Templesinindiainfo

Best Spiritual Website

1000 Names of Sarayunama | Sahasranama Stotram from Bhrushundi Ramayana Lyrics in Hindi

SarayunamaSahasranamastotram Bhushundiramayana Lyrics in Hindi:

॥ सरयूनामसहस्रनामस्तोत्रम् भुषुण्डिरामायणान्तर्गतम् ॥

शुक उवाच –
साब्रवीज्जातमात्रैव भूमानं पुरुषं ततः ।
रामप्रेमोद्गमोद्भूतरोमाञ्चव्याप्तविग्रहम् ॥ १ ॥

सरयूरुवाच –
कि नु कुर्यामहे भूमन् किं च मे नाम निश्चितम् ।
भवत्पार्श्वेऽथवान्यत्र कुत्र मेऽवास्थितिर्भवेत् ॥ २ ॥

रामप्रेमोद्भवानन्दात्सुस्रुर्नेत्राणि नः पृथक् ।
तुदत्थबाष्पवारिभ्यः सम्भूता त्वं तरङ्गिणी ॥ ३ ॥

सरयूरिति ते नाम तस्मान्निश्चितमेव मे ।
नयनोत्थैर्जलैर्जाता तस्मान्नेत्रजलेति च ॥ ४ ॥

वसिष्ठश्च भवत्तीरे तपसा सिद्धिमेष्यति ।
वासिष्ठीति भुवि ख्यातं तव नाम भविष्यति ॥ ५ ॥

साकेतनगरे गत्वा रामस्य सुखवर्द्धिनी ।
रामगङ्गेति ते नाम भुवि ख्यातं भविष्यति ॥ ६ ॥

पूर्वं तु तमसा जाता ऐरावतरदाहतात् ।
महाशैलस्य शिखरात्पश्चात्त्वं विश्वपाविनी ॥ ७ ॥

द्विर्वहेति च ते नाम लोके ख्यातं भविष्यति ।
प्रेमानन्दात्समुद्भूतां तस्मात्प्रेमजलेति च ॥ ८ ॥

अथ तेऽहं प्रवक्ष्यामि नामसाहस्रकं शुभम् ।
यस्य श्रवणमात्रेण प्रेमानन्दः प्रवर्द्धते ॥ ९ ॥

सरयूः प्रेमसरयूः प्रेमानन्दसरोजला ।
प्रेमपूर्णा प्रेममयी प्रेमतोया महोदका ॥ १० ॥

रामगङ्गा रामनदी रामप्रेमा महानदी ।
सुधावर्णा चन्द्रवर्णा धनसाररसोदका ॥ ११ ॥

रसात्मिका रसमयी रसपूर्णा रसोदका ।
रसा रसप्रिया रस्या रसारम्या रसावहा ॥ १२ ॥

सुधामा वसुधा लक्ष्मीर्वसुधामा वसूद्भवा ।
सरिद्वरा सरिच्छ्रेष्ठा सरिद्रूपा सरोमयी ॥ १३ ॥

रामकेलिकरी रामा रामचित्तप्रसादिनी ।
लोकसन्तापहरिणी हनुमत्सेवितोदका ॥ १४ ॥

मरीचिर्मरुदाराध्या रामचन्द्रतनुप्रभा ।
द्रवदव्यमयो देवी दोलारूढामृतद्रवा ॥ १५ ॥

द्राविणी द्रविणावासा द्रवामृतमयी सरित् ।
सरणी सारिणी सारा साररूपा सरोवरा ॥ १६ ॥

पुरुषाश्रुमयी मोदा प्रमोदवनवाहिनी ।
कल्लोलिनी कलिहरा कल्मषध्नी कलाधरा ॥ १७ ॥

कलामयी कलापूर्णा चन्द्रिका रामचन्द्रिका ।
वैकुण्ठवाहिनी वर्या वरेण्या वारिदेवता ॥ १८ ॥

गुडूची गुडसुस्वादुर्गौडी गुडसमुद्भवा ।
वासिष्ठी च वशिष्ठश्रीर्वसिष्ठाराध्यदेवता ॥ १९ ॥

वसिष्ठावशिनी वश्या वश्याकर्षणकारिणी ।
सूवर्णा चैव सौवर्णीसुवर्णसिकतावहा ॥ २० ॥

सुवर्णतटिनी चैव सुवर्णस्रवणोदका ।
विधिनेत्रजला वैधी विधिप्रेमा विधिप्रिया ॥ २१ ॥

उत्तरङ्गा च तरला तारकापतिनिर्मला ।
तमसा तामसहरा तमोहर्त्री तमोवहा ॥ २२ ॥

तीक्ष्णा तोक्ष्णगतिस्तुङ्गा तुङ्गवीचिर्विनोदिनी ।
तुङ्गतीरा तुङ्गभवा तुङ्गतीरप्रसारिणी ॥ २३ ॥

तुङ्गतोया तुङ्गवहा तुङ्गगा तुङ्गगामिनी ।
तडित्प्रभा तडिद्रूपा तडिद्वीचिस्तड्ज्जिला ॥ २४ ॥

तप्तोदका तप्ततनुस्तापहा तापसाश्रया ।
तपःसिद्धिकरी तापी तपनातापहारिणी ॥ २५ ॥

तापसन्तापहरिणी तपनोत्था तपोमयी ।
तापिनी तपनाकारा तपर्तुः सुखकारिणी ॥ २६ ॥

तरङ्गिणी तरलिनी तरणी तारिणी तरिः ।
स्थेमा स्थिरगतिः स्थात्रीस्थावरोत्था स्थिरोदका ॥ २७ ॥

स्थैर्यकर्त्री स्थिराकारा स्थिरा स्थावरदेवता ।
पूता पूतगतिः पूतलोकपावनकारिणी ॥ २८ ॥

पाविनी पवनाकारा पवमानगुणप्रदा ।
शीतला शीतसलिला शीतलाकृतिवाहिनी ॥ २९ ॥

मन्दा मन्दगतिर्मन्दा मन्दलस्वरपूरणी ।
मन्दाकिनी मदाघूणी मन्दमन्दगमोदका ॥ ३० ॥

मीनाढ्या मीनसुखदा मीनकेलिविधायिनी ।
महोर्भिमालिनी मान्या माननीयमहागुणा ॥ ३१ ॥

मरुत्सेव्या मरुल्लोला मरुत्तनृपसेविता ।
इक्ष्वाकुसेविततटा ईक्षाकृतमहोत्सवा ॥ ३२ ॥

ईक्षणीया इक्षुमती इक्षुखण्डरसोदका ।
कर्पूरनीरा कर्पूरा कर्पूरधवलोदका ॥ ३३ ॥

नागकन्या नगारुढा नगराजविभेदिनी ।
पातालगङ्गा पूताङ्गी पूजनीया परापरा ॥ ३४ ॥

पारावारैकनिलया पारावारविहारिणी ।
परिगता परप्रेमा परप्रीतिविवर्द्धिनी ॥ ३५ ॥

फल्गूजला फल्गुजला फाल्गुनस्य वरप्रदा ।
फेनावृता फेनसिता फेनोद्वमनकारिणी ॥ ३६ ॥
फलकारा फलकरी फलिनी फलपूजिता ।
फणीन्द्रफणसंसेव्या फणिकङ्कणभूषिता ॥ ३७ ॥

खराकारा खरतरा खरराक्षसहारिणी ।
खगेन्द्रभजनीया च खगवंशविवर्द्धिनी ॥ ३८ ॥

खगारुढा खगैः स्तुत्या खगजा च खगामिनी ।
खसाराध्या खसवृता खसवंशैकजीवना ॥ ३९ ॥

खेलागतिः खलहरा खलतापरिहारिणी ।
खदिनी खादिनी खेद्या खेदहा खेलकारिणी ॥ ४० ॥

गणनीया गणैः पूज्या गाणपत्यमहाफला ।
गणेशपूजिता गण्या गणदुःखनिवारिणी ॥ ४१ ॥

गुणाढ्या गुणसम्पन्ना गुणगुम्फितविग्रहा ।
गुणनीया गुरुगुणा गुरुपूज्या गुरुद्रवा ॥ ४२ ॥

गुर्वी गीष्पतिसंसेव्या गिराचार्या गिराश्रया ।
गिरीन्द्रकन्दरावासा गिरीशसेवितोदका ॥ ४३ ॥

कोटिचान्द्रमसज्योतिः कोटिचान्द्रिमहोज्ज्वला ।
कटाहभेदनपरा कठोरजवगामिनी ॥ ४४ ॥

कठशाखापाठरता काठकानां वरप्रदा ।
काष्ठापरा काष्ठभेदा काष्ठाष्टकविनोदिनी ॥ ४५ ॥

करवीरप्रसूनाढ्या करवालसितिच्छविः ।
कम्बुश्वेता कबुकण्ठा कम्बुभृत्प्राणवल्लभा ॥ ४६ ॥

धर्माढ्या धर्मशमनी धर्मपाठविनोदिनी ।
धर्मयोगसुसन्तुष्टा घटाकारा घटोदका ॥ ४७ ॥

घट्टिनी घट्टसुखदा घट्टपालवरप्रदा ।
घटकोटिसुसम्पन्ना घटाटोपजलोर्मिभृत् ॥ ४८ ॥

चाञ्चल्यदारिणीन्द्राणी चाण्डालगतिदायिनी ।
चण्डातपक्लेशहरा चण्डा चण्डिममण्डिता ॥ ४९ ॥

चाम्पेयकुसुमप्रीता चपला चपलाकृतिः ।
चम्पूग्रन्थविधानज्ञा चञ्चूपुटहृतोदका ॥ ५० ॥

च@क्रमा च@क्रमकरी चमत्कारविवर्द्धिनी ।
चर्मकारकुलोद्धारा चर्मा चर्मण्वती नदी ॥ ५१ ॥

भूमेक्षणसमुद्भूता भूगता भूमिपापहा ।
भूतलस्था भयहरा विभीषणसुखप्रदा ॥ ५२ ॥

भूतप्रेतपिशाचध्नी दुर्गतिक्षयकारिणी ।
दुर्गमा दुर्गनिलया दुर्गाराधनकारिणी ॥ ५३ ॥

दुराराध्या दुःखहरा दुर्गभूमिजयप्रदा ।
वन्या वनप्रिया वाणी वीणारवविनोदिनी ॥ ५४ ॥

वाराणसीवासरता वासवी वासवप्रिया ।
वसुधा वसुधामा च वसुदात्री वसुप्रिया ॥ ५५ ॥

वसुतेजा वसुपरा वसुवासविधायिनी ।
वैश्वानरी विश्ववन्द्या विश्वपावनकारिणी ॥ ५६ ॥

वैश्वानररुचिर्विश्वा विश्वदीप्तिर्विशाखिनी ।
विश्वासना विश्वसना विश्ववश्यत्वकारिणी ॥ ५७ ॥

विश्वावसुप्रियजला विश्वामित्रनिषेविता ।
विश्वाराध्या विष्णुरूपा वषट्काराक्षरप्रिया ॥ ५८ ॥

पानप्रिया पानकर्त्री पातकौघप्रहारिणी ।
नानायुधा नवजला नवीनगतिभूषिता ॥ ५९ ॥

उत्तरङ्गगतिस्तारा स्वस्तरुप्रसवार्चिता ।
तुहिनाद्रिसमुद्भूता तुहिता तुहिनोदका ॥ ६० ॥

कूलिनी कूलमिलिता कूलपातनतत्परा ।
कालातिगामिनी काली कालिका कालरूपिणी ॥ ६१ ॥

कीलालिनी कीलहरा कीलिताखिलपातका ।
कमला कमलाकारा कमलार्चितविग्रहा ॥ ६२ ॥

करालकमलावेशा कलिकोल्लासकारिणी ।
करिणी कारिणी कीर्णा कीर्णरूपा कृपावती ॥ ६३ ॥

कुलीना कुलवन्द्या च कलनादा कलावती ।
खगेन्द्रगामिनि खल्या खलीना खलतापहा ॥ ६४ ॥

स्खलद्गतिः खमार्गस्था खिलाखिलकथानका ।
खेचरीमुद्रिकारूपा खखेगातिगामिनी ॥ ६५ ॥ syllable missing

गङ्गाजला गीतगुणा गीता गुप्तार्थबोधिनी ।
गीयमानगुणग्रामा गीर्वाणा च गरीयसी ॥ ६६ ॥

ग्रहापहा ग्रहणकृद् गृह्या गृह्यार्थदायिनी ।
गेहिनी गिलिताघौधा गवेन्द्रगृहगामिनी ॥ ६७ ॥

गोपीजनगणाराध्या श्रीरामगुणगायिनी ।
गुणानुबन्धिनी गुण्या गुणग्रामनिषेविता ॥ ६८ ॥

गुहमाता गुहान्तस्था गूढा गूढार्थबोधिनो ।
घर्घरारावमुदिता घर्घराघटनाकृतिः ॥ ६९ ॥

घटीबन्धैकनिलया घटा घण्टालविग्रहा ।
घनाघनस्वना घोरा घनसारसमाकृतिः ॥ ७० ॥

घोषा घोषवती घुष्या घोषेश्वरसुतप्रिया ।
घोराघनाशनकरी घर्मातिभयहारिणी ॥ ७१ ॥

घृणाकरी घृणिमती घृणिर्घ्राणेन्द्रियप्रिया ।
घ्राता घर्माशुदुहिता घातिताघा घनाघना ॥ ७२ ॥

चान्द्री चन्द्रमती चन्द्रा चन्द्रिका चन्द्रिकाकृतिः ।
चन्द्रका चन्द्रकाकारा चन्दनालेपकारिणी ॥ ७३ ॥

चन्दनद्रवसंशीता चमत्कृतजगत्त्रया ।
चित्ता चित्तहरा चित्या चिन्तामणिसमाकृतिः ॥ ७४ ॥

चिन्ताहरा चिन्तनीया चराचरसुखप्रदा ।
चतुराश्रमसंसेव्या चतुराननसेविता ॥ ७५ ॥

चतुरा चतुराकारा चीर्णव्रतसुखप्रदा ।
चूर्णा चूर्णौषधसमा चपला चपलाकृतिः ॥ ७६ ॥

छलिनो छलहर्त्री च छलिताशेषमानवा ।
छद्मिनी छद्महरिणी छद्मसद्मविधायिनी ॥ ७७ ॥

छन्ना छन्नगतिश्छिन्ना छिदाकर्त्री छिदाकृतिः ।
छन्नाकारा छन्नजला छन्नपातकहारिणी ॥ ७८ ॥

जयघोषा जयाकारा जैत्रा जनमनोहरा ।
जन्मिनी जन्महरिणी जगत्त्रयविनोदिनी ॥ ७९ ॥

जगन्नाथप्रिया लक्ष्मीर्जम्बूद्वीपसुखप्रदा ।
जम्बालिनी जवगतिर्जपाकुसुमसुन्दरी ॥ ८० ॥

जम्बीररससन्तुष्टा जाम्बूनदविभूषणा ।
जटाधरा च जटिला जम्भारिकरपूजिता ॥ ८१ ॥

जङ्गमा जितदैतेया जित्वरा जयवर्द्धिनी ।
जीवान्तरगतिर्जीव्या जीवाकर्षणतत्परा ॥ ८२ ॥

ज्यानिनादैकमुदिता जरानाशनतत्परा ।
जलाश्रया जलकरी जालिनी जालवर्तिनी ॥ ८३ ॥

जीमूतवर्षिणी जारा जारिणी जारवल्लभा ।
झञ्झारवा झणत्कारा झझंरारावकारिणी ॥ ८४ ॥

झिल्लीनिनादमुदिता झल्लरीनादतोषिणी ।
झरी झर्झरिकारूपा झाङ्काररवकारिणी ॥ ८५ ॥

टांकारिणी टंकहस्ता टापिनो टापगामिनी ।
टंटंनिनादमुदिता ठंठंशब्दप्रबोधिनी ॥ ८६ ॥

ठकुरा ठक्कुराज्ञा च ठंठंनिनदकारिणी ।
डमरूवादनपरा डक्काडांकारकारिणी ॥ ८७ ॥

डाकिनी डामराचार्या डमडुमरवोत्कटा ।
ढक्का ढक्कारवाढ्या च ढंढाढुंढरवासिनी ॥ ८८ ॥

ढुंढिपूरणदक्षा च ढुंढिराजप्रपूजिता ।
तत्तातता महाताता तेजिनी तेजसान्विता ॥ ८२ ॥

तोयान्विता तोयकरी तटपातनकारिणो ।
तरुणी तरुसछन्ना तलशीतलनीरिणी ॥ ९० ॥

तुलसीसौरभाढ्या च तुलारहितरूपिणी ।
तन्वी तवममाकारा तपस्या तपसि स्थिता ॥ ९१ ॥

थेईथेईशब्दरता थंथुशब्दसुखावहा ।
दयावती दुःखहरा द्राविणी द्रवदेवता ॥ ९२ ॥

दीनदारिद्रथहरिणी दमिनी दमकारिणी ।
दूरागता दूरगता दूरिताशेषपातका ॥ ९३ ॥

दुर्वृत्तघ्नो दैत्यहरा दारिणी दावहारिणी ।
देवदारुवनप्रीता दोषघ्नी दीप्तिकारिणी ॥ ९४ ॥

दीपमाला द्वीपचारा दुरिता दुरितापहा ।
धन्या धनवती धीरा धामती धेनुमण्डिता ॥ ९५ ॥

धयिनी धारिणी धात्री धात्रीतरुफलाशिनी ।
धाराधारा धराकारा धराधरविचारिणी ॥ ९६ ॥

धाविनी धावनकरी धनेश्वरवरप्रदा ।
धर्मप्रदा धर्मरता धार्मिका धार्मिकप्रिया ॥ ९७ ॥

धर्मार्थकाममोक्षाख्या धमनी धमनीगतिः ।
धत्तूरफलसम्प्रीता धृताध्यानपरा धृतिः ॥ ९८ ॥

धारणा धीर्धराधीशा धीगम्या धारणावती ।
नम्या नमोनमःप्रीता नर्मा नर्मगतिर्नवा ॥ ९९ ॥

नीरजाक्षी नीरवहा निम्नगा निर्मलाकृतिः ।
नारायणी नरप्रज्ञा नारी नरकहारिणो ॥ १०० ॥

नवीना नवपद्माभा नाभीष्टगतिदापिनी ।
नगोद्भवा नगारूढा नागलोकातिपाविनी ॥ १०१ ॥

नन्दिनी नादिनी नादा निन्दानादविवर्जिता ।
नागरी नागरप्रीता नागराजप्रपूजिता ॥ १०२ ॥

नागकेसरमालाढ्या नागेन्द्रमदगन्धिनी ।
पूर्णिमा परमाकारा परापरविवेकिनी ॥ १०३ ॥

प्रभातिनी प्रभावन्धा प्रभासा पुरुषेष्टदा । var प्रभावन्ध्या
पुरुषार्थप्रदा पूता पक्तिपावनकारिणी ॥ १०४ ॥

फलाढ्या फलदात्री च फणीन्द्रवरदायिनी ।
फालिनी फलपुष्पाङ्का फाल्गुनस्फीतकीर्तिदा ॥ १०५ ॥

बलिपूज्या बलिहिता बलदेवप्रपूजिता ।
बाला बालरविप्रख्या बालरामगुणप्रदा ॥ १०६ ॥

बलाकिनी बहुलगा बहुला बहुलाभदा ।
बाहुक्रीडामहोर्मिश्च बह्वीबाहुलमासगा ॥ १०७ ॥

भाविता भाबुककरी भर्मदा भर्गपूजिता ।
भवहत्रीं भवप्रीता भवानी भुवनोद्धता ॥ १०८ ॥

भूतिकर्त्री भूतिहत्रीं भूतिनी भूतसेविता ।
भूधरा भूधरोद्भेदा भूतनाथार्चितोदका ॥ १०९ ॥

भूरितोया भूचरी च भूपतिप्रियकारिणी ।
मनोरमा महोत्साहा महनीया महात्मिका ॥ ११० ॥

माहात्म्यवर्द्धिनी मोहा मोदिनी मोहनाशिनी ।
मुग्धा मुग्धगतिर्मध्या मध्यलोकप्रियावहा ॥ १११ ॥

मधुरा मधुरालापा मधुरापतिवल्लभा ।
माधुर्यवारिधिर्माध्वी माध्वीककुसुमोत्कटा ॥ ११२ ॥

मधूकपुष्पमुदिता मदिरारसघूर्णिता ।
मादिनी मालतोमालामल्लीमाल्यप्रपूजिता ॥ ११३ ॥

मन्दारपुष्पपूज्या च मन्दा मन्दाकिनीप्रिया ।
मन्दराचलसंस्थाना मन्दिरान्तरमोदिनी ॥ ११४ ॥

यवसावलिसम्भिन्ना यमुनाजलकेलिनी ।
यमभीतिप्रशमिनी यमिनीयमिनां हिता ॥ ११५ ॥

योगमार्गप्रदा योग्या योगाचार्य प्रपूजिता ।
योक्त्री योगबलप्रीता योगिकार्थप्रकाशिनो ॥ ११६ ॥

यादयेत्तद्रमनोरम्या यादोवरविभूषिता ।
यत्तत्पदार्थरूपा च यास्काचार्यहितप्रदा ॥ ११७ ॥

यस्या यशःप्रदा यम्या यज्ञा यज्ञविवर्द्धिनी ।
रमा रामा रता रम्या रमणी रमणीयभूः ॥ ११८ ॥

रामणीयकराशिश्च राशीशरुचिदायिनी ।
रामप्रिया रामरता रामरामा रमारुचिः ॥ ११९ ॥

रुच्या रुचिप्रदा रोचिप्रदा रोचितविग्रहा ।
रूपिणी रूपनिरता रूपकार्थसुखावहा ॥ १२० ॥

रञ्जिनी रजनीरूपा रजताचलसुन्दरी ।
रजोगुणवती रक्षा रक्षोध्नी राजसी रतिः ॥ १२१ ॥

लावण्यकृल्लवणहा लक्ष्मीर्लक्ष्यानुबन्धिनी ।
लक्ष्मणस्य प्रीतिकरी लक्ष्मणा लक्ष्मणाश्रया ॥ १२२ ॥

ललामा लोचनभवा लोला लोलोर्मिमालिका ।
लीलावती लाभकरी लोभनीयगुणावहा ॥ १२३ ॥

लज्जावती लोकवती लोकालोकपरस्थिता ।
लोकनीया लोकहिता लोकेशवरदायिनी ॥ १२४ ॥

लालित्यकारिणी लीला लोपामुद्रासुखप्रदा ।
वनजा वनरम्या च वानीरवनगामिनी ॥ १२५ ॥

वानरेश्वरसुप्रीता वाग्वती विन्ध्यवासिनी ।
वाराणसीपुण्यकरी वारिगा वारिवहिनी ॥ १२६ ॥

वारिवाहगणश्यामा वारणेन्द्रसुखप्रदा ।
वातरंहा वातगतिर्वामाराज्यसुखप्रदा ॥ १२७ ॥

वलिता वनिता वाणी वाणील्लभववल्लभा ।
वाहिनी वहनौद्धत्या वदावदविवादभूः ॥ १२८ ॥

शमिनी शामिनी श्यामा श्यामायामप्रबोधिनी ।
शमीकमुनिसंसेव्या शमीवृक्षोद्भवा शमा ॥ १२९ ॥

शनैश्चरा शनिहरा शनिग्रहभयापहा ।
शमनार्तिहरा शम्पा शतह्रदहविलासिनी ॥ १३० ॥

शेषाशेषगतिः शोष्या शेषपुत्री शशिप्रभा ।
श्मशानचारिणी शून्या शून्याकाशनिवासिनी ॥ १३१ ॥

शरार्तिहा शरीरार्तिहारिणी शरभेश्वरी ।
शल्यापहा शलभहा शलदानवनाशिनी ॥ १३२ ॥

षण्मुखी षण्मुखीहता षडक्षीणा षडङ्गभूः ।
षष्ठीशनाथसंसेव्या षष्टीपूजनकारिणी ॥ १३३ ॥

षड्वर्गजायिनी षट्का षड् वषट्कप्रपूजिता ।
सिता सीता सुता सूता सतां पूज्या सतां गतिः ॥ १३४ ॥

सदाहास्यक्रिया सत्या सती सत्यार्थदायिनी ।
सरणिः सरयूः सीरा सलिलौघप्रवाहिनी ॥ १३५ ॥

सद्धर्मचारिणो सूर्मिः सूपास्या सूपपादिता ।
सुलभा सुखदा सुप्ता सङ्ग्रामभयहारिणी ॥ १३६ ॥

सूत्तरा सुतरा सोमा सोमनाथप्रपूजिता ।
सामिधेनी समित्प्रीता समिधा च समेधिनी ॥ १३७ ॥

समा समाना समगा सम्मत्ता सुमता सुभा ।
सुमार्च्या सुषुमाधारा सरोजाबलिपूजिता ॥ १३८ ॥

हरिप्रिया हिमवहा हिमानी हिमतोयगा ।
हरिदष्टकसङ्कीर्त्या हरिदश्वप्रपूजिता ॥ १३९ ॥

हम्भारवेकसुप्रीता हिन्दोलाकेलिकारिणी ।
हिंसादोषप्रशमिनी हिंस्रमुक्तिप्रदायिनी ॥ १४० ॥

हारिणी हरसंस्तुत्या हकाराक्षरसंस्तुता ।
हत्याहरा हठरिपुर्हरचापप्रभञ्जिनी ॥ १४१ ॥

क्षेम्या क्षेमकरी क्षेमा क्षुधाक्षोभविनाशिनी ।
क्षुण्णा क्षोदा क्षीरनिधिः क्षीरसागरवासिनी । । १४२ ॥

क्षीवा क्षुतिक्षुरप्रख्या क्षिप्रा क्षिप्रार्थकारिणो ।
क्षोणिः क्षोणिहिता क्षामा क्षपाकरनिभोदका ॥ १४३ ॥

क्षारा क्षाराम्बुनिधिगा क्षपासञ्चारकारिणी ।
अमला अम्लसलिला अदःशब्दार्थरूपिणी ॥ १४४ ॥

अकाराक्षररूपा च ह्याकाराक्षररूपिणी ।
आर्द्राम्बरा आमजला आषाढी आश्विनात्मिका ॥ १४५ ॥

आग्रहायणरूपा च आतुरत्वविनाशिनी ।
आसुरी आसुरिसुता आशुतुष्ठा इलेश्वरी ॥ १४६ ॥

इन्द्रिया इन्द्रसम्पूज्या इषुसंहारकारिणी ।
इत्वरी इनसंसेव्या इरा इनवरेन्दिरा ॥ १४७ ॥

ईश्वरो ईतिहन्त्री च ईरिणी ईस्वरूपिणी ।
उदकौघप्रवहिणी उत्तङ्कमुनिपूजिता ॥ १४८ ॥

उत्तराद्रिसुता उन्ना उत्तीर्णा उत्तरप्रदा ।
उत्तप्तकाञ्चननिभा ऊहिनी ऊहकारिणी ॥ १४९ ॥

ऊषरा ऊषरक्षेत्रा ऊतिरूपो ऋभूस्तुता ।
ऋतप्रवर्तिनी ऋक्षा ऋक्षेन्द्रकुलपूजिता ॥ १५० ॥

ॠकाराक्षररूपा च ॠकारी ॠस्वरूपिणी ।
ऌतका ऌतकाचार्या ऌकाराक्षरवासिनी ॥ १५१ ॥

एषा एषितवेदार्था एवमेवार्थरूपदा ।
एवकारार्थगम्या च एतच्छब्दार्थरूपिणी ॥ १५२ ॥

एता ऐता ऐकृतिश्च ऐन्द्री ऐंकाररूपिणी ।
ओता ओकाररूपा च औषधीशप्रपूजिता ॥ १५३ ॥

औन्नत्यकारिणी अम्बा अम्बिका अङ्कवर्जिता ।
अन्तकप्रेयसी अङ्क्या अन्तका अतवार्जिता ॥ १५४ ॥

अःकारमुदिता चैव सर्ववर्णस्वरूपिणी ।
सर्वशास्त्रार्थरूपा च सर्वकल्याणकारिणी ॥ १५५ ॥

इदं श्रीसरयूदेव्या नामसाहस्रमुत्तमम् ।
मया निगदितं श्रुत्वा सर्वपापैर्विमुच्यते ॥ १५६ ॥

बहूनि तव नामानि अनन्तान्येव सर्वशः ।
त्व गङ्गा यमुना चैव गोदा चैव सरस्वती ॥ १५७ ॥

नर्मदा चैव कावेरी भीमा कृष्णा च पार्वती ।
सिन्धुः सिन्धुसुता चैव सर्वदेवस्वरूपिणी ॥ १५८ ॥

यस्त्वां स्मरति वै नित्यं मनुजो रामसेवकः ।
सर्वविघ्नहरा तस्य भविष्यसि न संशयः ॥ १५९ ॥

प्रातरुत्थाय च नरो यौऽवगाहेत वै त्वयि ।
तस्य सर्वाघहन्त्रो त्वं रामभक्तिं प्रवर्तयेः ॥ १६० ॥

दर्शनात्स्पर्शनाच्चैव स्मरणान्नामकीर्तनात् ।
रामप्रेमप्रदा नित्यं त्वं सर्वशुभकारिणी ॥ १६१ ॥

इति श्रीमदादिरामायणे ब्रह्मभुशुण्डसंवादे पश्चिमखण्डे सीताजन्मोत्सवे
प्रमोदवनवर्णने सरयूनामसहस्रकं नाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥

Also Read 1000 Names of Bhushundiramayana’s Sarayunama :

1000 Names of Sarayunama | Sahasranama Stotram from Bhrushundi Ramayana Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sarayunama | Sahasranama Stotram from Bhrushundi Ramayana Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top