Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Krishna | Sahasranamavali Stotram Lyrics in Hindi

Shri Krrishna Sahasranamavali Lyrics in Hindi:

॥ श्रीकृष्णसहस्रनामावलिः ॥

ॐ कृष्णाय नमः । श्रीवल्लभाय । शार्ङ्गिणे । विष्वक्सेनाय ।
स्वसिद्धिदाय । क्षीरोदधाम्ने । व्यूहेशाय । शेषशायिने । जगन्मयाय ।
भक्तिगम्याय । त्रयीमूर्तये । भारार्तवसुधास्तुताय । देवदेवाय ।
दयासिन्धवे । देवाय । देवशिखामणये । सुखभावाय । सुखाधाराय ।
मुकुन्दाय । मुदिताशयाय नमः ॥ २०

ॐ अविक्रियाय नमः । क्रियामूर्तये । अध्यात्मस्वस्वरूपवते ।
शिष्टाभिलक्ष्याय । भूतात्मने । धर्मत्राणार्थचेष्टिताय ।
अन्तर्यामिणे । कालरूपाय । कालावयवसाक्षिकाय । वसुधायासहरणाय ।
नारदप्रेरणोन्मुखाय । प्रभूष्णवे । नारदोद्गीताय ।
लोकरक्षापरायणाय । रौहिणेयकृतानन्दाय । योगज्ञाननियोजकाय ।
महागुहान्तर्निक्षिप्ताय । पुराणवपुषे । आत्मवते ।
शूरवंशैकधिये नमः ॥ ४०

ॐ शौरये नमः । कंसशङ्काविषादकृते । वसुदेवोल्लसच्छक्तये ।
देवक्यष्टमगर्भगाय । वसुदेवस्तुताय । श्रीमते । देवकीनन्दनाय ।
हरये । आश्चर्यबालाय । श्रीवत्सलक्ष्मवक्षसे । चतुर्भुजाय ।
स्वभावोत्कृष्टसद्भावाय । कृष्णाष्टम्यन्तसम्भवाय ।
प्राजापत्यर्क्षसम्भूताय । निशीथसमयोदिताय । शङ्खचक्रगदा
पद्मपाणये । पद्मनिभेक्षणाय । किरीटिने । कौस्तुभोरस्काय ।
स्फुरन्मकरकुण्डलाय नमः ॥ ६०

ॐ पीतवाससे नमः । घनश्यामाय । कुञ्चिताञ्चितकुन्तलाय ।
सुव्यक्तव्यक्ताभरणाय । सूतिकागृहभूषणाय । कारागारान्धकारघ्नाय ।
पितृप्राग्जन्मसूचकाय । वसुदेवस्तुताय । स्तोत्राय ।
तापत्रयनिवारणाय । निरवद्याय । क्रियामूर्तये । न्यायवाक्यनियोजकाय ।
अदृष्टचेष्टाय । कूटस्थाय । धृतलौकिकविग्रहाय ।
महर्षिमानसोल्लसाय । महीमङ्गलदायकाय । सन्तोषितसुरव्राताय ।
साधुचित्तप्रसादकाय नमः ॥ ८०

ॐ जनकोपायनिर्देष्ट्रे नमः । देवकीनयनोत्सवाय ।
पितृपाणिपरिष्काराय । मोहितागाररक्षकाय ।
स्वशक्त्युद्धाटिताशेषकवाटाय । पितृवाहकाय ।
शेषोरगफणाच्छत्राय । शेषोक्ताख्यासहस्रकाय ।
यमुनापूरविध्वंसिने । स्वभासोद्भासितव्रजाय । कृतात्मविद्याविन्यासाय ।
योगमायाग्रसम्भवाय । दुर्गानिवेदितोद्भावाय । यशोदातल्पशायकाय ।
नन्दगोपोत्सवस्फूर्तये । व्रजानन्दकरोदयाय । सुजातजातकर्मश्रिये ।
गोपीभद्रोक्तिनिर्वृताय । अलीकनिद्रोपगमाय ।
पूतनास्तनपीडनाय नमः ॥ १००

ॐ स्तन्यात्तपूतनाप्राणाय नमः । पूतनाक्रोशकारकाय ।
विन्यस्तरक्षागोधूलये । यशोदाकरलालिताय । नन्दाघ्रातशिरोमध्याय ।
पूतनासुगतिप्रदाय । बालाय । पर्यङ्कनिद्रालवे । मुखार्पितपदाङ्गुलये ।
अञ्जनस्निग्धनयनाय । पर्यायाङ्कुरितस्मिताय । लीलाक्षाय ।
तरलालोकाय । शकटासुरभञ्जनाय । द्विजोदितस्वस्त्ययनाय ।
मन्त्रपूतजलाप्लुताय । यशोदोत्सङ्गपर्यङ्काय । यशोदामुखवीक्षकाय ।
यशोदास्तन्यमुदिताय । तृणावर्तादिदुस्सहाय नमः ॥ १२०

ॐ तृणावर्तासुरध्वंसिने नमः । मातृविस्मयकारकाय ।
प्रशस्तनामकरणाय । जानुचङ्क्रमणोत्सुकाय ।
व्यालम्बिचूलिकारत्नाय । घोषगोपप्रहर्षणाय ।
स्वमुखप्रतिबिम्बार्थिने । ग्रीवाव्याघ्रनखोज्ज्वलाय ।
पङ्कानुलेपरुचिराय । मांसलोरुकटीतटाय । घृष्टजानुकरद्वन्द्वाय ।
प्रतिबिम्बानुकारकृते । अव्यक्तवर्णवाग्वृत्तये । चङ्क्रमाय ।
अनुरूपवयस्याढ्याय । चारुकौमारचापलाय । वत्सपुच्छसमाकृष्टाय ।
वत्सपुच्छविकर्षणाय नमः ॥ १४०

ॐ विस्मारितान्यव्यापाराय नमः । गोपगोपीमुदावहाय । अकालवत्सनिर्मोक्त्रे ।
वज्रव्याक्रोशसुस्मिताय । नवनीतमहाचोराय । दारकाहारदायकाय ।
पीठोलूखलसोपानाय । क्षीरभाण्डविभेदनाय । शिक्यभाण्डसमाकर्षिणे ।
ध्वान्तागारप्रवेशकृते । भूषारत्नप्रकाशाढ्याय ।
गोप्युपालम्भभर्त्सिताय । परागधूसराकाराय ।
मृद्भक्षणकृतेक्षणाय । बालोक्तमृत्कथारम्भाय ।
मित्रान्तर्गूढविग्रहाय । कृतसन्त्रासलोलाक्षाय । जननीप्रत्ययावहाय ।
मातृदृश्यात्तवदनाय । वक्त्रलक्ष्यचराचराय नमः ॥ १६०

यशोदालालितस्वात्मने नमः । स्वयं स्वाच्छन्द्यमोहनाय ।
सवित्रीस्नेहसंश्लिष्टाय । सवित्रीस्तनलोपाय । नवनीतार्थनाप्रह्वाय ।
नवनीतमहाशनाय । मृषाकोपप्रकम्पोष्ठाय । गोष्ठाङ्गणविलोकनाय ।
दधिमन्थघटीभेत्त्रे । किङ्किणीक्वाणसूचिताय । हैयङ्गवीनासिकाय ।
मृषाश्रवे । चौर्यशङ्किताय । जननीश्रमविज्ञात्रे ।
दामबन्धनियन्त्रिताय । दामाकल्पाय । चलापाङ्गाय ।
गाढोलूखलबन्धनाय । आकृष्टोलूखलाय । अनन्ताय नमः ॥ १८०

ॐ कुबेरसुतशापविदे नमः । नारदोक्तिपरामर्शिने ।
यमलार्जुनभञ्जनाय । धनदात्मजसङ्घुष्टाय ।
नन्दमोचितबन्धनाय । बालकोद्गीतनिरताय । बाहुक्षेपोदितप्रियाय ।
आत्मज्ञाय । मित्रवश्याय । गोपीगीतगुणोदयाय । प्रस्थानशकटारूढाय ।
वृन्दावनकृतालयाय । गोवत्सपालनैकाग्राय । नानाक्रीडापरिच्छदाय ।
क्षेपणीक्षेपणप्रीताय । वेणुवाद्यविशारदाय । वृषवत्सानुकरणाय ।
वृषध्वानविडम्बनाय । नियुद्धलीलासंहृष्टाय ।
कूजानुकृतकोकिलाय नमः ॥ २००

ॐ उपात्तहंसगमनाय नमः । सर्वजन्तुरुतानुकृते । भृङ्गानुकारिणे ।
दध्यन्नचोराय । वत्सपुरस्सराय । बलिने । बकासुरग्राहिणे ।
बकतालुप्रदाहकाय । भीतगोपार्भकाहूताय । बकचञ्चुविदारणाय ।
बकासुरारये । गोपालाय । बालाय । बालाद्भुतावहाय ।
बलभद्रसमाश्लिष्टाय । कृतक्रीडानिलायनाय । क्रीडासेतुविधानज्ञाय ।
प्लवङ्गोत्प्लवनाय । अद्भुताय । कन्दुकक्रीडनाय नमः ॥ २२०

ॐ लुप्तनन्दादिभववेदनाय नमः ।
सुमनोऽलङ्कृतशिरसे । स्वादुस्निग्धान्नशिक्यभृते ।
गुञ्जाप्रालम्बनच्छन्नाय । पिञ्छैरलकवेषकृते ।
वन्याशनप्रियाय । श‍ृङ्गरवाकारितवत्सकाय ।
मनोज्ञपल्लवोत्तंसपुष्पस्वेच्छात्तषट्पदाय ।
मञ्जुशिञ्जितमञ्जीरचरणाय । करकङ्कणाय । अन्योन्यशासनाय ।
क्रीडापटवे । परमकैतवाय । प्रतिध्वानप्रमुदिताय ।
शाखाचतुरचङ्क्रमाय । अघदानवसंहर्त्रे । वज्रविघ्नविनाशनाय ।
व्रजसञ्जीवनाय । श्रेयोनिधये । दानवमुक्तिदाय नमः ॥ २४०

ॐ कालिन्दीपुलिनासीनाय नमः । सहभुक्तव्रजार्भकाय ।
कक्षाजठरविन्यस्तवेणवे । वल्लवचेष्टिताय ।
भुजसन्ध्यन्तरन्यस्तश‍ृङ्गवेत्राय । शुचिस्मिताय ।
वामपाणिस्थदध्यन्नकबलाय । कलभाषणाय ।
अङ्गुल्यन्तरविन्यस्तफलाय । परमपावनाय । अदृश्यतर्णकान्वेषिणे ।
वल्लवार्भकभीतिघ्ने । अदृष्टवत्सपव्राताय ।
ब्रह्मविज्ञातवैभवाय । गोवत्सवत्सपान्वेषिणे । विराट्पुरुषविग्रहाय ।
स्वसङ्कल्पानुरूपार्थवत्सवत्सपरूपधृते । यथावत्सक्रियारूपाय ।
यथास्थाननिवेशनाय । यथाव्रजार्भकाकाराय नमः ॥ २६०

ॐ गोगोपीस्तन्यपाय नमः । सुखिने । चिराद्बलोहिताय ।
दान्ताय । ब्रह्मविज्ञातवैभवाय । विचित्रशक्तये ।
व्यालीनसृष्टगोवत्सवत्सपाय । धातृस्तुताय । सर्वार्थसाधकाय ।
ब्रह्मणे । ब्रह्ममयाय । अव्यक्ताय । तेजोरूपाय । सुखात्मकाय ।
निरुक्ताय । व्याकृतये । व्यक्ताय । निरालम्बनभावनाय ।
प्रभविष्णवे नमः ॥ २८०

ॐ अतन्त्रीकाय नमः । देवपक्षार्थरूपधृते । अकामाय ।
सर्ववेदादये । अणीयसे । स्थूलरूपवते । व्यापिने । व्याप्याय ।
कृपाकर्त्रे । विचित्राचारसम्मताय । छन्दोमयाय । प्रधानात्मने ।
मूर्तामूर्तद्वयाकृतये । अनेकमूर्तये । अक्रोधाय । परस्मै ।
प्रकृतये । अक्रमाय । सकलावरणोपेताय । सर्वदेवाय नमः ॥ ३००

ॐ महेश्वराय नमः । महाप्रभावनाय । पूर्ववत्सवत्सपदर्शकाय ।
कृष्णयादवगोपालाय । गोपालोकनहर्षिताय । स्मितेक्षाहर्षितब्रह्मणे ।
भक्तवत्सलवाक्प्रियाय । ब्रह्मानन्दाश्रुधौताङ्घ्रये ।
लीलावैचित्र्यकोविदाय । बलभद्रैकहृदयाय ।
नामाकारितगोकुलाय । गोपालबालकाय । भव्याय । रज्जुयज्ञेपवीतवते ।
वृक्षच्छायाहताशान्तये । गोपोत्सङ्गोपबर्हिणाय । गोपसंवाहितपदाय ।
गोपव्यजनवीजिताय । गोपगानसुखोन्निद्राय ।
श्रीदामार्जितसौहृदाय नमः ॥ ३२०

ॐ सुनन्दसुहृदे नमः । एकात्मने । सुबलप्राणरञ्जनाय ।
तालीवनकृतक्रीडाय । बलपातितधेनुकाय । गोपीसौभाग्यसम्भाव्याय ।
गोधूलिच्छुरितालकाय । गोपीविरहसन्तप्ताय ।
गोपिकाकृतमज्जनाय । प्रलम्बबाहवे । उत्फुल्लपुण्डरीकावतंसकाय ।
विलासललितस्मेरगर्भलीलावलोकनाय । स्रग्भूषणानुलेपाढ्याय ।
जनन्युपहृतान्नभुजे । वरशय्याशयाय । राधाप्रेमसल्लापनिर्वृताय ।
यमुनातटसञ्चारिणे । विषार्तव्रजहर्षदाय । कालियक्रोधजनकाय ।
वृद्धाहिकुलवेष्टिताय नमः ॥ ३४०

ॐ कालियाहिफणारङ्गनटाय नमः । कालियमर्दनाय ।
नागपत्नीस्तुतिप्रीताय । नानावेषसमृद्धिकृते । अविष्वक्तदृशे ।
आत्मेशाय । स्वदृशे । आत्मस्तुतिप्रियाय । सर्वेश्वराय । सर्वगुणाय ।
प्रसिद्धाय । सर्वसात्वताय । अकुण्ठधाम्ने । चन्द्रार्कदृष्टये ।
आकाशनिर्मलाय । अनिर्देश्यगतये । नागवनितापतिभैक्षदाय ।
स्वाङ्घ्रिमुद्राङ्कनागेन्द्रमूर्ध्ने । कालियसंस्तुताय ।
अभयाय नमः ॥ ३६०

ॐ विश्वतश्चक्षुषे नमः । स्तुतोत्तमगुणाय । प्रभवे ।
मह्यम् । आत्मने । मरुते । प्राणाय । परमात्मने । द्युशीर्षवते ।
नागोपायनहृष्टात्मने । हृदोत्सारितकालियाय । बलभद्रसुखालापाय ।
गोपालिङ्गननिर्वृताय । दावाग्निभीतगोपालगोप्त्रे । दावाग्निनाशनाय ।
नयनाच्छादनक्रीडालम्पटाय । नृपचेष्टिताय । काकपक्षधराय ।
सौम्याय । बलवाहककेलिमते नमः ॥ ३८०

ॐ बलघातितदुर्धर्षप्रलम्बाय नमः । बलवत्सलाय ।
मुञ्जाटव्यग्निशमनाय । प्रावृट्कालविनोदवते । शिलान्यस्तान्नभृते ।
दैत्यसंहर्त्रे । शाद्वलासनाय । सदाप्तगोपिकोद्गीताय ।
कर्णिकारावतंसकाय । नटवेषधराय । पद्ममालाङ्काय । गोपिकावृताय ।
गोपीमनोहरापाङ्गाय । वेणुवादनतत्पराय । विन्यस्तवदनाम्भोजाय ।
चारुशब्दकृताननाय । बिम्बाधरार्पितोदारवेणवे । विश्वविमोहनाय ।
व्रजसंवर्णिताय । श्राव्यवेणुनादाय ॥ ४००

ॐ श्रुतिप्रियाय नमः । गोगोपगोपीजन्मेप्सु ब्रह्मेन्द्राद्यभिवन्दिताय ।
गीतस्रुतिसरित्पूराय नमः । नादनर्तितबर्हिणाय । रागपल्लवितस्थाणवे ।
गीतानमितपादपाय । विस्मारिततृणग्रासमृगाय । मृगविलोभिताय ।
व्याघ्रादिहिंस्रसहजवैरहर्त्रे । सुगायनाय । गाढोदीरितगोवृन्द
प्रेमोत्कर्णिततर्णकाय । निष्पन्दयानब्रह्मादिवीक्षिताय ।
विश्ववन्दिताय । शाखोत्कर्णशकुन्तौघाय । छत्रायितबलाहकाय ।
प्रसन्नाय । परमानन्दाय । चित्रायितचराचराय । गोपिकामदनाय ।
गोपीकुचकुङ्कुममुद्रिताय नमः ॥ ४२०

ॐ गोपकन्याजलक्रीडाहृष्टाय नमः । गोप्यंशुकापहृते ।
स्कन्धारोपितगोपस्त्रीवाससे । कुन्दनिभस्मिताय ।
गोपीनेत्रोत्पलशशिने । गोपिकायाचितांशुकाय । गोपीनमस्किरयादेष्ट्रे ।
गोप्येककरवन्दिताय । गोप्यञ्जलिविशेषार्थिने । गोपीक्रीडाविलोभिताय ।
शान्तवासस्फुरद्गोपीकृताञ्जलये । अघापहाय । गोपीकेलिविलासार्थिने ।
गोपीसम्पूर्णकामदाय । गोपस्त्रीवस्त्रदाय । गोपीचित्तचोराय । कुतूहलिने ।
वृन्दावनप्रियाय । गोपबन्धवे । यज्वान्नयाचित्रे नमः ॥ ४४०

ॐ यज्ञेशाय नमः । यज्ञभावज्ञाय । यज्ञपत्न्यभिवाञ्छिताय ।
मुनिपत्नीवितीर्णान्नतृप्ताय । मुनिवधूप्रियाय ।
द्विजपत्न्यभिभावज्ञाय । द्विजपत्नीवरप्रदाय ।
प्रतिरुद्धसतीमोक्षप्रदाय । द्विजविमोहित्रे । मुनिज्ञानप्रदाय ।
यज्वस्तुताय । वासवयागविदे । पितृप्रोक्तक्रियारूपशक्रयागनिवारणाय ।
शक्रामर्षकराय । शक्रवृष्टिप्रशमनोन्मुखाय ।
गोवर्धनधराय । गोपगोबृन्दत्राणतत्पराय ।
गोवर्धनगिरिच्छात्रचण्डदण्डभुजार्गलाय । सप्ताहविधृताद्रीन्द्राय ।
मेघवाहनगर्वघ्ने नमः ॥ ४६०

ॐ भुजाग्रोपरिविन्यस्तक्ष्माधरक्ष्माभृते नमः । अच्युताय ।
स्वस्थानस्थापितगिरये नमः । गोपीदध्यक्षतार्चिताय । सुमनसे ।
सुमनोवृष्टिहृष्टाय । वासववन्दिताय । कामधेनुपयःपूराभिषिक्ताय ।
सुरभिस्तुताय । धराङ्घ्रये । ओषधीरोम्णे । धर्मगोप्त्रे ।
मनोमयाय । ज्ञानयज्ञप्रियाय । शास्त्रनेत्राय । सर्वार्थसारथये ।
ऐरावतकरानीतवियद्गङ्गाप्लुताय । विभवे । ब्रह्माभिषिक्ताय ।
गोगोप्त्रे नमः ॥ ४८०

ॐ सर्वलोकशुभङ्कराय नमः । सर्ववेदमयाय ।
मग्ननन्दान्वेषिणे । पितृप्रियाय । वरुणोदीरितात्मेक्षाकौतुकाय ।
वरुणार्चिताय । वरुणानीतजनकाय । गोपज्ञातात्मवैभवाय ।
स्वर्लोकालोकसंहृष्टगोपवर्गाय । त्रिवर्गदाय । ब्रह्महृद्गोपिताय ।
गोपद्रष्ट्रे । ब्रह्मपदप्रदाय । शरच्चन्द्रविहारोत्काय । श्रीपतये ।
वशकाय । क्षमाय । भयापहाय । भर्तृरुद्धगोपिकाध्यानगोचराय ।
गोपिकानयनास्वाद्याय नमः ॥ ५००

ॐ गोपीनर्मोक्तिनिवृताय नमः । गोपिकामानहरणाय ।
गोपिकाशतयूथपाय । वैजयन्तीस्रगाकल्पाय । गोपिकामानवर्धनाय ।
गोपकान्तासुनिर्देष्ट्रे । कान्ताय । मन्मथमन्मथाय ।
स्वात्मास्यदत्तताम्बूलाय । फलितोत्कृष्टयौवनाय ।
वल्लभीस्तनसक्ताक्षाय । वल्लबीप्रेमचालिताय । गोपीचेलाञ्चलासीनाय ।
गोपीनेत्राब्जषट्पदाय । रासक्रीडासमासक्ताय । गोपीमण्डलमण्डनाय ।
गोपीहेममणिश्रेणिमध्येन्द्रमणये । उज्ज्वलाय । विद्याधरेन्दुशापघ्नाय ।
शङ्खचूडशिरोहराय नमः ॥ ५२०

ॐ शङ्खचूडशिरोरत्नसम्प्रीणितबलाय नमः । अनघाय ।
अरिष्टारिष्टकृते । दुष्टकेशिदैत्यनिषूदनाय । सरसाय ।
सस्मितमुखाय । सुस्थिराय । विरहाकुलाय । सङ्कर्षणार्पितप्रीतये ।
अक्रूरध्यानगोचराय । अक्रूरसंस्तुताय । गूढाय ।
गुणवृत्त्युपलक्षिताय । प्रमाणगम्याय । तन्मात्रावयविने ।
बुद्धितत्पराय । सर्वप्रमाणप्रमथिने । सर्वप्रत्ययसाधकाय ।
पुरुषाय । प्रधानात्मने नमः ॥ ५४०

ॐ विपर्यासविलोचनाय नमः । मधुराजनसंवीक्ष्याय ।
रजकप्रतिघातकाय । विचित्राम्बरसंवीताय । मालाकारवरप्रदाय ।
कुब्जावक्रत्वनिर्मोक्त्रे । कुब्जायौवनदायकाय । कुब्जाङ्गरागसुरभये ।
कंसकोदण्डखण्डनाय । धीराय । कुवलयापीडमर्दनाय ।
कंसभीतिकृते । दन्तिदन्तायुधाय । रङ्गत्रासकाय । मल्लयुद्धविदे ।
चाणूरहन्त्रे । कंसारये । देवकीहर्षदायकाय । वसुदेवपदानम्राय ।
पितृबन्धविमोचनाय नमः ॥ ५६०

ॐ उर्वीभयापहाय नमः । भूपाय । उग्रसेनाधिपत्यदाय ।
आज्ञास्थितशचीनाथाय । सुधर्मानयनक्षमाय ।
आद्याय । द्विजातिसत्कर्त्रे । शिष्टाचारप्रदर्शकाय ।
सान्दीपनिकृताभ्यस्तविद्याभ्यासैकधिये । सुधये ।
गुर्वभीष्टक्रियादक्षाय । पश्चिमोदधिपूजिताय ।
हतपञ्चजनप्राप्तपाञ्चजन्याय । यमार्चिताय ।
धर्मराजजयानीतगुरुपुत्राय । उरुक्रमाय । गुरुपुत्रप्रदाय । शास्त्रे ।
मधुराजनमानदाय । जामदग्न्यसमभ्यर्च्याय नमः ॥ ५८०

ॐ गोमन्तगिरिसञ्चराय नमः । गोमन्तदावशमनाय ।
गरुडानीतभूषणाय । चक्राद्यायुधसंशोभिने । जरासन्धमदापहाय ।
सृगालावनिपालघ्नाय । सृगालात्मजराज्यदाय । विध्वस्तकालयवनाय ।
मुचुकुन्दवरप्रदाय । आज्ञापितमहाम्भोधये । द्वारकापुरकल्पनाय ।
द्वारकानिलयाय । रुक्मिमानहन्त्रे । यदूद्वहाय । रुचिराय ।
रुक्मिणीजानये । प्रद्युम्नजनकाय । प्रभवे । अपाकृतत्रिलोकार्तये ।
अनिरुद्धपितामहाय नमः ॥ ६००

ॐ अनिरुद्धपदान्वेषिणे नमः । चक्रिणे । गरुडवाहनाय ।
बाणासुरपुरीरोद्ध्रे । रक्षाज्वलनयन्त्रजिते । धूतप्रमथसंरम्भाय ।
जितमाहेश्वरज्वराय । षट्चक्रशक्तिनिर्जेत्रे । भूतभेतालमोहकृते ।
शम्भुत्रिशूलजिते । शम्भुजृम्भणाय । शम्भुसंस्तुताय ।
इन्दिरयात्मने । इन्दुहृदयाय । सर्वयोगेश्वरेश्वराय ।
हिरण्यगर्भहृदयाय । मोहावर्तनिवर्तनाय । आत्मज्ञाननिधये ।
मेधाकोशाय । तन्मात्ररूपवते नमः ॥ ६२०

ॐ इन्द्राय नमः । अग्निवदनाय । कालनाभाय । सर्वागमाध्वगाय ।
तुरीयाय । सर्वधीसाक्षिणे । द्वन्द्वारामात्मदूरगाय । अज्ञातपाराय ।
वश्यश्रियै । अव्याकृतविहारवते । आत्मप्रदीपाय । विज्ञानमात्रात्मने ।
श्रीनिकेतनाय । बाणबाहुवनच्छेत्रे । महेन्द्रप्रीतिवर्धनाय ।
अनिरुद्धनिरोधज्ञाय । जलेशाहृतगोकुलाय । जलेशविजयिने ।
वीराय । सत्राजिद्रत्नयाचकाय नमः ॥ ६४०

ॐ प्रसेनान्वेषणोद्युक्ताय नमः । जाम्बवद्धृतरत्नदाय ।
जितर्क्षराजतनयाहर्त्रे । जाम्बवतीप्रियाय । सत्यभामाप्रियाय ।
कामाय । शतधन्वशिरोहराय । कालिन्दीपतये । अक्रूरबन्धवे ।
अक्रूररत्नदाय । कैकयीरमणाय । भद्राभर्त्रे । नाग्नजितीधवाय ।
माद्रीमनोहराय । शब्याप्राणबन्धवे । उरुक्रमाय ।
सुशीलादयिताय । मित्रविन्दानेत्रमहोत्सवाय । लक्ष्मणावल्लभाय ।
रुद्धप्राग्ज्योतिषमहापुराय नमः ॥ ६६०

ॐ सुरपाशावृतिच्छेदिने नमः । मुरारये । क्रूरयुद्धविदे ।
हयग्रीवशिरोहर्त्रे । सर्वात्मने । सर्वदर्शनाय । नरकासुरविच्छेत्रे ।
नरकात्मजराज्यदाय । पृथ्वीस्तुताय । प्रकाशात्मने । हृद्याय ।
यज्ञफलप्रदाय । गुणग्राहिणे । गुणद्रष्ट्रे । गूढस्वात्मने ।
विभूतिमते । कवये । जगदुपद्रष्ट्रे । परमाक्षरविग्रहाय ।
प्रपन्नपालनाय नमः ॥ ६८०

ॐ मालिने नमः । महते । ब्रह्मविवर्धनाय । वाच्यवाचकशक्त्यर्थाय ।
सर्वव्याकृतसिद्धिदाय । स्वयम्प्रभवे । अनिर्वेद्याय । स्वप्रकाशाय ।
चिरन्तनाय । नादात्मने । मन्त्रकोटीशाय । नानावादनिरोधकाय ।
कन्दर्पकोटिलावण्याय । परार्थैकप्रयोजकाय । अमरीकृतदेवौघाय ।
कन्यकाबन्धमोचनाय । षोडशस्त्रीसहस्रेशाय । कान्ताय ।
कान्तामनोभवाय । क्रीडारत्नाचलाहर्त्रे नमः ॥ ७००

ॐ वरुणच्छत्रशोभिताय नमः । शक्राभिवन्दिताय ।
शक्रजननीकुण्डलप्रदाय । अदितिप्रस्तुतस्तोत्राय ।
ब्राह्मणोद्घुष्टचेष्टनाय । पुराणाय नमः । संयमिने । जन्मालिप्ताय ।
षड्विंशकाय । अर्थदाय । यशस्यनीतये । आद्यन्तरहिताय ।
सत्कथाप्रियाय । ब्रह्मबोधाय । परानन्दाय । पारिजातापहारकाय ।
पौण्ड्रकप्राणहरणाय । काशिराजनिषूदनाय । कृत्यागर्वप्रशमनाय ।
विचक्रवधदीक्षिताय नमः ॥ ७२०

ॐ हंसविध्वंसनाय नमः । साम्बजनकाय । डिम्भकार्दनाय ।
मुनये । गोप्त्रे । पितृवरप्रदाय नमः । सवनदीक्षिताय ।
रथिने । सारथ्यनिर्देष्ट्रे । फाल्गुनाय । फाल्गुनिप्रियाय ।
सप्ताब्धिस्तम्भनोद्भूताय । हरये । सप्ताब्धिभेदनाय ।
आत्मप्रकाशाय । पूर्णश्रिये । आदिनारायणेक्षिताय । विप्रपुत्रप्रदाय ।
सर्वमातृसुतप्रदाय । पार्थविस्मयकृते नमः ॥ ७४०

ॐ पार्थप्रणवार्थप्रबोधनाय नमः । कैलासयात्रासुमुखाय ।
बदर्याश्रमभूषणाय । घण्टाकर्णक्रियामौढ्यात्तेषिताय ।
भक्तवत्सलाय । मुनिवृन्दादिभिर्ध्येयाय । घण्टाकर्णवरप्रदाय ।
तपश्चर्यापराय । चीरवाससे । पिङ्गजटाधराय ।
प्रत्यक्षीकृतभूतेशाय । शिवस्तोत्रे । शिवस्तुताय ।
कृष्णास्वयंवरालोककौतुकिने । सर्वसम्मताय । बलसंरम्भशमनाय ।
बलदर्शितपाण्डवाय । यतिवेषार्जुनाभीष्टदायिने । सर्वात्मगोचराय ।
सुभद्राफाल्गुनोद्वाहकर्त्रे नमः ॥ ७६०

ॐ प्रीणितफाल्गुनाय नमः । खाण्डवप्रीणीतार्चिष्मते ।
मयदानवमोचनाय । सुलभाय । राजसूयार्हयुधिष्ठिरनियोजकाय ।
भीमार्दितजरासन्धाय । मागधात्मजराज्यदाय । राजबन्धननिर्मोक्त्रे ।
राजसूयाग्रपूजनाय । चैद्याद्यसहनाय । भीष्मस्तुताय ।
सात्वतपूर्वजाय । सर्वात्मने । अर्थसमाहर्त्रे । मन्दराचलधारकाय ।
यज्ञावताराय । प्रह्लादप्रतिज्ञापरिपालकाय । बलियज्ञसभाध्वंसिने ।
दृप्तक्षत्रकुलान्तकाय । दशग्रीवान्तकाय नमः ॥ ७८०

ओञ्जेत्रे नमः । रेवतीप्रेमवल्लभाय । सर्वावताराधिष्ठात्रे ।
वेदबाह्यविमोहनाय । कलिदोषनिराकर्त्रे नमः । दशनाम्ने ।
दृढव्रताय । अमेयात्मने । जगत्स्वामिने । वाग्मिने । चैद्यशिरोहराय ।
द्रौपदीरचितस्तोत्राय । केशवाय । पुरुषोत्तमाय । नारायणाय ।
मधुपतये । माधवाय । दोषवर्जिताय । गोविन्दाय ।
पुण्डरीकाक्षाय नमः ॥ ८००

ॐ विष्णवे नमः । मधुसूदनाय । त्रिविक्रमाय । त्रिलोकेशाय । वामनाय ।
श्रीधराय । पुंसे । हृषीकेशाय । वासुदेवाय । पद्मनाभाय ।
महाह्रदाय । दामोदराय । चतुर्व्यूहाय । पाञ्चालीमानरक्षणाय ।
साल्वघ्नाय । समरश्लाधिने । दन्तवक्त्रनिबर्हणाय ।
दामोदरप्रियसखाय । पृथुकास्वादनप्रियाय । घृणीने नमः ॥ ८२०

ॐ दामोदराय नमः । श्रीदाय । गोपीपुनरवेक्षकाय । गोपिकामुक्तिदाय ।
योगिने । दुर्वासस्तृप्तिकारकाय । अविज्ञातव्रजाकीर्णपाण्डवालोकनाय ।
जयिने । पार्थसारथ्यनिरताय । प्राज्ञाय । पाण्डवदौत्यकृते ।
विदुरातिथ्यसन्तुष्टाय । कुन्तीसन्तोषदायकाय । सुयोधनतिरस्कर्त्रे ।
दुर्योधनविकारविदे । विदुराभिष्टुताय । नित्याय । वार्ष्णेयाय ।
मङ्गलात्मकाय । पञ्चविंशतितत्त्वेशाय नमः ॥ ८४०

ॐ चतुर्विंशतिदेहभाजे नमः । सर्वानुग्राहकाय ।
सर्वदाशार्हसततार्चिताय । अचिन्त्याय । मधुरालापाय । साधुदर्शिने ।
दुरासदाय । मनुष्यधर्मानुगताय । कौरवेन्द्रक्षयेक्षित्रे ।
उपेन्द्राय । दानवारातये । उरुगीताय । महाद्युतये । ब्रह्मण्यदेवाय ।
श्रुतिमते । गोब्राह्मणहिताशयाय । वरशीलाय । शिवारम्भाय ।
सुविज्ञानविमूर्तिमते । स्वभावशुद्धाय नमः ॥ ८६०

ॐ सन्मित्राय । सुशरण्याय । सुलक्षणाय ।
धृतराष्ट्रगताय । दृष्टिप्रदाय । कर्णविभेदनाय । प्रतोदधृते ।
(धृतराष्ट्रगतदृष्टिप्रदाय)
विश्वरूपविस्मारितधनञ्जयाय । सामगानप्रियाय । धर्मधेनवे ।
वर्णोत्तमाय । अव्ययाय । चतुर्युगक्रियाकर्त्रे । विश्वरूपप्रदर्शकाय ।
ब्रह्मबोधपरित्रातपार्थाय । भीष्मार्थचक्रभृते ।
अर्जुनायासविध्वंसिने । कालदंष्ट्राविभूषणाय । सुजातानन्तमहिम्ने ।
स्वप्नव्यापारितार्जुनाय नमः ॥ ८८०

ॐ अकालसन्ध्याघटनाय नमः । चक्रान्तरितभास्कराय ।
दुष्टप्रमथनाय । पार्थप्रतिज्ञापरिपालकाय ।
सिन्धुराजशिरःपातस्थानवक्त्रे । विवेकदृशे ।
सुभद्राशोकहरणाय । द्रोणोत्सेकादिविस्मिताय । पार्थमन्युनिराकर्त्रे ।
पाण्डवोत्सवदायकाय । अङ्गुष्ठाक्रान्तकौन्तेयरथाय । शक्ताय ।
अहिशीर्षजिते । कालकोपप्रशमनाय । भीमसेनजयप्रदाय ।
अश्वत्थामवधायासत्रातपाण्डुसुताय । कृतिने । इषीकास्त्रप्रशमनाय ।
द्रौणिरक्षाविचक्षणाय । पार्थापहारितद्रौणिचूडामणये नमः ॥ ९००

ॐ अभङ्गुराय नमः । धृतराष्ट्रपरामृष्टाभीमप्रतिकृतिस्मयाय ।
भीष्मबुद्धिप्रदाय । शान्ताय । शरच्चन्द्रनिभाननाय ।
गदाग्रजन्मने । पाञ्चालीप्रतिज्ञापालकाय ।
गान्धारीकोपदृग्गुप्तधर्मसूनवे । अनामयाय ।
प्रपन्नार्तिभयच्छेत्त्रे । भीष्मशल्यव्यथापहाय । शान्ताय ।
शान्तनवोदीर्णसर्वधर्मसमाहिताय । स्मारितब्रह्माविद्यार्थप्रीतपार्थाय ।
महास्त्रविदे । प्रसादपरमोदाराय । गाङ्गेयसुगतिप्रदाय ।
विपक्षपक्षक्षयकृते । परीक्षित्प्राणरक्षणाय ।
जगद्गुरवे नमः ॥ ९२०

ॐ धर्मसूनोर्वाजिमेधप्रवर्तकाय नमः । विहितार्थाप्तसत्काराय ।
मासकात्परिवर्तदाय । उत्तङ्कहर्षदाय । आत्मीयदिव्यरूपप्रदर्शकाय ।
जनकावगतस्वोक्तभारताय । सर्वभावनाय । असोढयादवोद्रेकाय ।
विहिताप्तादिपूजनाय । समुद्रस्थापिताश्चर्यमुसलाय ।
वृष्णिवाहकाय । मुनिशापायुधाय । पद्मासनादित्रिदशार्थिताय ।
सृष्टिप्रत्यवहारोत्काय । स्वधामगमनोत्सुकाय ।
प्रभासालोकनोद्युक्ताय । नानाविधनिमित्तकृते । सर्वयादवसंसेव्याय ।
सर्वोत्कृष्टपरिच्छदाय । वेलाकाननसञ्चारिणे नमः ॥ ९४०

ॐ वेलानिलहृतश्रमाय नमः । कालात्मने । यादवाय । अनन्ताय ।
स्तुतिसन्तुष्टमानसाय । द्विजालोकनसन्तुष्टाय । पुण्यतीर्थमहोत्सवाय ।
सत्काराह्लादिताशेषभूसुराय । सुरवल्लभाय । पुण्यतीर्थाप्लुताय ।
पुण्याय । पुण्यदाय । तीर्थपावनाय । विप्रसात्कृतगोकोटये ।
शतकोटिसुवर्णदाय । स्वमायामोहिताशेषवृष्णिवीराय । विशेषविदे ।
जलजायुधनिर्देष्ट्रे । स्वात्मावेशितयादवाय ।
देवताभीष्टवरदाय नमः ॥ ९६०

ॐ कृतकृत्याय नमः । प्रसन्नधिये । स्थिरशेषायुतबलाय ।
सहस्रफणिवीक्षणाय । ब्रह्मवृक्षवरच्छायासीनाय ।
पद्मासनस्थिताय । प्रत्यगात्मने । स्वभावार्थाय ।
प्रणिधानपरायणाय । व्याधेषुविद्धपूज्याङ्घ्रये ।
निषादभयमोचनाय । पुलिन्दस्तुतिसन्तुष्टाय । पुलिन्दसुगतिप्रदाय ।
दारुकार्पितपार्थादिकरणीयोक्तये । ईशित्रे । दिव्यदुन्दुभिसंयुक्ताय ।
पुष्पवृष्टिप्रपूजिताय । पुराणाय । परमेशानाय । पूर्णभूम्ने ।
परिष्टुताय नमः ॥ ९७०

ॐ शुकवागमृताब्धीन्दवे नमः । गोविन्दाय । योगिनां पतये ।
वसुदेवात्मजाय । पुण्याय । लीलामानुषविग्रहाय । जगद्गुरवे ।
जगन्नाथाय । गीतामृतमहोदधये । पुण्यश्लोकाय । तीर्थपादाय ।
वेदवेद्याय । दयानिधये । नारायणाय । यज्ञमूर्तये ।
पन्नगाशनवाहनाय । आद्याय पतये । परस्मै ब्रह्मणे । परमात्मने ।
परात्पराय नमः ॥ १०००

इति श्रीकृष्णसहस्रनामावलिः समाप्ता ।

Also Read 1000 Names of Sri Krrishna:

1000 Names of Sri Krishna | Sahasranamavali Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Krishna | Sahasranamavali Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top