकम् २ ॥

आदिरूप नमस्तुभ्यं नमस्तुभ्यं पितामह ।
विराटाख्य नमस्तुभ्यं विश्वकर्मन्नमोनमः ॥ १॥

आकृतिकल्पनानाथस्त्रिनेत्री ज्ञाननायकः ।
सर्वसिद्धिप्रदाता त्वं विश्वकर्मन्नमोनमः ॥ २॥

पुस्तकं ज्ञानसूत्रं च कम्बी सूत्रं कमण्डलुम् ।
धृत्वा संमोहनं देव विश्वकर्मन्नमोनमः ॥ ३॥

विश्वात्मा भूतरूपेण नानाकष्टसंहारक ।
तारकानादिसंहाराद्विश्वकर्मन्नमोनमः ॥ ४॥

ब्रह्माण्डाखिलदेवानां स्थानं स्वर्भूतलं तलम् ।
लीलया रचितं येन विश्वरूपाय ते नमः ॥ ५॥

विश्वव्यापिन्नमस्तुभ्यं त्र्यम्बकं हंसवाहनम् ।
सर्वक्षेत्रनिवासाख्यं विश्वकर्मन्नमोनमः ॥ ६॥

निराभासाय नित्याय सत्यज्ञानान्तरात्मने ।
विशुद्धाय विदूराय विश्वकर्मन्नमोनमः ॥ ७॥

नमो वेदान्तवेद्याय वेदमूलनिवासिने ।
नमो विविक्तचेष्टाय विश्वकर्मन्नमोनमः ॥ ८॥

यो नरः पठते नित्यं विश्वकर्माष्टकमिदम् ।
धनं धर्मं च पुत्रश्च लभेदान्ते परां गतिम् ॥ ९॥

इति विश्वकर्माष्टकं सम्पूर्णम् ।

Vishva Karma Ashtakam 2 Lyrics in Hindi | Biswakarma Ashtakam 2

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top