Yama Kruta Shiva Keshava Stuti in English:
॥ śrī śivakēśava stuti (yama kr̥tam) ॥
dhyānam |
mādhavōmādhavāvīśau sarvasiddhivihāyinau |
vandē parasparātmānau parasparanutipriyau ||
stōtram |
gōvinda mādhava mukunda harē murārē
śambhō śivēśa śaśiśēkhara śūlapāṇē |
dāmōdarā:’cyuta janārdana vāsudēva
tyājyābhaṭāya iti santatamāmananti || 1 ||
gaṅgādharāndhakaripō hara nīlakaṇṭha
vaikuṇṭhakaiṭabharipō kamaṭhābjapāṇē |
bhūtēśa khaṇḍaparaśō mr̥ḍa caṇḍikēśa
tyājyābhaṭāya iti santatamāmananti || 2 ||
viṣṇō nr̥siṁha madhusūdana cakrapāṇē
gaurīpatē giriśa śaṅkara candracūḍa |
nārāyaṇā:’suranibarhaṇa śārṅgapāṇē
tyājyābhaṭāya iti santatamāmananti || 3 ||
mr̥tyuñjayōgra viṣamēkṣaṇa kāmaśatrō
śrīkaṇṭha pītavasanāmbudanīlaśaurē |
īśāna kr̥ttivasana tridaśaikanātha
tyājyābhaṭāya iti santatamāmananti || 4 ||
lakṣmīpatē madhuripō puruṣōttamādya
śrīkaṇṭha digvasana śānta pinākapāṇē |
ānandakanda dharaṇīdhara padmanābha
tyājyābhaṭāya iti santatamāmananti || 5 ||
sarvēśvara tripurasūdana dēvadēva
brahmaṇyadēva garuḍadhvaja śaṅkhapāṇē |
tryakṣōragābharaṇa bālamr̥gāṅkamaulē
tyājyābhaṭāya iti santatamāmananti || 6 ||
śrīrāma rāghava ramēśvara rāvaṇārē
bhūtēśa manmatharipō pramathādhinātha |
cāṇūramardana hr̥ṣīkapatē murārē
tyājyābhaṭāya iti santatamāmananti || 7 ||
śūlin girīśa rajanīśakalāvataṁsa
kaṁsapraṇāśana sanātana kēśināśa |
bharga trinētra bhava bhūtapatē purārē
tyājyābhaṭāya iti santatamāmananti || 8 ||
gōpīpatē yadupatē vasudēvasūnō
karpūragaura vr̥ṣabhadhvaja phālanētra |
gōvardhanōddharaṇa dharmadhurīṇa gōpa
tyājyābhaṭāya iti santatamāmananti || 9 ||
sthāṇō trilōcana pinākadhara smarārē
kr̥ṣṇā:’niruddha kamalākara kalmaṣārē |
viśvēśvara tripathagārdrajaṭākalāpa
tyājyābhaṭāya iti santatamāmananti || 10 v
aṣṭōttarādhikaśatēna sucārunāmnāṁ
sandharbhitāṁ lalitaratnakadambakēna |
sannāmakāṁ dr̥ḍhaguṇāṁ dvijakaṇṭhagāṁ yaḥ
kuryādimāṁ srajamahō sa yamaṁ na paśyēt || 11 ||
iti yamakr̥ta śrī śivakēśava stuti |
Also Read:
Yama Kruta Shiva Keshava Stuti Lyrics in Hindi | English | Kannada | Telugu | Tamil