Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Bala | Sahasranamavali 3 Stotram Lyrics in Hindi

Shri BalaSahasranamavali 3 Lyrics in Hindi:

॥ श्रीबालासहस्रनामावलिः ३ ॥
ओं ऐं ह्रीं श्रीङ्कल्याण्यै नमः । कमलायै नमः । काल्यै नमः ।
कराल्यै नमः । कामरूपिण्यै नमः । कामाक्षायै नमः । कामदायै नमः ।
काम्यायै नमः । कामनायै नमः । कामचारिण्यै नमः । कौमार्यै नमः ।
करुणामूर्त्यै नमः । कलिकल्मषनाशिन्यै नमः । कात्यायन्यै नमः ।
कलाधारायै नमः । कौमुद्यै नमः । कमलप्रियायै नमः ।
कीर्तिदायै नमः । बुद्धिदायै नमः । मेधायै नमः ॥ २० ॥

नीतिज्ञायै नमः । नीतिवत्सलायै नमः । माहेश्वर्यै नमः ।
महामायायै नमः । महातेजसे नमः । महेश्वर्यै नमः । कालरार्त्यै नमः ।
महारार्त्यै नमः । कालिन्द्यै नमः । कल्परूपिण्यै नमः ।
महाजिह्वायै नमः । महालोलायै नमः । महादंष्ट्रायै नमः ।
महाभुजायै नमः । महामोहान्धकारघ्न्यै नमः । महामोक्षप्रदायिन्यै नमः ।
महादारिद्र्यराशिघ्न्यै नमः । महाशत्रुविमर्दिन्यै नमः ।
महाशक्त्यै नमः । महाज्योतिषे नमः ॥ ४० ॥

महासुरविमर्दिन्यै नमः । महाकायायै नमः । महाबीजायै नमः ।
महापातकनाशिन्यै नमः । महामखायै नमः । मन्त्रमय्यै नमः ।
मणिपुरनिवासिन्यै नमः । मानस्यै नमः । मानदायै नमः । मान्यायै नमः ।
मनश्चक्षुरगोचरायै नमः । गणमात्रे नमः । गायर्त्यै नमः ।
गणगन्धर्वसेवितायै नमः । गिरिजायै नमः । गिरिशायै नमः ।
साध्व्यै नमः । गिरिसुवे नमः । गिरिसम्भवायै नमः ।
चण्डेश्वर्यै नमः ॥ ६० ॥

चन्द्ररूपायै नमः । प्रचण्डायै नमः । चण्डमालिन्यै नमः ।
चर्चिकायै नमः । चर्चिताकारायै नमः । चण्डिकायै नमः ।
चारुरूपिण्यै नमः । यज्ञेश्वर्यै नमः । यज्ञरूपायै नमः ।
जपयज्ञपरायणायै नमः । यज्ञमात्रे नमः । यज्ञगोप्त्र्यै नमः ।
यज्ञेश्यै नमः । यज्ञसम्भवायै नमः । यज्ञसम्भवायै नमः ।
यज्ञसिद्‍ध्यै नमः । क्रियासिद्ध्यै नमः । यज्ञाङ्ग्यै नमः ।
यज्ञरक्षकायै नमः । यज्ञप्रियायै नमः । यज्ञरूपायै नमः ॥ ८० ॥

याज्ञ्यै नमः । यज्ञकृपालयायै नमः । जालन्धर्यै नमः ।
जगन्मात्रे नमः । जातवेदसे नमः । जगत्प्रियायै नमः । जितेन्द्रियायै नमः ।
जितक्रोधायै नमः । जनन्यै नमः । जन्मदायिन्यै नमः ।
गङ्गायै नमः । गोदावर्यै नमः । गौर्यै नमः । गौतम्यै नमः ।
शतहृदायै नमः । घुर्घुरायै नमः । वेदगर्भायै नमः ।
रेविकायै नमः । करसम्भवायै नमः । सिन्धवे नमः ॥ १०० ॥

मन्दाकिन्यै नमः । क्षिप्रायै नमः । यमुनायै नमः । सरस्वत्यै नमः ।
चन्द्रभागायै नमः । विपाशायै नमः । गण्डक्यै नमः ।
विन्ध्यवासिन्यै नमः । नर्मदायै नमः । कह्नकावेर्यै नमः ।
वेत्रवत्यायै नमः । कौशिक्यै नमः । महोनतनयायै नमः ।
अहल्यायै नमः । चम्पकावत्यै नमः । अयोध्यायै नमः । मथुरायै नमः ।
मायायै नमः । काश्यै नमः । काञ्च्यै नमः ॥ १२० ॥

अवन्तिकायै नमः । द्वावत्यै नमः । तीर्थेश्यै नमः ।
महाकिल्बिषनाशिन्यै नमः । पद्मिन्यै नमः । पद्ममध्यस्थायै नमः ।
पद्मकिञ्जल्कवासिन्यै नमः । पद्मवक्त्रायै नमः । पद्माक्ष्यै नमः ।
पद्मस्थायै नमः । पद्मसम्भवायै नमः । ह्रींकायै नमः । कुण्डल्यै नमः ।
धात्र्यै नमः । हृत्पद्मस्थायै नमः । सुलोचनायै नमः ।
श्रीङ्कार्यै नमः । भूषणायै नमः । लक्ष्म्यै नमः । क्लींकार्यै नमः ।
१४० ॥

क्लेशनाशिन्यै नमः । हरिप्रियायै नमः । हरेर्मूर्त्यै नमः ।
हरिनेत्रकृतालयायै नमः । हरिवक्त्रोद्भवायै नमः । शान्तायै नमः ।
हरिवक्षःस्थलस्थितायै नमः । वैष्णव्यै नमः ।
विष्णुरूपायै नमः । विष्णुमातृस्वरूपिण्यै नमः । विष्णुमायायै नमः ।
विशालाक्ष्यै नमः । विशालनयनोज्ज्वलायै नमः । विश्वेश्वर्यै नमः ।
विश्वात्मने नमः । विश्वेश्यै नमः । विश्वरूपिण्यै नमः ।
विश्वेश्वर्यै नमः । शिवाधारायै नमः । शिवनाथायै नमः ॥ १६० ॥

शिवप्रियायै नमः । शिवमात्रे नमः । शिवाक्ष्यै नमः । शिवदायै नमः ।
शिवरूपिण्यै नमः । भवेश्वर्यै नमः । भवाराध्यायै नमः ।
भवेश्यै नमः । भवनायिकायै नमः । भवमात्रे नमः ।
भवागम्यायै नमः । भवकण्टकनाशिन्यै नमः । भवप्रियायै नमः ।
भवानन्दायै नमः । भवान्यै नमः । मोचिन्यै नमः । गीत्यै नमः ।
वरेण्यायै नमः । साविर्त्यै नमः । ब्रह्माण्यै नमः ॥ १८० ॥

ब्रह्मरूपिण्यै नमः । ब्रह्मेश्यै नमः । ब्रह्मदायै नमः । ब्राह्म्यै नमः ।
ब्रह्माण्यै नमः । ब्रह्मवादिन्यै नमः । दुर्गस्थायै नमः ।
दुर्गरूपायै नमः । दुर्गायै नमः । दुर्गार्तिनाशिन्यै नमः ।
त्रयीदायै नमः । ब्रह्मदायै नमः । ब्राह्म्यै नमः । ब्रह्माण्यै नमः ।
ब्रह्मवादिन्यै नमः । त्वक्स्थायै नमः । त्वग्रूपायै नमः ।
त्वाग्गायै नमः । त्वगार्तिहारिण्यै नमः । स्वर्गमायै नमः ॥ २०० ॥

निर्गमायै नमः । दार्त्यै नमः । दायायै नमः । दोग्ध्य्रै नमः ।
दुरापहायै नमः । दूरघ्न्यै नमः । दुराराध्यायै नमः ।
दूरदुष्कृतिनाशिन्यै नमः । पञ्चस्थायै नमः । पञ्चाम्यै नमः ।
पूर्णायै नमः । पूर्णापीठनिवासिन्यै नमः । सत्त्वस्थायै नमः ।
सत्त्वरूपायै नमः । सत्त्वदायै नमः । सत्त्वसम्भवायै नमः ।
रजःस्थायै नमः । रजोरूपायै नमः । रजोगुणसमुद्भवायै नमः ।
तामस्यै नमः ॥ २२० ॥

तमोरूपायै नमः । तामस्यै नमः । तमसः प्रियायै नमः ।
तमोगुणसमुद्भूतायै नमः । सात्त्विक्यै नमः । राजस्यै नमः । तम्यै नमः ।
कलायै नमः । काष्ठायै नमः । निमेषायै नमः । स्वकृतायै नमः ।
तदनन्तरायै नमः । अर्धमासायै नमः । मासायै नमः ।
संवत्सरस्वरूपिण्यै नमः । युगस्थायै नमः । युगरूपायै नमः ।
कल्पस्थायै नमः । कल्परूपिण्यै नमः । नानारत्नविचित्राङ्ग्यै नमः ।
नानाभरणमण्डितायै नमः । विश्वात्मिकायै नमः । विश्वमात्रे नमः ।
विश्वपाशायै नमः । विधायिन्यै नमः । विश्वासकारिण्यै नमः ।
विश्वायै नमः । विश्वशक्त्यै नमः । विचक्षणायै नमः ।
जपाकुसुमसङ्काशायै नमः । दाडिमीकुसुमोपमायै नमः । चतुरङ्गायै नमः ।
चतुर्बाहवे नमः । चतुरायै नमः । चारुहासिन्यै नमः ।
सर्वेश्यै नमः । सर्वदायै नमः । सर्वायै नमः । सर्वज्ञायै नमः ।
सर्वदायिन्यै नमः ॥ २६० ॥

सर्वेश्वर्यै नमः । सर्वविद्यायै नमः । शर्वाण्यै नमः ।
सर्वमङ्गलायै नमः । नलिन्यै नमः । नन्दिन्यै नमः । नन्दायै नमः ।
आनन्दायै नमः । नन्दवर्धिन्यै नमः । सर्वभूतेषु व्यापिन्यै नमः ।
भवभारविनाशिन्यै नमः । कुलीनायै नमः । कुलमध्यस्थायै नमः ।
कुलधर्मोपदेशिन्यै नमः । सर्वश‍ृङ्गारवेषाढ्यायै नमः ।
पाशाङ्कुशकरोद्यतायै नमः । सूर्यकोटिसहस्राभायै नमः ।
चन्द्रकोटिनिभाननायै नमः । गणेशकोटिलावण्यायै नमः ।
विष्णुकोट्यरिमर्दिन्यै नमः ॥ २८० ॥

दावाग्निकोटिज्वलिन्यै नमः । रुद्रकोट्युग्ररूपिण्यै नमः ।
समुद्रकोटिगम्भीरायै नमः । वायुकोटिमहाबलायै नमः ।
आकाशकोटिविस्तारायै नमः । यमकोटिभयङ्कर्यै नमः । मेरुकोटि
समुच्छ रायायै नमः । गुणकोटि समृद्धिदायै नमः । निष्कलङ्कायै नमः ।
निराधारायै नमः । निर्गुणायै नमः । गुणवर्जितायै नमः ।
अशोकायै नमः । शोकरहितायै नमः । तापत्रयविवर्जितायै नमः ।
विशिष्टायै नमः । विश्वजनन्यै नमः । विश्वमोहविधारिण्यै नमः ।
चित्रायै नमः । विचित्रायै नमः ॥ ३०० ॥

चित्राश्यै नमः । हेतुगर्भायै नमः । कुलेश्वर्यै नमः ।
इच्छाशक्त्यै नमः । ज्ञानशक्त्यै नमः । क्रियाशक्त्यै नमः ।
शुचिस्मितायै नमः । श्रुतिस्मृतिमय्यै नमः । सत्यायै नमः ।
श्रुतिरूपायै नमः । श्रुतिप्रियायै नमः । श्रुतिप्रज्ञायै नमः ।
महासत्यायै नमः । पञ्चतत्त्वोपरिस्थितायै नमः । पार्वत्यै नमः ।
हिमवत्पुर्त्यै नमः । पाशस्थायै नमः । पाशरूपिण्यै नमः ।
जयन्त्यै नमः । भद्रकाल्यै नमः ॥ ३२० ॥

अहल्यायै नमः । कुलनायिकायै नमः । भूतधात्र्यै नमः । भूतेश्यै नमः ।
भूतस्थायै नमः । भूतभाविन्यै नमः । महाकुण्डलिनीशक्त्यै नमः ।
महाविभववर्धिन्यै नमः । हंसाक्ष्यै नमः । हंसरूपायै नमः ।
हंस्थायै नमः । हंसरूपिण्यै नमः । सोमसूर्याग्निमध्यस्थायै नमः ।
मणिपूरकवासिन्यै नमः । षट्पत्राम्भोजमध्यस्थायै नमः ।
मणिपूरनिवासिन्यै नमः । द्वादशारसरोजस्थायै नमः ।
सूर्यमण्डलवासिन्यै नमः । अकलङ्कायै नमः । शशाङ्काभायै नमः ॥ ३४० ॥

षोडशारनिवासिन्यै नमः । द्विपत्रदलमध्यस्थायै नमः ।
ललाटतलवासिन्यै नमः । डाकिन्यै नमः । शाकिन्यै नमः ।
लाकिन्यै नमः । काकिन्यै नमः । राकिण्यै नमः । हाकिन्यै नमः ।
षट्चक्रक्रमवासिन्यै नमः । सृष्टि स्थितिविनाशायै नमः ।
सृष्टिस्थित्यन्तकारिण्यै नमः । श्रीकण्ठायै नमः । श्रीप्रियायै नमः ।
कण्ठनादाख्यायै नमः । बिन्दुमालिन्यै नमः । चतुःषष्टिकलाधारायै नमः ।
मेरुदण्डसमाश्रयायै नमः । महाकाल्यै नमः । द्युत्यै नमः ॥ ३६० ॥

मेधायै नमः । स्वधायै नमः । तुष्ट्यै नमः । महाद्युतये नमः ।
हिङ्गुलायै नमः । मङ्गलशिवायै नमः । सुषुम्नामध्यगामिन्यै नमः ।
परायै नमः । घोरायै नमः । करालाक्ष्यै नमः । विजयायै नमः ।
जयशालिन्यै नमः । हृत्पद्मनिलयायै देव्यै नमः । भीमायै नमः ।
भैरवनादिन्यै नमः । आकाशलिङ्गसम्भूतायै नमः ।
भुवनोद्यानवासिन्यै नमः । महासूक्ष्मायै नमः । अभयायै नमः ।
काल्यै नमः ॥ ३८० ॥

भीमरूपायै नमः । महाबलायै नमः । मेनकागर्भसम्भूतायै नमः ।
तप्तकाञ्चनसन्निभायै नमः । अन्तस्थायै नमः । कूटबीजायै नमः ।
त्रिकूटाचलवासिन्यै नमः । वर्णाक्षायै नमः । वर्णरहितायै नमः ।
पञ्चाशद्वर्णभेदिन्यै नमः । विद्याधर्यै नमः । लोकधात्र्यै नमः ।
अप्सरसे नमः । अप्सरःप्रियायै नमः । दक्षायै नमः ।
दाक्षायण्यै नमः । दीक्षायै नमः । दक्षयज्ञविनाशिन्यै नमः ।
यशस्विन्यै नमः । यशःपूर्णायै नमः ॥ ४०० ॥

यशोदागर्भसं भवायै नमः । देवक्यै नमः । देवमात्रे नमः ।
राधिकायै नमः । कृष्णवल्लभायै नमः । अरुन्धत्यै नमः ।
शच्यै नमः । इन्द्राण्यै नमः । गान्धार्यै नमः । गन्धमोदिन्यै नमः ।
ध्यानातीतायै नमः । ध्यानगम्यायै नमः । ध्यानाध्यानावधारिण्यै नमः ।
लम्बोदर्यै नमः । लम्बोष्ठायै नमः । जाम्बवत्यै नमः ।
जलोदर्यै नमः । महोदर्यै नमः । मुक्तकेश्यै नमः ।
मुक्तिकामार्थसिद्धिदायै नमः ॥ ४२० ॥

तपस्विन्यै नमः । तपोनिष्ठायै नमः । अपर्णायै नमः ।
पर्णभक्षिण्यै नमः । बाणचापधरायै नमः । वीरायै नमः ।
पाञ्चाल्यै नमः । पञ्चमप्रियायै नमः । गुह्यायै नमः । गभीरायै नमः ।
गहनायै नमः । गुह्यतत्त्वायै नमः । निरञ्जनायै नमः ।
अशरीरायै नमः । शरीरस्थायै नमः । संसारार्णवतारिण्यै नमः ।
अमृतायै नमः । निष्कलायै नमः । भद्रायै नमः । सकलायै नमः ॥ ४४० ॥

कृष्णपिङ्गलायै नमः । चक्रेश्वर्यै नमः । चक्रहस्तायै नमः ।
पाशचक्रनिवासिन्यै नमः । पद्मरागप्रतीकाशायै नमः ।
निर्मलाकाशसन्निभायै नमः । ऊर्ध्वस्थायै नमः । ऊर्ध्वरूपायै नमः ।
ऊर्ध्वपद्मनिवासिन्यै नमः । कार्यकारणकर्त्र्यै नमः । पर्वाख्यायै नमः ।
रूपसंस्थितायै नमः । रसज्ञायै नमः । रसमध्यस्थायै नमः ।
गन्धज्ञायै नमः । गन्धरूपिण्यै नमः । परब्रह्मस्वरूपायै नमः ।
परब्रह्मनिवासिन्यै नमः । शब्दब्रह्मस्वरूपायै नमः ।
शब्दस्थायै नमः ॥ ४६० ॥

शब्दवर्जितायै नमः । सिद्‍ध्यै नमः । वृद्धिपरायै नमः ।
वृद्‍ध्यै नमः । सकीर्त्यै नमः । दीप्तिसंस्थितायै नमः ।
स्वगुह्यायै नमः । शाम्भवीशक्त्यै नमः । तत्त्वज्ञायै नमः ।
तत्त्वरूपिण्यै नमः । सरस्वत्यै नमः । भूतमात्रे नमः ।
महाभूताधिपप्रियायै नमः । श्रुतिप्रज्ञादिमायै सिद्‍ध्यै नमः ।
दक्षकन्यायै नमः । अपराजितायै नमः । कामसन्दीपिन्यै नमः ।
कामायै नमः । सदाकामायै नमः । कुतूहलायै नमः ॥ ४८० ॥

भोगोपचारकुशलायै नमः । अमलायै नमः । भक्तानुकम्पिन्यै नमः ।
मैर्त्यै नमः । शरणागतवत्सलायै नमः । सहस्रभुजायै नमः ।
चिच्छक्त्यै नमः । सहस्राक्षायै नमः । शताननायै नमः ।
सिद्धलक्ष्म्यै नमः । महालक्ष्म्यै नमः । वेदलक्ष्म्यै नमः ।
सुलक्षणायै नमः । यज्ञसारायै नमः । तपस्सारायै नमः ।
धर्मसारायै नमः । जनेश्वर्यै नमः । विश्वोदर्यै नमः ।
विश्वसृष्टायै नमः ॥ ५०० ॥

विश्वाख्यायै नमः । विश्वतोमुख्यै नमः । विश्वास्यश्रवणघ्राणायै नमः ।
विश्वमालायै नमः । परात्मिकायै नमः । तरुणादित्यसङ्काशायै नमः ।
करणानेकसङ्कुलायै नमः । क्षोभिण्यै नमः । मोहिन्यै नमः ।
स्तम्भिन्यै नमः । जृम्भिण्यै नमः । रथिन्यै नमः ।
ध्वजिन्यै नमः । सेनायै नमः । सर्वमन्त्रमय्यै नमः । त्रय्यै नमः ।
ज्ञानमुद्रायै नमः । महामुद्रायै नमः । जपमुद्रायै नमः ।
महोत्सवायै नमः ॥ ५२० ॥

जटाजूटधरायै नमः । मुक्तायै नमः । सूक्ष्मशान्त्यै नमः ।
विभीषणायै नमः । द्वीपिचर्मपरीधानायै नमः ।
नरमालाविभूषिण्यै नमः । अत्युग्ररूपिण्यै नमः । उग्रायै नमः ।
कल्पान्तदहनोपमायै नमः । त्रैलोक्यसाधिन्यै नमः । साध्यायै नमः ।
सिद्धसाधकवत्सलायै नमः । सर्वविद्यामय्यै नमः । सारायै नमः ।
असुराम्बुधिधारिण्यै नमः । सुभगायै नमः । सुमुख्यै नमः ।
सौम्यायै नमः ॥ ५४० ॥

सुशूरायै नमः । सोमभूषणायै नमः । शुद्धस्फटिकसङ्काशायै नमः ।
महावृषभवाहिन्यै नमः । महिष्यै नमः । महिषारूढायै नमः ।
महिषासुरधातिन्यै नमः । दमिन्यै नमः । दामिन्यै नमः ।
दान्तायै नमः । दयायै नमः । दोग्ध्र्यै नमः । दुरापहायै नमः ।
अग्निजिह्वायै नमः । महाघोरायै नमः । अघोरायै नमः । घोरतराननायै नमः ।
नारायण्यै नमः । नारसिंह्यै नमः । नृसिंहहृदयस्थितायै नमः ॥ ५६० ॥

योगेश्वर्यै नमः । योगरूपायै नमः । योगमालायै नमः । योगिन्यै नमः ।
खेचर्यै नमः । भूचर्यै नमः । खेलायै नमः ।
निर्वाणपदसंश्रयायै नमः । नागिन्यै नमः । नागकन्यायै नमः ।
सुवेगायै नमः । नागनायिकायै नमः । विषज्वालावत्यै नमः ।
दीप्तायै नमः । कलाशतविभूषणायै नमः । भीमवक्त्रायै नमः ।
महावक्त्रायै नमः । वक्त्राणां कोटिधारिण्यै नमः । महदात्मने नमः ।
धर्मज्ञायै नमः ॥ ५८० ॥

धर्मातिसुखदायिन्यै नमः । कृष्णमूर्त्यै नमः । महामूर्त्यै नमः ।
घोरमूर्त्यै नमः । वराननायै नमः । सर्वेन्द्रियमनोन्मत्तायै नमः ।
सर्वेन्द्रियमनोमय्यै नमः । सर्वसङ्ग्रामजयदायै नमः ।
सर्वप्रहरणोद्यतायै नमः । सर्वपीडोपशमन्यै नमः ।
सर्वारिष्टविनाशिन्यै नमः । सर्वैश्वर्यसमुत्पत्त्यै नमः ।
सर्वग्रहविनाशिन्यै नमः । भीतिघ्न्यै नमः । भक्तिगम्यायै नमः ।
भक्तानामार्तिनाशिन्यै नमः । मातङ्ग्यै नमः । मत्तमातङ्ग्यै नमः ।
मातङ्गगणमण्डितायै नमः । अमृतोदधिमध्यस्थायै नमः ॥ ६०० ॥

कटिसूत्रैरलङ्कृतायै नमः । अमृतद्वीपमध्यस्थायै नमः ।
प्रबलायै नमः । वत्सलायै नमः । उज्ज्वलायै नमः ।
मणिमण्डपमध्यस्थायै नमः । रत्नसिंहासनस्थितायै नमः ।
परमानन्दमुदितायै नमः । ईषत्प्रहसिताननायै नमः । कुमुदायै नमः ।
ललितायै नमः । लोलायै नमः । लाक्षायै नमः । लोहितलोचनायै नमः ।
दिग्वासायै नमः । देवदूत्यै नमः । देवदेवायै नमः ।
आदिदेवतायै नमः । सिंहोपरिसमारूढायै नमः । हिमाचलनिवासिन्यै नमः ॥ ६२० ॥

अट्टाट्टहासिन्यै नमः । घोरायै नमः । घोरदैत्यविनाशिन्यै नमः ।
अत्युग्रायै नमः । रक्तवसनायै नमः । नागकेयूरमण्डितायै नमः ।
मुक्ताहारस्तनोपेतायै नमः । तुङ्गपीनपयोधरायै नमः ।
रक्तोत्पलदलाकारायै नमः । मदाधूर्णितलोचनायै नमः ।
गण्डमण्डितताटङ्कायै नमः । गुञ्जाहारविभूषणायै नमः ।
सङ्गीतरङ्गरसनायै नमः । वीणावाद्यकुतूहलायै नमः ।
समस्तदेवमूर्त्यै नमः । असुरक्षयकारिण्यै नमः । खड्गिन्यै नमः ।
शूलहस्तायै नमः । चक्रिण्यै नमः । अक्षमालिन्यै नमः ॥ ६४० ॥

पाशिन्यै नमः । चक्रिण्यै नमः । दान्तायै नमः । वज्रिण्यै नमः ।
वज्रदण्डिन्यै नमः । आनन्दोदधिमध्यस्थायै नमः ।
कटिसूत्रैरलङ्कृतायै नमः । नानाभरणदीप्ताङ्गय्यै नमः ।
नानामणिविभूषणायै नमः । जगदानन्दसम्भूत्यै नमः ।
चिन्तामणिगुणाकरायै नमः । त्रैलोक्यनमितायै नमः । पूज्यायै नमः ।
चिन्मयायै नमः । आनन्दरूपिण्यै नमः । त्रैलोक्यनन्दिन्यै देव्यै नमः ।
दुःखदुःस्वप्ननाशिन्यै नमः । घोराग्निदाहशमन्यै नमः ।
राजदैवादिशालिन्यै नमः । महापराधराशिघ्न्यै नमः ॥ ६६० ॥

महावैरिभयापहायै नमः । रागादिदोषरहितायै नमः ।
जरामरणवर्जितायै नमः । चन्द्रमण्डलमध्यस्थायै नमः ।
पीयूषार्णवसम्भवायै नमः । सर्वदेवैः स्तुतायै देव्यै नमः ।
सर्वसिद्धिनमस्कृतायै नमः । अचिन्त्यशक्तिरूपायै नमः ।
मणिमन्त्रमहौषध्यै नमः । स्वस्त्यै नमः । स्वस्तिमत्यै नमः ।
बालायै नमः । मलयाचलसंस्थितायै नमः । धात्र्यै नमः ।
विधात्र्यै नमः । संहारायै नमः । रतिज्ञायै नमः । रतिदायिन्यै नमः ।
रुद्राण्यै नमः । रुद्ररूपायै नमः ॥ ६८० ॥

रौद्र्यै नमः । रौद्रार्तिहारिण्यै नमः । सर्वज्ञायै नमः ।
चोरधर्मज्ञायै नमः । रसज्ञायै नमः । दीनवत्सलायै नमः ।
अनाहतायै नमः । त्रिनयनायै नमः । निर्भरायै नमः । निर्वृत्यै
परायै नमः । परायै नमः । घोरकरालाक्ष्यै नमः । स्वमात्रे नमः ।
प्रियदायिन्यै नमः । मन्त्रात्मिकायै नमः । मन्त्रगम्यायै नमः ।
मन्त्रमात्रे नमः । सुमन्त्रिण्यै नमः । शुद्धानन्दायै नमः ।
महाभद्रायै नमः ॥ ७०० ॥

निर्द्वन्द्वायै नमः । निर्गुणात्मिकायै नमः । धरण्यै नमः ।
धारिण्यै नमः । पृथ्व्यै नमः । धरायै नमः । धात्र्यै नमः ।
वसुन्धरायै नमः । मेरुमन्दिरमध्यस्थायै नमः । शिवायै नमः ।
शङ्करवल्लभायै नमः । श्रीगत्यै नमः । श्रीमत्यै नमः ।
श्रेष्ठायै नमः । श्रीकर्यै नमः । श्रीविभावन्यै नमः । श्रीदायै नमः ।
श्रीमायै नमः । श्रीनिवासायै नमः । श्रीमत्यै नमः ॥ ७२० ॥

श्रीमतां गत्यै नमः । उमायै नमः । शारङ्गिण्यै नमः । कृष्णायै नमः ।
कुटिलायै नमः । कुटिलालकायै नमः । त्रिलोचनायै नमः ।
त्रिलोकात्मने नमः । पुण्यदायै नमः । पुण्यकीर्तिदायै नमः । अमृतायै नमः ।
सत्यसङ्कल्पायै नमः । सत्याशायै नमः । ग्रन्थिभेदिन्यै नमः ।
परेशायै नमः । परमायै नमः । विद्यायै नमः । पराविद्यायै नमः ।
परात्परायै नमः । सुन्दराङ्ग्यै नमः ॥ ७४० ॥

सुवर्णाभायै नमः । सुरासुरनमस्कृतायै नमः । प्रजायै नमः ।
प्रजावत्यै नमः । धन्यायै नमः । धनधान्यसमृद्धिदायै नमः ।
ईशान्यै नमः । भुवनेशान्यै नमः । भुवनायै नमः ।
भुवनेश्वर्यै नमः । अनन्तायै नमः । अनन्तमहिमायै नमः ।
जगत्सारायै नमः । जगद्भवायै नमः । अचिन्त्यशक्तिमहिमायै नमः ।
चिन्त्याचिन्त्यस्वरूपिण्यै नमः । ज्ञानगम्यायै नमः । ज्ञानमूर्तये नमः ।
ज्ञानदायै नमः । ज्ञानशालिन्यै नमः ॥ ७६० ॥

अमितायै नमः । घोररूपायै नमः । सुधाधारायै नमः । सुधावहायै नमः ।
भस्कर्यै नमः । भासुर्यै नमः । भात्यै नमः । भास्वदुत्तानशायिन्यै नमः ।
अनसूयायै नमः । क्षमायै नमः । लज्जायै नमः । दुर्लभायै नमः ।
भुवनान्तिकायै नमः । विश्ववन्द्यायै नमः । विश्वबीजायै नमः ।
विश्वधिये नमः । विश्वसंस्थितायै नमः । शीलस्थायै नमः ।
शीलरूपायै नमः । शीलायै नमः ॥ ७८० ॥

शीलप्रदायिन्यै नमः । बोधिन्यै नमः । बोधकुशलायै नमः ।
रोधिन्यै नमः । बाधिन्यै नमः । विद्योतिन्यै नमः । विचित्रात्मने नमः ।
विद्युत्पटलसन्निभायै नमः । विश्वयोन्यै नमः । महायोन्यै नमः ।
कर्मयोन्यै नमः । प्रियंवदायै नमः । रोगिण्यै नमः ।
रोगशमन्यै नमः । महारोगभयापहायै नमः । वरदायै नमः ।
पुष्टिदायै देव्यै नमः । मानदायै नमः । मानवप्रियायै नमः ।
कृष्णाङ्गवाहिन्यै नमः ॥ ८०० ॥

कृष्णायै नमः । कृष्णसहोदर्यै नमः । शाम्भव्यै नमः ।
शम्भुरूपायै नमः । शम्भुसम्भवायै नमः । विश्वोदर्यै नमः ।
विश्वमात्रे नमः । योगमुद्रायै नमः । योगिन्यै नमः ।
वागीश्वर्यै नमः । योगमुद्रायै नमः । योगिन्यै नमः । वागीश्वर्यै नमः ।
योगमुद्रायै नमः । योगिनीकोटिसेवितायै नमः ।
कौलिकानन्दकन्यायै नमः । श‍ृङ्गारपीठवासिन्यै नमः ।
क्षेमङ्कर्यै नमः । सर्वरूपायै नमः । दिव्यरूपायै नमः ।
दिगम्बरायै नमः । धूम्रवक्त्रायै नमः । धूम्रनेत्रायै नमः ॥ ८२० ॥

धूम्रकेश्यै नमः । धूसरायै नमः । पिनाक्यै नमः । रुद्रवेताल्यै नमः ।
महावेतालरूपिण्यै नमः । तपिन्यै नमः । तापिन्यै नमः ।
दक्षायै नमः । विष्णुविद्यायै नमः । अनाथितायै नमः । अङ्कुरायै नमः ।
जठरायै नमः । तीव्रायै नमः । अग्निजिह्वायै नमः ।
भयापहायै नमः । पशुघ्न्यै नमः । पशुरूपायै नमः । पशुदायै नमः ।
पशुवाहिन्यै नमः । पित्रे नमः ॥ ८४० ॥

मात्रे नमः । भ्रात्रे नमः । पशुपाशविनाशिन्यै नमः । चन्द्रमसे नमः ।
चन्द्ररेखायै नमः । चन्द्रकान्तिविभूषणायै नमः ।
कुङ्कुमाङ्कितसर्वाङ्ग्यै नमः । सुधिये नमः । बुद्बुदलोचनायै नमः ।
शुक्लाम्बरधरायै देव्यै नमः । वीणापुस्तकधारिण्यै नमः ।
श्वेतवस्त्रधरायै देव्यै नमः । श्वेतपद्मासनस्थितायै नमः ।
रक्ताम्बरायै नमः । रक्ताङ्ग्यै नमः । रक्तपद्मविलोचनायै नमः ।
निष्ठुरायै नमः । क्रूरहृदयायै नमः । अक्रूरायै नमः ।
मितभाषिण्यै नमः ॥ ८६० ॥

आकाशलिङ्गसम्भूतायै नमः । भुवनोद्यानवासिन्यै नमः ।
महासूक्ष्मायै नमः । कङ्काल्यै नमः । भीमरूपायै नमः ।
महाबलायै नमः । अनौपम्यगुणोपेतायै नमः । सदामधुरभाषिण्यै नमः ।
विरूपाक्ष्यै नमः । सहस्राक्ष्यै नमः । शताक्ष्यै नमः ।
बहुलोचनायै नमः । दुस्तर्यै नमः । तारिण्यै नमः । तारायै नमः ।
तरुण्यै नमः । ताररूपिण्यै नमः । सुधाधारायै नमः । धर्मज्ञायै नमः ।
धर्मयोगोपदेशिन्यै ॥ ८८० ॥

भगेश्वर्यै नमः । भगाराध्यायै नमः । भगिन्यै नमः ।
भगिनीप्रियायै नमः । भगविश्वायै नमः । भगक्लिन्नायै नमः ।
भगयोन्यै नमः । भगप्रदायै नमः । भगेश्वर्यै नमः ।
भगरूपायै नमः । भगगुह्यायै नमः । भगावहायै नमः ।
भगोदर्यै नमः । भगानन्दायै नमः । भगाढ्यायै नमः ।
भगमालिन्यै नमः । सर्वसङ्क्षोभिणीशक्त्यै नमः । सर्वविद्राविण्यै
नमः । मालिन्यै नमः । माधव्यै नमः ॥ ९०० ॥

माध्व्यै नमः । मदरूपायै नमः । मदोत्कटायै नमः । भेरुण्डायै नमः ।
चण्डिकायै नमः । ज्योत्स्नायै नमः विश्वचक्षुषे नमः ।
तपोवहायै नमः । सुप्रसन्नायै नमः । महादूत्यै नमः । यमदूत्यै नमः ।
भयङ्कर्यै नमः । उन्मादिन्यै नमः । महारूपायै नमः । दिव्यरूपायै नमः ।
सुरार्चितायै नमः । चैतन्यरूपिण्यै नमः । नित्यायै नमः । नित्यक्लिन्नायै नमः ।
मदोल्लसायै नमः ॥ ९२० ॥

मदिरायै नमः । आनन्दकैवल्यायै नमः । मदिराक्ष्यै नमः ।
मदालसायै नमः । सिद्धेश्वर्यै नमः । सिद्धविद्यायै नमः ।
सिद्धाद्यायै नमः । सिद्धवन्दितायै नमः । सिद्धार्चितायै नमः ।
सिद्धमात्रे नमः । सिद्धसर्वार्थसाधिकायै नमः । मनोन्मन्यै नमः ।
गुणातीतायै नमः । परञ्ज्योतिस्स्वरूपिण्यै नमः । परेश्यै नमः ।
पारगायै नमः । पारायै नमः । पारसिद्‍ध्यै नमः । परायै गत्यै नमः ।
विमलायै नमः । मोहिनीरूपायै नमः ॥ ९४० ॥

मधुपानपरायणायै नमः । वेदवेदाङ्गजनन्यै नमः ।
सर्वशास्त्रविशारदायै नमः । सर्ववेदमय्यै नमः । विद्यायै नमः ।
सर्वशास्त्रमय्यै नमः । सर्वज्ञानमय्यै देव्यै नमः ।
सर्वधर्ममयीश्वर्यै नमः । सर्वयज्ञमय्यै नमः । यज्वने नमः ।
सर्वमन्त्राधिकारिण्यै नमः । त्रैलोक्याकर्षिण्यै देव्यै नमः ।
सर्वाद्यायै नमः । आनन्दरूपिण्यै नमः । सर्वसम्पत्त्यधिष्ठात्र्यै नमः ।
सर्वविद्राविण्यै परायै नमः । सर्वसंक्षोभिण्यै नमः ।
सर्वमङ्गलकारिण्यै नमः । त्रैलोक्यरञ्जन्यै देव्यै नमः ।
सर्वस्तम्भनकारिण्यै नमः ॥ ९६० ॥

त्रैलोक्यजयिन्यै देव्यै नमः । सर्वोन्मादस्वरूपिण्यै नमः ।
सर्वसम्मोहिन्यै देव्यै नमः । सर्ववश्यङ्कर्यै नमः ।
सर्वार्थसाधिन्यै देव्यै नमः । सर्वसम्पत्तिदायिन्यै नमः ।
सर्वकामप्रदायै देव्यै नमः । सर्वमङ्गलकारिण्यै नमः ।
सर्वसिद्धिप्रदायै देव्यै नमः । सर्वदुःखविमोचिन्यै नमः ।
सर्वमृत्युप्रशमन्यै नमः । सर्वविघ्नविनाशिन्यै नमः ।
सर्वाङ्गसुन्दर्यै नमः । मात्रे नमः । सर्वसौभाग्यदायिन्यै नमः ।
सर्वदायै नमः । सर्वशक्त्यै नमः । सर्वैश्वर्यफलप्रदायै नमः ।
सर्वज्ञानमय्यै देव्यै नमः । सर्वव्याधिविनाशिन्यै नमः ॥ ९८० ॥

सर्वाधारायै नमः । सर्वरूपायै नमः । सर्वपापहरायै नमः ।
सर्वानन्दमय्यै देव्यै नमः । सर्वरक्षास्वरूपिण्यै नमः ।
सर्वलक्ष्मीमय्यै विद्यायै नमः । सर्वेप्सितफलप्रदायै नमः ।
सर्वदुःखप्रशमन्यै नमः । परमानन्ददायिन्यै नमः ।
त्रिकोणनिलयायै नमः । त्रीष्टायै नमः । त्रिमतायै नमः ।
त्रितनुस्थितायै नमः । त्रैविद्यायै नमः । त्रिस्मारायै नमः ।
त्रैलोक्यत्रिपुरेश्वर्यै नमः । त्रिकोदरस्थायै नमः । त्रिविधायै नमः ।
त्रिपुरायै नमः । त्रिपुरात्मिकायै नमः ॥ १००० ॥

त्रिधात्र्यै नमः । त्रिदशायै नमः । त्र्यक्षायै नमः । त्रिघ्न्यै नमः ।
त्रिपुरवाहिन्यै नमः । त्रिपुराश्रियै नमः । स्वजनन्यै नमः ।
बालात्रिपुरसुन्दर्यै नमः ॥ १००८ ॥

इति श्रीवामकेश्वरतन्त्रान्तर्गता श्रीबालासहस्रनामस्तोत्राधारा
श्रीबालासहस्रनामावलिः समाप्ता ।

Also Read 1000 Names of Sri Bala 3:

1000 Names of Sri Bala | Sahasranamavali 3 Stotram Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Bala | Sahasranamavali 3 Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top