Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Hayagriva | Sahasranamavali Stotram Lyrics in Hindi

॥ श्रीहयग्रीवसहस्रनामावलिः ॥

ॐ श्रीहयग्रीवाय नमः । श्रीं हंसाय । हं हयग्रीवाय ।
ऐं ॐ क्लीम् । श्रीयः श्रियै । श्रीविभूषणाय । परोरजसे । परब्रह्मणे ।
भूर्भुवस्सुवरादिमाय । भास्वते । भगाय । भगवते । स्वस्ति ।
स्वाहा । नमः । स्वधायै । श्रौषट् । वौषट् । नमः ॥ २० ॥

ॐ अलं नमः । हुम् । फट् । हुम् । ह्रीम् । क्रोम् । ह्लौम् । कर्कग्रीवाय ।
कलानाथाय । कामदाय । करुणाकराय । कमलाध्युषितोत्सङ्गाय ।
क्ष्य कालीवशानुगाय । निषदे । उपनिषदे । नीचैः । उच्चैः ।
समम् । सह । शश्वत् नमः ॥ ४० ॥

ॐ युगपत् नमः । अह्नाय । शनैः । एकस्मै । बहवे । ध्रुवाय
भूतभृते । भूरिदाय । साक्षिणे । भूतादये । पुण्यकीर्तनाय । भूम्ने ।
भूमिरथोन्नद्धपुरुहूताय । पुरुष्टुताय । प्रफुल्लपुण्डरीकाक्षाय ।
परमेष्ठिने । प्रभावनाय । प्रभवे । भर्गाय ।
सतां बन्धवे नमः ॥ ६० ॥

ॐ भयध्वंसिने नमः । भवापनाय । उद्यते । उरुशयाय । हुङ्कृते ।
उरुगायाय । उरुक्रमाय । उदाराय । त्रियुगाय । त्र्यात्मने । निदानाय ।
निलयाय । हरये । हिरण्यगर्भाय । हेमाङ्गाय । हिरण्यश्मश्रवे ।
ईशित्रे हिरण्यकेशाय । हिमघ्ने । हेमवाससे नमः ॥ ८० ॥

ॐ हितैषणाय नमः । आदित्यमण्डलान्तस्स्थाय । मोदमानाय । समूहनाय ।
सर्वात्मने । जगदाधाराय । सन्निधये । सारवते । स्वभुवे ।
गोपतये । गोहिताय । गोमिने । केशवाय । किन्नरेश्वराय । मायिने ।
मायाविकृतिकृते । महेशानाय । महामहसे । म । मा नमः ॥ १०० ॥

ॐ मि । मी मु । मू । मृ । मॄ । म्लृ । म्लॄ । मे । मै । मो । मौ ।
बिन्दवे । विसर्गाय । ह्रस्वाय । दीर्घाय । प्लुताय । स्वराय ।
उदात्ताय । अनुदात्ताय नमः ॥ १२० ॥

ॐ स्वरिताय नमः । प्रचयाय । कं । खं । गं ।
घं । ङं । चं । छं । जं । झं । ञं ।
टं । ठं । डं । ढं । णं । तं । थं । दं नमः ॥ १४० ॥
धं । नं । पं । फं । बं । भं । मं । यं । रं ।
र्लं । वं । शं । षं । सं । हं । लं । क्षं ।
यमाय । व्यञ्जनाय । जिह्वामूलीयाय नमः ॥ १६० ॥

ॐ अर्धविसर्गवते । उपध्मानीयाय । संयुक्ताक्षराय । पदाय ।
क्रियायै । कारकाय । निपाताय । गतये । अव्ययाय । सन्निधये ।
योग्यतायै । आकाङ्क्षायै । परस्परसमन्वयाय । वाक्याय । पद्याय ।
सम्प्रदायाय । भावाय । शब्दार्थलालिताय । व्यञ्जनायै ।
लक्षणायै नमः ॥ १८० ॥

ॐ शक्त्यै । पाकाय । रीतये । अलङ्कृतये । शय्यायै ।
प्रौढध्वनये । ध्वनिमत्काव्याय । सर्गाय । क्रियायै ।
रुचये । नानारूपप्रबन्धाय । यशसे । पुण्याय । महते धनाय ।
व्यवहारपरिज्ञानाय । शिवेतरपरिक्षयाय । सद्यः परमनिर्वाणाय ।
प्रियपथ्योपदेशकाय । संस्काराय । प्रतिभायै नमः ॥ २०० ॥

ॐ शिक्षायै नमः । ग्रहणाय । धारणाय । श्रमाय । आशुतायै ।
स्वादिम्ने । चित्राय । विस्ताराय । चित्रसंविधये । पुराणाय । इतिहासाय ।
स्मृतये । सूत्राय । संहितायै । आचाराय । आत्मनस्तुष्टये ।
आचार्याज्ञानतिक्रमाय । श्रीमते । श्रीगिरे । श्रियःकान्ताय नमः ॥ २२० ॥

ॐ श्रीनिधये नमः । श्रीनिकेतनाय । श्रेयसे । हयाननाय । श्रीदाय ।
श्रीमयाय । श्रितवत्सलाय । हंसाय । शुचिषदे । आदित्याय । वसवे ।
चन्द्राय । अन्तरिक्षसदे । होत्रे । वेदिषदे । योनये । अतिथये ।
द्रोणसदे । हविषे । नृषदे ॥ २२० ॥

ॐ मृत्यवे नमः । वरसदे । अमृताय । ऋतसदे । वृषाय ।
व्योमसदे । विविधस्फोटशब्दार्थव्यङ्ग्यवैभवाय । अब्जाय । रसाय ।
स्वादुतमाय । गोजाय । गेयाय । मनोहराय । ऋतजाय । सकलाय ।
भद्राय । अद्रिजाय । उत्तमस्थैर्याय । ऋताय ।
समज्ञायै नमः ॥ २४० ॥

ॐ अनृताय नमः । बृहत्सूक्ष्मवशानुगाय । सत्याय । ज्ञानाय ।
अनन्ताय । यते । तते । सते । ब्रह्ममयाय । अच्युताय । अग्रेभवते ।
अगाय । नित्याय । परमाय । पुरुषोत्तमाय । योगनिद्रापराय । स्वामिने ।
निध्यानपरनिर्वृताय । रसाय । रस्याय । रसयित्रे नमः ॥ २६० ॥

ॐ रसवते नमः । रसिकप्रियाय । आनन्दाय । सर्वान् नन्दयते । आनन्दिने ।
हयकन्धराय । कालाय । काल्याय । कालात्मने । कालाभ्युत्थिताय ।
कालजागराय । कालसाचिव्यकृते । कान्ताकथितव्याधिकार्यकाय ।
दृङ्न्यञ्चनोद्यल्लयाय । दृगुदञ्चनोद्यत्सर्गाय । लघुक्रियाय ।
विद्यासहायाय । वागीशाय । मातृकामण्डलीकृताय ।
हिरण्याय नमः ॥ २८० ॥

ॐ हंसमिथुनाय नमः । ईशानाय । शक्तिमते । जयिने ।
गृहमेधिने । गुणिने । श्रीभूनीलालीलैकलालसाय ।
अङ्कोदूढवाग्देवीकायोपाश्रिताचार्यकाय ।
वेदवेदान्तशास्त्रार्थतत्त्वव्याख्यानतत्पराय । ह्लौं । ह्लूं । हंहं ।
हयाय । हंसूं । हंसां । हंसीं । हसूं । हसौं । हसूंहं ।
हरिणाय नमः ॥ ३०० ॥

ॐ हारिणे नमः । हरिकेशाय । हरेडिताय । सनातनाय । निबीजाय । सते ।
अव्यक्ताय । हृदयेशयाय । अक्षराय । क्षरजीवेशाय । क्षमिणे ।
क्षयकरायाच्युताय । कर्त्रे । कारयित्रे । कार्याय । कारणाय ।
प्रकृतये । कृतये । क्षयक्षयमनसे । मार्थाय नमः ॥ ३२० ॥

ॐ विष्णवे नमः । जिष्णवे । जगन्मयाय । सङ्कुचते । विकचते ।
स्थाणवे । निर्विकाराय । निरामयाय । शुद्धाय । बुद्धाय । प्रबुद्धाय ।
स्निग्धाय । मुग्धाय । समुद्धताय । सङ्कल्पदाय । बहुभवते ।
सर्वात्मने । सर्वनामभृते । सहस्रशीर्षाय । सर्वज्ञाय नमः ॥ ३४० ॥

ॐ सहस्राक्षाय । सहस्रपदे । व्यक्ताय । विराजे । स्वराजे ।
सम्राजे । विष्वग्रूपवपुषे । विधवे । मायाविने । परमानन्दाय ।
मान्याय । मायातिगाय । महते । वटपत्रशयाय । बालाय । ललते ।
आम्नायसूचकाय । मुखन्यस्तकरग्रस्तपादाग्रपटलाय । प्रभवे ।
नैद्रीहासाश्वसम्भूतज्ञाज्ञसात्त्विकतामसाय नमः ॥ ३६० ॥

ॐ महार्णवाम्बुपर्यङ्काय नमः । पद्मनाभाय ।
परात्पराय । ब्रह्मभुवे । ब्रह्मभयहृते । हरये ।
ओमुपदेशकृते । मधुकैटभनिर्माथाय । मत्तब्रह्ममदापहाय ।
वेधोविलापवागाविर्दयासाराय । अमृषार्थदाय । नारायणास्त्रनिर्मात्रे ।
मधुकैटभमर्दनाय । वेदकर्त्रे । वेदभर्त्रे । वेदाहर्त्रे ।
विदां वराय । पुङ्खानपुङ्खहेषाढ्याय । पूर्णषाङ्गुण्यविग्रहाय ।
लालामृतकणव्याज वान्तनिर्दोषवर्णकाय नमः ॥ ३८० ॥

ॐ उल्लोलध्वानधीरोद्यदुच्चैर्हलहलध्वनये नमः ।
कर्णा(ण्ठा)दारभ्य कर्कात्मने । कवये । क्षीरार्णवोपमाय ।
शङ्खीने । चक्रिणे । गदिने । खड्गिने । शार्ङ्गिणे ।
निर्भयमुद्रकाय । चिन्मुद्राचिह्निताय । हस्ततलविन्यस्तपुस्तकाय ।
शिष्यभूतविद्याश्रीनिजवैभववेदकाय । अष्टार्णगम्याय ।
अष्टभुजाय । व्यष्टिसृष्टिकराय । पित्रे । अष्टैश्वर्यप्रदाय ।
हृष्यदष्टमूर्तिपितृस्तुताय । आनीतवेदपुरुषाय नमः ॥ ४०० ॥

ॐ विधिवेदोपदेशकृते नमः ।
वेदवेदाङ्गवेदान्तपुराणस्मृतिमूर्तिमते । सर्वकर्मसमाराध्याय ।
सर्ववेदमयाय । विभवे । सर्वार्थतत्त्वव्याख्यात्रे ।
चतुष्षष्टिकलाधिपाय । शुभयुजे । सुमुखाय । शुद्धाय ।
सुरूपाय । सुगतये । सुधिये । सुवृतये । संवृतये । शूराय ।
सुतपसे । सुष्टुतये । सुहृदे । सुन्दराय नमः ॥ ४२० ॥

ॐ सुभगाय नमः । सौम्याय । सुखदाय । सुहृदां प्रियाय ।
सुचरित्राय । सुखतराय । शुद्धसत्त्वप्रदायकाय । रजस्तमोहराय ।
वीराय । विश्वरक्षाधुरन्धराय । नरनारायणाकृत्या
गुरुशिष्यत्वमास्थिताय । परावरात्मने । प्रबलाय । पावनाय ।
पापनाशनाय । दयाघनाय । क्षमासाराय । वात्सल्यैकविभूषणाय ।
आदिकूर्माय । जगद्भर्त्रे नमः ॥ ४४० ॥

ॐ महापोत्रिणे नमः । महीधराय । महीभित्स्वामिने । हरये । यक्षाय ।
हिरण्यरिपवे । एच्छिकाय । प्रह्लादपालकाय । सर्वभयहर्त्रे ।
प्रियवदाय । श्रीमुखालोकनस्रंसत्क्रौञ्चकाय । कुहकाञ्चनाय ।
छत्रिणे । कमण्डलुधराय । वामनाय । वदतांवराय ।
पिशुनात्मोशनोदृष्टिलोपनाय । बलिमर्दनाय । उरुक्रमाय ।
बलिशिरोन्यस्ताङ्घ्रये नमः ॥ ४६० ॥

ॐ बलिमर्दनाय नमः । जामदग्न्याय । परशुभृते ।
कृत्तक्षत्रकुलोत्तमाय । रामाय । अभिरामाय । शान्तात्मने ।
हरकोदण्डखण्डनाय । शरणागतसन्त्रात्रे । सर्वायोध्यकमुक्तिदाय ।
सङ्कर्षणाय । मदोदग्राय । बलवते । मुसलायुधाय ।
कृष्णाक्लेशहराय । कृष्णाय । महाव्यसनशान्तिदाय ।
इङ्गालितोत्तरागर्भप्राणदाय । पार्थसारथये ।
गीताचार्याय नमः ॥ ४८० ॥

ॐ धराभारहारिणे नमः । षट्पुरमर्दनाय । कल्किने ।
विष्णुयशस्सूनवे । कलिकालुष्यनाशनाय । साधुपरित्राण
विहोतिदयाय । दुष्कृद्विनाशविहितोदयाय । परमवैकुण्ठस्थाय ।
सुकुमारयुवाकृतये । विश्वोदयसङ्कल्पस्वयम्प्रभवे ।
विश्वस्थितिसङ्कल्पस्वयम्प्रभवे । विश्वध्वंसङ्कल्पस्वयम्प्रभवे ।
मदनानां मदनाय । मणिकोटीरमानिताय । मन्दारमालिकापीडाय ।
मणिकुण्डलमण्डिताय । सुस्निग्धनीलकुटिलकुन्तलाय । कोमलाकृतये ।
सुललाटाय । सुतिलकाय नमः ॥ ५०० ॥

ॐ सुभ्रूकाय नमः । सुकपोलकाय । सदासिद्धाय । सदालोक-
सुधास्यन्दिरदच्छदाय । तारकाकोरकाकारविनिर्मितरदच्छदाय ।
सुधावर्तिपरिस्फूर्तिशोभमानरदच्छदाय । विष्टब्धाय ।
विपुलग्रीवाय । निभृतोच्चैश्श्रवस्सिथतये ।
समावृत्तावदातोरुमुक्ताप्रालम्बभूषणाय । रत्नाङ्गदिने ।
वज्रनिष्किणे । नीलरत्नाङ्ककङ्कणाय । हरिन्मणिगणाबद्ध
श‍ृङ्खलाकङ्कणोर्मिकाय । सितोपवीतसंश्लिष्यत्पद्माक्षमणिमालिकाय ।
श्रीचूर्णवद्द्वादशोर्ध्वपुण्ड्ररेखापरिष्कृताय ।
पट्टतन्तुग्रथनवत्पवित्रसरशोभिताय । पीनवक्षसे । महास्कन्धाय ।
विपुलोरुकटीतटाय नमः ॥ ५२० ॥

ॐ कौस्तुभिने नमः । वनमालिने । कान्त्या चन्द्रायुतोपमाय ।
मन्दारमालिकामोदिने । मञ्जुवाचे । अमलच्छवये । दिव्यगन्धाय ।
दिव्यरसाय । दिव्यतेजसे । दिवस्पतये । वाचालाय । वाक्पतये ।
वक्त्रे । व्याख्यात्रे । वादिनाम्प्रियाय । भक्तहृन्मधुराय ।
वादिजिह्वाभद्रासनस्थितये । स्मृतिसन्निहिताय । स्निग्धाय ।
सिद्धिदाय नमः ॥ ५४० ॥

ॐ सिद्धसन्नुताय नमः । मूलकन्दाय । मुकुन्दाय । ग्लावे । स्वयम्भुवे ।
शम्भवे । एन्दवाय । इष्टाय । मनवे । यमाय । अकालकाल्याय ।
कम्बुकलानिधये । कल्याय । कामयित्रे । भीमाय । कातर्यहरणाय ।
कृतये । सम्प्रियाय । पक्कणाय । तर्काय नमः ॥ ५६० ॥

ॐ चर्चायै नमः । निर्धारणोदयाय । व्यतिरेकाय । विवेकाय ।
प्रवेकाय । प्रक्रमाय । क्रमाय । प्रमाणाय । प्रतिभुवे । प्राज्ञाय ।
पथ्यायै प्रज्ञायै । धारणाय । विधये । विधात्रे । व्यवधये ।
उद्भवाय । प्रभवाय । स्थितये । विषयाय । संशयाय नमः ॥ ५८० ॥

ॐ पुर्वस्मै पक्षाय नमः । कक्ष्योपपादकाय । राद्धान्ताय ।
विहिताय । न्यायफलनिष्पत्तये । उद्भवाय । नानारूपतन्त्रात्मने ।
व्यवहार्याय । व्यवस्थितये । सर्वसाधारणाय देवाय । साध्वसाधुहिते
रताय । सन्धायै । सनातनाय धर्माय । महात्मभिः धर्मैरर्च्याय ।
छन्दोमयाय । त्रिधामात्मने । स्वच्छन्दाय । छान्दसेडिताय । यज्ञाय ।
यज्ञात्मकाय नमः ॥ ६०० ॥

ॐ यष्ट्रे नमः । यज्ञाङ्गाय । अपघनाय । हविषे । समिधे । आज्याय ।
पुरोडाशाय । शालायै । स्थाल्यै । स्रुवाय । स्रुग्भ्यो । प्राग्वंशाय ।
देवयजनाय । परिधये । परिस्तराय । वेदये । विहरणाय । त्रेतायै ।
पशवे । पाशाय नमः ॥ ६२० ॥

ॐ संस्कृतये नमः । विधये । मन्त्राय । अर्थवादाय । द्रव्याय ।
अङ्गाय । दैवताय । स्तोत्राय । शस्त्राय । साम्ने । गीतये । उद्गीथाय ।
सर्वसाधनाय । याज्यायै । पुरोऽनुवाक्यायै । सामिधेन्यै । समूहनाय ।
प्रयोक्तृभ्यो । प्रयोगाय । प्रपञ्चाय नमः ॥ ६४० ॥

ॐ प्राशुभाश्रमाय नमः । श्रद्धायै । प्रध्वंसनायै । तुष्टये ।
पुष्टये । पुण्याय । प्रतये । भवाय । सदसे । सदस्यसम्पाताय ।
प्रश्नाय । प्रतिवचसे । स्थितये । प्रायश्चित्ताय । परिष्काराय ।
धृतये । निर्वहणाय । फलाय । नियोगाय । भावनायै नमः ॥ ६६० ॥

ॐ भाव्याय नमः । हिरण्याय । दक्षिणायै । नुतये । आशिषे ।
अभ्युपपत्तये । तृप्तये । स्वाय शर्मणे केवलाय । पुण्यक्षयाय ।
पुनःपातभयाय । शिक्षाशुगर्दनाय । कार्पण्याय । यातनायै ।
चिन्तायै । निर्वेदाय । विहस्ततायै । देहभृत्कर्मसम्पाताय ।
किञ्चित्कर्मानुकूलकाय । अहेतुकदयायै । प्रेम्णे नमः ॥ ६८० ॥

ॐ साम्मुख्याय नमः । अनुग्रहाय । शुचये । श्रीमत्कुलजनाय ।
नेत्रे । सत्त्वाभिमानवते । पित्रोरन्तरायहराय । अदुष्टाहारदायकाय ।
शुद्धाहारानुरूपाङ्गपरिणामविधायकाय । स्रावपातादिविपदां परिहत्रे ।
परायणाय । शिरःपाण्यादिसन्धात्रे । क्षेमकृते । प्राणदाय ।
प्रभवे । अनिर्घृणाय । अविषमाय । शक्तित्रितयदायकाय ।
स्वेच्छाप्रसङ्गसम्पत्तिव्याजहर्षविशेषवते ।
संवित्सन्धायकाय नमः ॥ ७०० ॥

ॐ सर्वजन्मक्लेशस्मृतिप्रदाय नमः । विवेकविधायकाय ।
शोकविधायकाय । वैराग्यविधायकाय । भवभीति-
विधायकाय । गर्भस्य अनुकूलादिनासान्ताध्यवसायदाय ।
शुभवैजननोपेतसदनेहाय । जनिप्रदाय । उत्तमायुःप्रदाय ।
ब्रह्मनिष्ठानुग्रहकारकाय । स्वदासजननिस्तीर्णतदंशजपरम्पराय ।
श्रीवैष्णवोत्पादकृतस्वस्तिकावनिमण्डलाय ।
आथर्वणोक्तैकशतमृत्युदूरक्रियापराय । दयाद्यष्टागुणाधात्रे ।
तत्तत्संस्कृतिसाधकाय । मेधाविधात्रे । श्रद्धाकृते । सौस्थ्यदाय ।
जामिताहराय । विघ्ननुदे नमः ॥ ७२० ॥

ॐ विजयाधात्रे नमः । देशकालानुकूल्यकृते । विनेत्रे । सत्पथानेत्रे ।
दोषहृते । शुभदाय । सख्ये । ह्रीदाय । भीदाय । रुचिकराय ।
विश्वाय । विश्वहिते रताय । प्रमादहृते । प्राप्तकारिणे । प्रद्युम्नाय ।
बलवत्तराय । साङ्गवेदसमायोक्त्रे । सर्वशास्त्रार्थवित्तिदाय ।
ब्रह्मचर्यान्तरायघ्नाय । प्रियकृते नमः ॥ ७४० ॥

ॐ हितकृते नमः । पराय । चित्तशुद्धिप्रदाय । छिन्नाक्षचापल्याय ।
क्षमावहाय । इन्द्रियार्थरतिच्छेत्रे । विद्यैकव्यसनावहाय ।
आत्मानुकूल्यरुचिकृते । अखिलार्तिविनाशकाय । तितीर्षुहृत्त्वरावेदिने ।
गुरुसद्भक्तितेजनाय । गुरुसम्बन्धघटकाय । गुरुविश्वासवर्धनाय ।
गुरूपासनासन्धात्रे । गुरुप्रेमप्रवर्धनाय । आचार्याभिमतैर्योक्त्त्रे ।
पञ्चसंस्कृतिभावनाय । गुरूक्तवृत्तिनैश्चल्यसन्धात्रे ।
अवहितस्थितये । आपन्नाखिलरक्षार्थाय नमः ॥ ७६० ॥

ॐ आचार्यकमुपाश्रिताय नमः । शास्त्रपाणिप्रदानेन भवमग्नान्
समुद्धरते । पाञ्चकालिकधर्मेषु नैश्चल्यं यतेप्रतिपादकाय ।
स्वदासाराधनाद्यर्थशुद्धद्रव्यप्रदायकाय । न्यासविद्याविनिर्वोढ्रे ।
न्यस्तात्मभररक्षकाय । स्वकैङ्कर्यैकरुचिदाय ।
स्वदास्यप्रेमवर्धनाय । आचार्यार्थखिलद्रव्यसम्भृत्यर्पणरोचकाय ।
आचार्यस्य स्वसच्छिष्योज्जीवनैकरुचिप्रदाय । आगत्य योजयते ।
दासहितैककृतिजागराय । ब्रह्मविद्यासमास्वादसुहिताय ।
कृतसंस्कृतये । सत्कारे विषधीदात्रे । तरुण्यां शवबुद्धिदाय ।
सभां व्यालीं प्रत्याययते । सर्वत्र समबुद्धिदाय ।
सम्भाविताशेषदोषहृते । पुनर्न्यासरोचकाय नमः ॥ ७८० ॥

ॐ महाविश्वाससन्धात्रे नमः । स्थैर्यदात्रे । मदापहाय ।
वादव्याख्यास्वसिद्धान्तरक्षाहेतुस्वमन्त्रदाय ।
स्वमन्त्रजपसंसिद्धिजङ्घालकवितोदयाय ।
अदुष्टगुणवत्काव्यबन्धव्यामुग्धचेतनाय ।
व्यङ्ग्यप्रधानरसवद्गद्यपद्यादिनिर्मितये । स्वभक्तस्तुतिसन्तुष्टाय ।
भूयोभक्तिप्रदायकाय । सात्त्विकत्यागसम्पन्नसत्कर्मकृदतिप्रियाय ।
निरन्तरानुस्मरणनिजदासैकदास्यकृते । निष्कामवत्सलाय ।
नैच्यभावनेषु विनिर्विशते । सर्वभूतभवद्भावं
सम्पश्यत्सु सदास्थिताय । करणत्रयसारूप्यकल्याणवति
सादराय । कदाकदेतिकैङ्कर्यकामिशेषितां भजते ।
परव्यूहादिनिर्दोषशुभाश्रयपरिग्रहाय ।
चन्द्रमण्डलमध्यस्थश्वेताम्भोरुहविष्टराय ।
ज्योत्स्नायमानाङ्गरुचिनिर्धूतान्तर्बहिस्तमसे । भाव्याय नमः ॥ ८०० ॥

ॐ भद्रभावयित्रे नमः । पारिजातवनालयाय ।
क्षीराब्धिमध्यमद्वीपपालकाय । प्रपितामहाय ।
निरन्तरनमोवाकशुद्धयाजिहृदाश्रयाय ।
मुक्तिदश्वेतमृद्रूपश्वेतद्वीपविभावनाय ।
गरुडाहारितश्वेतमृत्पूतयदुभूधराय । भद्राश्ववर्षनिलयाय ।
भयहारिणे । शुभाश्रयाय । भद्रश्रीवत्सहाराढ्याय ।
पञ्चरात्रप्रवर्तकाय । भक्तात्मभावभवनाय । हार्दाय ।
अङ्गुष्ठप्रमाणवते । स्वदाससत्कृत्याकृत्ये तन्मित्रारिषु
योजयते । प्राणानुत्क्रामयते । ऊरीकृतप्रारब्धलोपनाय ।
लघुशिक्षानिर्णुन्नाशेषपापाय । त्रिस्थूणक्षोभतो भूतसूक्ष्मैः
सूक्ष्मवपुस्सृजते नमः ॥ ८२० ॥

ॐ निरङ्कुशकृपापूराय नमः । नित्यकल्याणकारकाय । मूर्धन्यनाड्या
स्वान्दासान् ब्रह्मरन्ध्रादुदञ्चयते । उपासनपरान् सर्वान्
प्रारब्धमनुभावयते । सर्वप्रारब्धदेहान्तेऽपि अन्तिमस्मरणं
दिशते । प्रपेदुषां भेजुषां च यमदृष्टिमभावयते ।
दिव्यदेहप्रदाय । मोक्षमेयुषां सूर्यं द्वारयते ।
आतिवाहिकसत्कारान् अध्वन्यापाद्य मानयते । सर्वान् क्रतुभुजः
शश्वत् प्राभृतानि प्रदापयते । दुरन्तमायाकान्तारं द्रुतं
योगेन लङ्घयते । स्फायत्सुदर्शविविधवीथ्यन्तेनाध्वना
नयते । सीमान्तसिन्धुविरजां योगेनोत्तारयते । वशिने ।
अमानवस्य देवस्य करं शिरसि धारयते । अनादिवासनां धून्वते ।
वैकुण्ठाप्त्या सलोकयते । अहेयमङ्गलोदारतनुदानात् सरूपयते ।
सूरिजुष्टसुखैकान्तपरमपदमापयते । अरण्यं अमृताम्भोधी
दर्शयते नमः ॥ ८४० ॥

ॐ श्रमनाशनाय नमः । दिव्योद्यानसरोवापीसरिन्मणिनगान् नयते ।
ऐरम्मदामृतसरो गमयते । सूपबृंहणाय । अश्वत्थं सोमसवनं
प्रापयते । विष्ठरश्रवसे । दिव्याप्सरस्समानीत ब्रह्मालङ्कारदायकाय ।
दिव्यवासोऽञ्जनक्षौममाल्यैः स्वान् बहु मानयते । स्वीयां
अयोध्यां नगरीं सादरं सम्प्रवेशयते । दासान् दिव्यरसालोक
गन्धांसलशरीरयते । स्वदासान् सूरिवर्गेण सस्नेहं बहुमानयते ।
सूरिसेवोदितानन्दनैच्यान् स्वानतिशाययते । स्वां नमो वीप्सां वाचयते ।
प्रह्वान् कृताञ्जलीन् कुर्वते । प्राकारगोपुरारामप्रासादेभ्यः प्रणामयते ।
इन्द्रप्रजापतिद्वारपालसम्मानमापयते । मालिकाञ्चन्महाराजवीथीमध्यं
निवासयते । श्रीवैकुण्ठपुरन्ध्रीभिः नानासत्कारकाय दिव्यं विमानं
गमयते । ब्रह्मकान्त्याऽभिपूरयते नमः ॥ ८६० ॥

ॐ महानन्दात्मकश्रीमन्मणिमण्डपमापयते ।
हृष्यत्कुमुदचण्डाद्यैर्विष्वक्सेनान्तिकं नयते ।
सेनेशचिदितास्थाननायकाय । हेतिनायकाय । दिव्यमास्थानं प्रापयते ।
वैनतेयं प्रणामयते । श्रीमत्सुन्दरसूरीन्द्रदिव्यपङ्क्तिं प्रणामयते ।
भास्वरासनपर्यङ्कप्रापणेन कृतार्थयते । पर्यङ्कविद्यासंसिद्ध-
सर्ववैभवसङ्गताय । स्वात्मानमेव श्रीकान्तं सादरं भूरि
दर्शयते । शेषतैकरतिं शेषं शय्यात्मानं प्रणामयते ।
अनन्ताक्षिद्विसाहस्रसादरालोकपात्रयते । अकुमारयुवाकारं श्रीकान्तं
सम्प्रणामयते । अतटानन्दतो हेतोः किलिकिञ्चितमञ्चयते ।
दासानत्युत्थितिमुहुःकृतिदृष्टिप्रसन्नहृते । श्रियं प्राप्तं
स्वयं तातं जीवं पुत्रं प्रहर्षयते । स्वसुखाम्भोधौ मज्जयते ।
स्वककीर्तिरुचिं दिशते । दयार्द्रापाङ्गवलनाकृताह्णादैः
कृतार्थयते ।
पर्यङ्कारोहणप्रह्णं लक्ष्म्या सममुपपादयते नमः ॥ ८८० ॥

ॐ कस्त्वमित्यनुयुञ्जानाय नम । दासोऽस्मीत्युक्तिविस्मिताय ।
अपृथक्त्वप्रकारोऽस्मिवाचा स्वाश्रितवद्भवते । विदुषां तत्क्रतुनयात् ।
हयास्यवपुषा भवते । वासुदेवात्मना भूयो भवते । वैकुण्ठनायकाय ।
जगन्मोहनमूर्तिमते । यथातथैव स्वरूपं प्रकाशयते ।
द्विमूर्ती प्रकाशयते । बहुमूर्तीः प्रकाशयते । यथातथैव स्वरूपं
प्रकाशयते । द्विमूर्ती प्रकाशयते । बहुमूर्तीः प्रकाशयते । स्वात्मनः
प्रकाशयते । युगपत् सकलं साक्षात्स्वतः कर्तुं समर्थयते ।
कवीनां नित्यमादिशते । मुक्तानामादिमाय कवये । षडर्णमनुनिष्ठानां
श्वेतद्वीपस्थितिं दिशते । द्वादशाक्षरनिष्ठानं सन्तानिकं
लोकं दिशते । अष्टाक्षरैकनिष्ठानां कार्यं वैकुण्ठमर्पयते ।
शरणागतिनिष्ठानां साक्षाद्वैकुण्ठमर्पयते । स्वमन्त्रराजनिष्ठानां
स्वस्मादतिशयं दिशते । श्रिया गाढोपगूढात्मने नमः ॥ ९०० ॥

ॐ भूतधात्रीरुचिं दिशते नमः । नीलाविभूतिव्यामुग्धाय ।
महाश्वेताश्वमस्तकाय । त्र्यक्षाय । त्रिपुरसंहारिणे । रुद्राय ।
स्कन्दाय । विनायकाय । अजाय । विरिञ्चाय । द्रुहिणाय । व्याप्तमूर्तये ।
अमूर्तिकाय । असङ्गाय । अनन्यधीसङ्गविहङ्गाय । वैरिभङ्गदाय ।
स्वामिने । स्वस्मै । स्वेन सन्तुष्यते । शक्राय नमः ॥ ९२० ॥

ॐ सर्वाधिकस्यदाय नमः । स्वयञ्ज्योतिषे । स्वयंवेद्याय ।
शूराय । शूरकुलोद्भवाय । वासवाय । वसुरण्याय । अग्नये ।
वासुदेवाय । सुहृदे । वसवे । भूताय । भाविने । भवते । भव्याय ।
विष्णुस्थानाय । सनातनाय । नित्यानुभावाय । नेदीयसे ।
दवीयसे नमः ॥ ९४० ॥

ॐ दुर्विभावनाय नमः । सनत्कुमाराय । सन्धात्रे । सुगन्धये ।
सुखदर्शनाय । तीर्थाय । तितिक्षवे । तीर्थाङ्घ्रये ।
तीर्थस्वादुशुभाय । शुचये । वीर्यवद्दीधितये । तिग्मतेजसे ।
तीव्राय । अनामयाय । ईशाद्युपनिषद्वेद्याय । पञ्चोपनिषदात्मकाय ।
ईशे । अन्तःस्थाय । दूरस्थाय । कल्याणतमरूपवते नमः ॥ ९६० ॥

ॐ प्राणानां प्राणनाय नमः । पूर्णज्ञानैरपि सुसुदुर्ग्रहाय ।
नाचिकेतोपासनार्च्याय । त्रिमात्रप्रणवोदिताय । भूतयोनये ।
सर्वज्ञाय । अक्षराय । अक्षरपरात्पराय । अकारादिपदज्ञेयव्यूहाय ।
तारार्थपूरुषाय । मनोमयाय । अमृताय । नन्दमयाय ।
दहररूपधृते । न्यासविद्यावेद्यरूपाय । आदित्यान्तर्हिरण्मयाय ।
इदन्द्राय । आत्मने । उद्गीथादिप्रतीकोपासनान्वयिने ।
मधुविद्योपासनीयाय नमः ॥ ९८० ॥

ॐ गायत्रीध्यानगोचराय नमः । दिव्यकौक्षेयसज्ज्योतिषे ।
शाण्डिल्योपास्तिवीक्षिताय । संवर्गविद्यावेद्यात्मने ।
परस्मै षोडशकलाय । तस्मै । उपकोसलविद्येक्ष्याय ।
पञ्चाग्न्यात्मशरीरकाय । वैश्वानराय । सते । भूम्ने । जगत्कर्मणे ।
आदिपूरुषाय । मूर्तामूर्तब्रह्मणे । सर्वप्रेष्ठाय । अन्यप्रियताकाराय ।
सर्वान्तराय । अपरोक्षाय । अन्तर्यामिणे । अमृताय ।
अनघाय । अहर्नामादित्यरूपाय नमः ॥ १००० ॥

ॐ अहन्नामाक्षिसंश्रिताय नमः । सतुर्यगायत्र्यर्थाय ।
यथोपास्त्याप्यसद्वपुषे । चन्द्रादिसायुज्यपूर्वमोक्षदन्यासगोचराय ।
न्यासनाश्यानभ्युपेतप्रारब्धांशाय । महादयाय ।
अवताररहस्यादिज्ञानिप्रारब्धनाशनाय । स्वेन स्वार्थं परेणापि न्यासे
कृते फलप्रदाय । असाहसाय । अनपायश्रिये । ससहायाय ।
श्रियैव सते । श्रीमन्नारायणाय । वासुदेवाय । विष्णवे ।
उत्तमाय नमः ॥ १०१६ ॥

श्रीमते हयग्रीवाय नमः ।

इति श्रीहयग्रीवसहस्रनामावलिः समाप्ता ।

Also Read 1000 Names of Hayagriva Namavali:

1000 Names of Sri Hayagriva Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Hayagriva | Sahasranamavali Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top