Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Shanaishchara | Sahasranama Stotram Lyrics in Hindi

Shri Shanaishchara Sahasranamastotram Lyrics in Hindi:

॥ श्रीशनैश्चरसहस्रनामस्तोत्रम् ॥

अस्य श्रीशनैश्चरसहस्रनामस्तोत्र महामन्त्रस्य ।
काश्यप ऋषिः । अनुष्टुप् छन्दः ।
शनैश्चरो देवता । शम् बीजम् ।
नम् शक्तिः । मम् कीलकम् ।
शनैश्चरप्रसादासिद्ध्यर्थे जपे विनियोगः ।
शनैश्चराय अङ्गुष्ठाभ्यां नमः ।
मन्दगतये तर्जनीभ्यां नमः ।
अधोक्षजाय मध्यमाभ्यां नमः ।
सौरये अनामिकाभ्यां नमः ।
शुष्कोदराय कनिष्ठिकाभ्यां नमः ।
छायात्मजाय करतलकरपृष्ठाभ्यां नमः ।
शनैश्चराय हृदयाय नमः ।
मन्दगतये शिरसे स्वाहा ।
अधोक्षजाय शिखायै वषट् ।
सौरये कवचाय हुम् ।
शुष्कोदराय नेत्रत्रयाय वौषट् ।
छायात्मजाय अस्त्राय फट् ।
भूर्भुवः सुवरोमिति दिग्बन्धः ।
। ध्यानम् ।
चापासनो गृध्रधरस्तु नीलः
प्रत्यङ्मुखः काश्यप गोत्रजातः ।
सशूलचापेषु गदाधरोऽव्यात्
सौराष्ट्रदेशप्रभवश्च शौरिः ॥

नीलाम्बरो नीलवपुः किरीटी
गृध्रासनस्थो विकृताननश्च ।
केयूरहारादिविभूषिताङ्गः
सदाऽस्तु मे मन्दगतिः प्रसन्नः ॥

ॐ ॥ अमिताभाष्यघहरः अशेषदुरितापहः ।
अघोररूपोऽतिदीर्घकायोऽशेषभयानकः ॥ १ ॥

अनन्तो अन्नदाता चाश्वत्थमूलजपप्रियः ।
अतिसम्पत्प्रदोऽमोघः अन्यस्तुत्या प्रकोपितः ॥ २ ॥

अपराजितो अद्वितीयः अतितेजोऽभयप्रदः ।
अष्टमस्थोऽञ्जननिभः अखिलात्मार्कनन्दनः ॥ ३ ॥

अतिदारुण अक्षोभ्यः अप्सरोभिः प्रपूजितः ।
अभीष्टफलदोऽरिष्टमथनोऽमरपूजितः ॥ ४ ॥

अनुग्राह्यो अप्रमेय पराक्रम विभीषणः ।
असाध्ययोगो अखिल दोषघ्नः अपराकृतः ॥ ५ ॥

अप्रमेयोऽतिसुखदः अमराधिपपूजितः ।
अवलोकात् सर्वनाशः अश्वत्थाम द्विरायुधः ॥ ६ ॥

अपराधसहिष्णुश्च अश्वत्थाम सुपूजितः ।
अनन्तपुण्यफलदो अतृप्तोऽतिबलोऽपि च ॥ ७ ॥

अवलोकात् सर्ववन्द्यः अक्षीणकरुणानिधिः ।
अविद्यामूलनाशश्च अक्षय्यफलदायकः ॥ ८ ॥

आनन्दपरिपूर्णश्च आयुष्कारक एव च ।
आश्रितेष्टार्थवरदः आधिव्याधिहरोऽपि च ॥ ९ ॥

आनन्दमय आनन्दकरो आयुधधारकः ।
आत्मचक्राधिकारी च आत्मस्तुत्यपरायणः ॥ १० ॥

आयुष्करो आनुपूर्व्यः आत्मायत्तजगत्त्रयः ।
आत्मनामजपप्रीतः आत्माधिकफलप्रदः ॥ ११ ॥

आदित्यसंभवो आर्तिभञ्जनो आत्मरक्षकः ।
आपद्बान्धव आनन्दरूपो आयुःप्रदोऽपि च ॥ १२ ॥

आकर्णपूर्णचापश्च आत्मोद्दिष्ट द्विजप्रदः ।
आनुकूल्यो आत्मरूप प्रतिमादान सुप्रियः ॥ १३ ॥

आत्मारामो आदिदेवो आपन्नार्ति विनाशनः ।
इन्दिरार्चितपादश्च इन्द्रभोगफलप्रदः ॥ १४ ॥

इन्द्रदेवस्वरूपश्च इष्टेष्टवरदायकः ।
इष्टापूर्तिप्रद इन्दुमतीष्टवरदायकः ॥ १५ ॥

इन्दिरारमणप्रीत इन्द्रवंशनृपार्चितः ।
इहामुत्रेष्टफलद इन्दिरारमणार्चितः ॥ १६ ॥

ईद्रिय ईश्वरप्रीत ईषणात्रयवर्जितः ।
उमास्वरूप उद्बोध्य उशना उत्सवप्रियः ॥ १७ ॥

उमादेव्यर्चनप्रीत उच्चस्थोच्चफलप्रदः ।
उरुप्रकाश उच्चस्थ योगद उरुपराक्रमः ॥ १८ ॥

ऊर्ध्वलोकादिसञ्चारी ऊर्ध्वलोकादिनायकः ।
ऊर्जस्वी ऊनपादश्च ऋकाराक्षरपूजितः ॥ १९ ॥

ऋषिप्रोक्त पुराणज्ञ ऋषिभिः परिपूजितः ।
ऋग्वेदवन्द्य ऋग्रूपी ऋजुमार्ग प्रवर्तकः ॥ २० ॥

लुळितोद्धारको लूत भवपाशप्रभञ्जनः ।
लूकाररूपको लब्धधर्ममार्गप्रवर्तकः ॥ २१ ॥

एकाधिपत्यसाम्राज्यप्रद एनौघनाशनः ।
एकपाद्येक एकोनविंशतिमासभुक्तिदः ॥ २२ ॥

एकोनविंशतिवर्षदश एणाङ्कपूजितः ।
ऐश्वर्यफलद ऐन्द्र ऐरावतसुपूजितः ॥ २३ ॥

ओंकार जपसुप्रीत ओंकार परिपूजितः ।
ओंकारबीज औदार्य हस्त औन्नत्यदायकः ॥ २४ ॥

औदार्यगुण औदार्य शील औषधकारकः ।
करपङ्कजसन्नद्धधनुश्च करुणानिधिः ॥ २५ ॥

कालः कठिनचित्तश्च कालमेघसमप्रभः ।
किरीटी कर्मकृत् कारयिता कालसहोदरः ॥ २६ ॥

कालाम्बरः काकवाहः कर्मठः काश्यपान्वयः ।
कालचक्रप्रभेदी च कालरूपी च कारणः ॥ २७ ॥

कारिमूर्तिः कालभर्ता किरीटमकुटोज्वलः ।
कार्यकारण कालज्ञः काञ्चनाभरथान्वितः ॥ २८ ॥

कालदंष्ट्रः क्रोधरूपः कराळी कृष्णकेतनः ।
कालात्मा कालकर्ता च कृतान्तः कृष्णगोप्रियः ॥ २९ ॥

कालाग्निरुद्ररूपश्च काश्यपात्मजसम्भवः ।
कृष्णवर्णहयश्चैव कृष्णगोक्षीरसुप्रियः ॥ ३० ॥

कृष्णगोघृतसुप्रीतः कृष्णगोदधिषुप्रियः ।
कृष्णगावैकचित्तश्च कृष्णगोदानसुप्रियः ॥ ३१ ॥

कृष्णगोदत्तहृदयः कृष्णगोरक्षणप्रियः ।
कृष्णगोग्रासचित्तस्य सर्वपीडानिवारकः ॥ ३२ ॥

कृष्णगोदान शान्तस्य सर्वशान्ति फलप्रदः ।
कृष्णगोस्नान कामस्य गङ्गास्नान फलप्रदः ॥ ३३ ॥

कृष्णगोरक्षणस्याशु सर्वाभीष्टफलप्रदः ।
कृष्णगावप्रियश्चैव कपिलापशुषु प्रियः ॥ ३४ ॥

कपिलाक्षीरपानस्य सोमपानफलप्रदः ।
कपिलादानसुप्रीतः कपिलाज्यहुतप्रियः ॥ ३५ ॥

कृष्णश्च कृत्तिकान्तस्थः कृष्णगोवत्ससुप्रियः ।
कृष्णमाल्याम्बरधरः कृष्णवर्णतनूरुहः ॥ ३६ ॥

कृष्णकेतुः कृशकृष्णदेहः कृष्णाम्बरप्रियः ।
क्रूरचेष्टः क्रूरभावः क्रूरदंष्ट्रः कुरूपि च ॥ ३७ ॥

कमलापति संसेव्यः कमलोद्भवपूजितः ।
कामितार्थप्रदः कामधेनु पूजनसुप्रियः ॥ ३८ ॥

कामधेनुसमाराध्यः कृपायुष विवर्धनः ।
कामधेन्वैकचित्तश्च कृपराज सुपूजितः ॥ ३९ ॥

कामदोग्धा च क्रुद्धश्च कुरुवंशसुपूजितः ।
कृष्णाङ्गमहिषीदोग्धा कृष्णेन कृतपूजनः ॥ ४० ॥

कृष्णाङ्गमहिषीदानप्रियः कोणस्थ एव च ।
कृष्णाङ्गमहिषीदानलोलुपः कामपूजितः ॥ ४१ ॥

क्रूरावलोकनात्सर्वनाशः कृष्णाङ्गदप्रियः ।
खद्योतः खण्डनः खड्गधरः खेचरपूजितः ॥ ४२ ॥

खरांशुतनयश्चैव खगानां पतिवाहनः ।
गोसवासक्तहृदयो गोचरस्थानदोषहृत् ॥ ४३ ॥

गृहराश्याधिपश्चैव गृहराज महाबलः ।
गृध्रवाहो गृहपतिर्गोचरो गानलोलुपः ॥ ४४ ॥

घोरो घर्मो घनतमा घर्मी घनकृपान्वितः ।
घननीलाम्बरधरो ङादिवर्ण सुसंज्ञितः ॥ ४५ ॥

चक्रवर्तिसमाराध्यश्चन्द्रमत्या समर्चितः ।
चन्द्रमत्यार्तिहारी च चराचर सुखप्रदः ॥ ४६ ॥

चतुर्भुजश्चापहस्तश्चराचरहितप्रदः ।
छायापुत्रश्छत्रधरश्छायादेवीसुतस्तथा ॥ ४७ ॥

जयप्रदो जगन्नीलो जपतां सर्वसिद्धिदः ।
जपविध्वस्तविमुखो जम्भारिपरिपूजितः ॥ ४८ ॥

जम्भारिवन्द्यो जयदो जगज्जनमनोहरः ।
जगत्त्रयप्रकुपितो जगत्त्राणपरायणः ॥ ४९ ॥

जयो जयप्रदश्चैव जगदानन्दकारकः ।
ज्योतिश्च ज्योतिषां श्रेष्ठो ज्योतिःशास्त्र प्रवर्तकः ॥ ५० ॥

झर्झरीकृतदेहश्च झल्लरीवाद्यसुप्रियः ।
ज्ञानमूर्तिर्ज्ञानगम्यो ज्ञानी ज्ञानमहानिधिः ॥ ५१ ॥

ज्ञानप्रबोधकश्चैव ज्ञानदृष्ट्यावलोकितः ।
टङ्किताखिललोकश्च टङ्कितैनस्तमोरविः ॥ ५२ ॥

टङ्कारकारकश्चैव टङ्कृतो टाम्भदप्रियः ।
ठकारमय सर्वस्वष्ठकारकृतपूजितः ॥ ५३ ॥

ढक्कावाद्यप्रीतिकरो डमड्डमरुकप्रियः ।
डम्बरप्रभवो डम्भो ढक्कानादप्रियङ्करः ॥ ५४ ॥

डाकिनी शाकिनी भूत सर्वोपद्रवकारकः ।
डाकिनी शाकिनी भूत सर्वोपद्रवनाशकः ॥ ५५ ॥

ढकाररूपो ढाम्भीको णकारजपसुप्रियः ।
णकारमयमन्त्रार्थो णकारैकशिरोमणिः ॥ ५६ ॥

णकारवचनानन्दो णकारकरुणामयः ।
णकारमय सर्वस्वो णकारैकपरायणः ॥ ५७ ॥

तर्जनीधृतमुद्रश्च तपसां फलदायकः ।
त्रिविक्रमनुतश्चैव त्रयीमयवपुर्धरः ॥ ५८ ॥

तपस्वी तपसा दग्धदेहस्ताम्राधरस्तथा ।
त्रिकालवेदितव्यश्च त्रिकालमतितोषितः ॥ ५९ ॥

तुलोच्चयस्त्रासकरस्तिलतैलप्रियस्तथा ।
तिलान्न सन्तुष्टमनास्तिलदानप्रियस्तथा ॥ ६० ॥

तिलभक्ष्यप्रियश्चैव तिलचूर्णप्रियस्तथा ।
तिलखण्डप्रियश्चैव तिलापूपप्रियस्तथा ॥ ६१ ॥

तिलहोमप्रियश्चैव तापत्रयनिवारकः ।
तिलतर्पणसन्तुष्टस्तिलतैलान्नतोषितः ॥ ६२ ॥

तिलैकदत्तहृदयस्तेजस्वी तेजसान्निधिः ।
तेजसादित्यसङ्काशस्तेजोमय वपुर्धरः ॥ ६३ ॥

तत्त्वज्ञस्तत्त्वगस्तीव्रस्तपोरूपस्तपोमयः ।
तुष्टिदस्तुष्टिकृत् तीक्ष्णस्त्रिमूर्तिस्त्रिगुणात्मकः ॥ ६४ ॥

तिलदीपप्रियश्चैव तस्य पीडानिवारकः ।
तिलोत्तमामेनकादिनर्तनप्रिय एव च ॥ ६५ ॥

त्रिभागमष्टवर्गश्च स्थूलरोमा स्थिरस्तथा ।
स्थितः स्थायी स्थापकश्च स्थूलसूक्ष्मप्रदर्शकः ॥ ६६ ॥

दशरथार्चितपादश्च दशरथस्तोत्रतोषितः ।
दशरथ प्रार्थनाकॢप्त दुर्भिक्ष विनिवारकः ॥ ६७ ॥

दशरथ प्रार्थनाकॢप्त वरद्वय प्रदायकः ।
दशरथस्वात्मदर्शी च दशरथाभीष्टदायकः ॥ ६८ ॥

दोर्भिर्धनुर्धरश्चैव दीर्घश्मश्रुजटाधरः ।
दशरथस्तोत्रवरदो दशरथाभीप्सितप्रदः ॥ ६९ ॥

दशरथस्तोत्रसन्तुष्टो दशरथेन सुपूजितः ।
द्वादशाष्टमजन्मस्थो देवपुङ्गवपूजितः ॥ ७० ॥

देवदानवदर्पघ्नो दिनं प्रतिमुनिस्तुतः ।
द्वादशस्थो द्वादशात्मा सुतो द्वादश नामभृत् ॥ ७१ ॥

द्वितीयस्थो द्वादशार्कसूनुर्दैवज्ञपूजितः ।
दैवज्ञचित्तवासी च दमयन्त्या सुपूजितः ॥ ७२ ॥

द्वादशाब्दंतु दुर्भिक्षकारी दुःस्वप्ननाशनः ।
दुराराध्यो दुराधर्षो दमयन्ती वरप्रदः ॥ ७३ ॥

दुष्टदूरो दुराचार शमनो दोषवर्जितः ।
दुःसहो दोषहन्ता च दुर्लभो दुर्गमस्तथा ॥ ७४ ॥

दुःखप्रदो दुःखहन्ता दीप्तरञ्जित दिङ्मुखः ।
दीप्यमान मुखाम्भोजो दमयन्त्याः शिवप्रदः ॥ ७५ ॥

दुर्निरीक्ष्यो दृष्टमात्र दैत्यमण्डलनाशकः ।
द्विजदानैकनिरतो द्विजाराधनतत्परः ॥ ७६ ॥

द्विजसर्वार्तिहारी च द्विजराज समर्चितः ।
द्विजदानैकचित्तश्च द्विजराज प्रियङ्करः ॥ ७७ ॥

द्विजो द्विजप्रियश्चैव द्विजराजेष्टदायकः ।
द्विजरूपो द्विजश्रेष्ठो दोषदो दुःसहोऽपि च ॥ ७८ ॥

देवादिदेवो देवेशो देवराज सुपूजितः ।
देवराजेष्ट वरदो देवराज प्रियङ्करः ॥ ७९ ॥

देवादिवन्दितो दिव्यतनुर्देवशिखामणिः ।
देवगानप्रियश्चैव देवदेशिकपुङ्गवः ॥ ८० ॥

द्विजात्मजासमाराध्यो ध्येयो धर्मी धनुर्धरः ।
धनुष्मान् धनदाता च धर्माधर्मविवर्जितः ॥ ८१ ॥

धर्मरूपो धनुर्दिव्यो धर्मशास्त्रात्मचेतनः ।
धर्मराज प्रियकरो धर्मराज सुपूजितः ॥ ८२ ॥

धर्मराजेष्टवरदो धर्माभीष्टफलप्रदः ।
नित्यतृप्तस्वभावश्च नित्यकर्मरतस्तथा ॥ ८३ ॥

निजपीडार्तिहारी च निजभक्तेष्टदायकः ।
निर्मासदेहो नीलश्च निजस्तोत्र बहुप्रियः ॥ ८४ ॥

नळस्तोत्र प्रियश्चैव नळराजसुपूजितः ।
नक्षत्रमण्डलगतो नमतां प्रियकारकः ॥ ८५ ॥

नित्यार्चितपदाम्भोजो निजाज्ञा परिपालकः ।
नवग्रहवरो नीलवपुर्नळकरार्चितः ॥ ८६ ॥

नळप्रियानन्दितश्च नळक्षेत्रनिवासकः ।
नळपाक प्रियश्चैव नळपद्भञ्जनक्षमः ॥ ८७ ॥

नळसर्वार्तिहारी च नळेनात्मार्थपूजितः ।
निपाटवीनिवासश्च नळाभीष्टवरप्रदः ॥ ८८ ॥

नळतीर्थसकृत् स्नान सर्वपीडानिवारकः ।
नळेशदर्शनस्याशु साम्राज्यपदवीप्रदः ॥ ८९ ॥

नक्षत्रराश्यधिपश्च नीलध्वजविराजितः ।
नित्ययोगरतश्चैव नवरत्नविभूषितः ॥ ९० ॥

नवधा भज्यदेहश्च नवीकृतजगत्त्रयः ।
नवग्रहाधिपश्चैव नवाक्षरजपप्रियः ॥ ९१ ॥

नवात्मा नवचक्रात्मा नवतत्त्वाधिपस्तथा ।
नवोदन प्रियश्चैव नवधान्यप्रियस्तथा ॥ ९२ ॥

निष्कण्टको निस्पृहश्च निरपेक्षो निरामयः ।
नागराजार्चितपदो नागराजप्रियङ्करः ॥ ९३ ॥

नागराजेष्टवरदो नागाभरण भूषितः ।
नागेन्द्रगान निरतो नानाभरणभूषितः ॥ ९४ ॥

नवमित्र स्वरूपश्च नानाश्चर्यविधायकः ।
नानाद्वीपाधिकर्ता च नानालिपिसमावृतः ॥ ९५ ॥

नानारूप जगत् स्रष्टा नानारूपजनाश्रयः ।
नानालोकाधिपश्चैव नानाभाषाप्रियस्तथा ॥ ९६ ॥

नानारूपाधिकारी च नवरत्नप्रियस्तथा ।
नानाविचित्रवेषाढ्यो नानाचित्र विधायकः ॥ ९७ ॥

नीलजीमूतसङ्काशो नीलमेघसमप्रभः ।
नीलाञ्जनचयप्रख्यो नीलवस्त्रधरप्रियः ॥ ९८ ॥

नीचभाषा प्रचारज्ञो नीचे स्वल्पफलप्रदः ।
नानागम विधानज्ञो नानानृपसमावृतः ॥ ९९ ॥

नानावर्णाकृतिश्चैव नानावर्णस्वरार्तवः ।
नागलोकान्तवासी च नक्षत्रत्रयसंयुतः ॥ १०० ॥

नभादिलोकसम्भूतो नामस्तोत्रबहुप्रियः ।
नामपारायणप्रीतो नामार्चनवरप्रदः ॥ १०१ ॥

नामस्तोत्रैकचित्तश्च नानारोगार्तिभञ्जनः ।
नवग्रहसमाराध्यो नवग्रह भयापहः ॥ १०२ ॥

नवग्रहसुसम्पूज्यो नानावेद सुरक्षकः ।
नवग्रहाधिराजश्च नवग्रहजपप्रियः ॥ १०३ ॥

नवग्रहमयज्योतिर्नवग्रह वरप्रदः ।
नवग्रहाणामधिपो नवग्रह सुपीडितः ॥ १०४ ॥

नवग्रहाधीश्वरश्च नवमाणिक्यशोभितः ।
परमात्मा परब्रह्म परमैश्वर्यकारणः ॥ १०५ ॥

प्रपन्नभयहारी च प्रमत्तासुरशिक्षकः ।
प्रासहस्तः पङ्गुपादः प्रकाशात्मा प्रतापवान् ॥ १०६ ॥

पावनः परिशुद्धात्मा पुत्रपौत्र प्रवर्धनः ।
प्रसन्नात्सर्वसुखदः प्रसन्नेक्षण एव च ॥ १०७ ॥

प्रजापत्यः प्रियकरः प्रणतेप्सितराज्यदः ।
प्रजानां जीवहेतुश्च प्राणिनां परिपालकः ॥ १०८ ॥

प्राणरूपी प्राणधारी प्रजानां हितकारकः ।
प्राज्ञः प्रशान्तः प्रज्ञावान् प्रजारक्षणदीक्षितः ॥ १०९ ॥

प्रावृषेण्यः प्राणकारी प्रसन्नोत्सववन्दितः ।
प्रज्ञानिवासहेतुश्च पुरुषार्थैकसाधनः ॥ ११० ॥

प्रजाकरः प्रातिकूल्यः पिङ्गळाक्षः प्रसन्नधीः ।
प्रपञ्चात्मा प्रसविता पुराण पुरुषोत्तमः ॥ १११ ॥

पुराण पुरुषश्चैव पुरुहूतः प्रपञ्चधृत् ।
प्रतिष्ठितः प्रीतिकरः प्रियकारी प्रयोजनः ॥ ११२ ॥

प्रीतिमान् प्रवरस्तुत्यः पुरूरवसमर्चितः ।
प्रपञ्चकारी पुण्यश्च पुरुहूत समर्चितः ॥ ११३ ॥

पाण्डवादि सुसंसेव्यः प्रणवः पुरुषार्थदः ।
पयोदसमवर्णश्च पाण्डुपुत्रार्तिभञ्जनः ॥ ११४ ॥

पाण्डुपुत्रेष्टदाता च पाण्डवानां हितङ्करः ।
पञ्चपाण्डवपुत्राणां सर्वाभीष्टफलप्रदः ॥ ११५ ॥

पञ्चपाण्डवपुत्राणां सर्वारिष्ट निवारकः ।
पाण्डुपुत्राद्यर्चितश्च पूर्वजश्च प्रपञ्चभृत् ॥ ११६ ॥

परचक्रप्रभेदी च पाण्डवेषु वरप्रदः ।
परब्रह्म स्वरूपश्च पराज्ञा परिवर्जितः ॥ ११७ ॥

परात्परः पाशहन्ता परमाणुः प्रपञ्चकृत् ।
पातङ्गी पुरुषाकारः परशम्भुसमुद्भवः ॥ ११८ ॥

प्रसन्नात्सर्वसुखदः प्रपञ्चोद्भवसम्भवः ।
प्रसन्नः परमोदारः पराहङ्कारभञ्जनः ॥ ११९ ॥

परः परमकारुण्यः परब्रह्ममयस्तथा ।
प्रपन्नभयहारी च प्रणतार्तिहरस्तथा ॥ १२० ॥

प्रसादकृत् प्रपञ्चश्च पराशक्ति समुद्भवः ।
प्रदानपावनश्चैव प्रशान्तात्मा प्रभाकरः ॥ १२१ ॥

प्रपञ्चात्मा प्रपञ्चोपशमनः पृथिवीपतिः ।
परशुराम समाराध्यः परशुरामवरप्रदः ॥ १२२ ॥

परशुराम चिरञ्जीविप्रदः परमपावनः ।
परमहंसस्वरूपश्च परमहंससुपूजितः ॥ १२३ ॥

पञ्चनक्षत्राधिपश्च पञ्चनक्षत्रसेवितः ।
प्रपञ्च रक्षितश्चैव प्रपञ्चस्य भयङ्करः ॥ १२४ ॥

फलदानप्रियश्चैव फलहस्तः फलप्रदः ।
फलाभिषेकप्रियश्च फल्गुनस्य वरप्रदः ॥ १२५ ॥

फुटच्छमित पापौघः फल्गुनेन प्रपूजितः ।
फणिराजप्रियश्चैव फुल्लाम्बुज विलोचनः ॥ १२६ ॥

बलिप्रियो बली बभ्रुर्ब्रह्मविष्ण्वीश क्लेशकृत् ।
ब्रह्मविष्ण्वीशरूपश्च ब्रह्मशक्रादिदुर्लभः ॥ १२७ ॥

बासदर्ष्ट्या प्रमेयाङ्गो बिभ्रत्कवचकुण्डलः ।
बहुश्रुतो बहुमतिर्ब्रह्मण्यो ब्राह्मणप्रियः ॥ १२८ ॥

बलप्रमथनो ब्रह्मा बहुरूपो बहुप्रदः ।
बालार्कद्युतिमान्बालो बृहद्वक्षा बृहत्तनुः ॥ १२९ ॥

ब्रह्माण्डभेदकृच्चैव भक्तसर्वार्थसाधकः ।
भव्यो भोक्ता भीतिकृच्च भक्तानुग्रहकारकः ॥ १३० ॥

भीषणो भैक्षकारी च भूसुरादि सुपूजितः ।
भोगभाग्यप्रदश्चैव भस्मीकृत जगत्त्रयः ॥ १३१ ॥

भयानको भानुसूनुर्भूतिभूषित विग्रहः ।
भास्वद्रतो भक्तिमतां सुलभो भ्रुकुटीमुखः ॥ १३२ ॥

भवभूत गणैःस्तुत्यो भूतसंघसमावृतः ।
भ्राजिष्णुर्भगवान्भीमो भक्ताभीष्टवरप्रदः ॥ १३३ ॥

भवभक्तैकचित्तश्च भक्तिगीतस्तवोन्मुखः ।
भूतसन्तोषकारी च भक्तानां चित्तशोधनः ॥ १३४ ॥

भक्तिगम्यो भयहरो भावज्ञो भक्तसुप्रियः ।
भूतिदो भूतिकृद् भोज्यो भूतात्मा भुवनेश्वरः ॥ १३५ ॥

मन्दो मन्दगतिश्चैव मासमेव प्रपूजितः ।
मुचुकुन्द समाराध्यो मुचुकुन्द वरप्रदः ॥ १३६ ॥

मुचुकुन्दार्चितपदो महारूपो महायशाः ।
महाभोगी महायोगी महाकायो महाप्रभुः ॥ १३७ ॥

महेशो महदैश्वर्यो मन्दार कुसुमप्रियः ।
महाक्रतुर्महामानी महाधीरो महाजयः ॥ १३८ ॥

महावीरो महाशान्तो मण्डलस्थो महाद्युतिः ।
महासुतो महोदारो महनीयो महोदयः ॥ १३९ ॥

मैथिलीवरदायी च मार्ताण्डस्य द्वितीयजः ।
मैथिलीप्रार्थनाकॢप्त दशकण्ठ शिरोपहृत् ॥ १४० ॥

मरामरहराराध्यो महेन्द्रादि सुरार्चितः ।
महारथो महावेगो मणिरत्नविभूषितः ॥ १४१ ॥

मेषनीचो महाघोरो महासौरिर्मनुप्रियः ।
महादीर्घो महाग्रासो महदैश्वर्यदायकः ॥ १४२ ॥

महाशुष्को महारौद्रो मुक्तिमार्ग प्रदर्शकः ।
मकरकुम्भाधिपश्चैव मृकण्डुतनयार्चितः ॥ १४३ ॥

मन्त्राधिष्ठानरूपश्च मल्लिकाकुसुमप्रियः ।
महामन्त्र स्वरूपश्च महायन्त्रस्थितस्तथा ॥ १४४ ॥

महाप्रकाशदिव्यात्मा महादेवप्रियस्तथा ।
महाबलि समाराध्यो महर्षिगणपूजितः ॥ १४५ ॥

मन्दचारी महामायी माषदानप्रियस्तथा ।
माषोदन प्रीतचित्तो महाशक्तिर्महागुणः ॥ १४६ ॥

यशस्करो योगदाता यज्ञाङ्गोऽपि युगन्धरः ।
योगी योग्यश्च याम्यश्च योगरूपी युगाधिपः ॥ १४७ ॥

यज्ञभृद् यजमानश्च योगो योगविदां वरः ।
यक्षराक्षसवेताळ कूष्माण्डादिप्रपूजितः ॥ १४८ ॥

यमप्रत्यधिदेवश्च युगपद् भोगदायकः ।
योगप्रियो योगयुक्तो यज्ञरूपो युगान्तकृत् ॥ १४९ ॥

रघुवंश समाराध्यो रौद्रो रौद्राकृतिस्तथा ।
रघुनन्दन सल्लापो रघुप्रोक्त जपप्रियः ॥ १५० ॥

रौद्ररूपी रथारूढो राघवेष्ट वरप्रदः ।
रथी रौद्राधिकारी च राघवेण समर्चितः ॥ १५१ ॥

रोषात्सर्वस्वहारी च राघवेण सुपूजितः ।
राशिद्वयाधिपश्चैव रघुभिः परिपूजितः ॥ १५२ ॥

राज्यभूपाकरश्चैव राजराजेन्द्र वन्दितः ।
रत्नकेयूरभूषाढ्यो रमानन्दनवन्दितः ॥ १५३ ॥

रघुपौरुषसन्तुष्टो रघुस्तोत्रबहुप्रियः ।
रघुवंशनृपैःपूज्यो रणन्मञ्जीरनूपुरः ॥ १५४ ॥

रविनन्दन राजेन्द्रो रघुवंशप्रियस्तथा ।
लोहजप्रतिमादानप्रियो लावण्यविग्रहः ॥ १५५ ॥

लोकचूडामणिश्चैव लक्ष्मीवाणीस्तुतिप्रियः ।
लोकरक्षो लोकशिक्षो लोकलोचनरञ्जितः ॥ १५६ ॥

लोकाध्यक्षो लोकवन्द्यो लक्ष्मणाग्रजपूजितः ।
वेदवेद्यो वज्रदेहो वज्राङ्कुशधरस्तथा ॥ १५७ ॥

विश्ववन्द्यो विरूपाक्षो विमलाङ्गविराजितः ।
विश्वस्थो वायसारूढो विशेषसुखकारकः ॥ १५८ ॥

विश्वरूपी विश्वगोप्ता विभावसु सुतस्तथा ।
विप्रप्रियो विप्ररूपो विप्राराधन तत्परः ॥ १५९ ॥

विशालनेत्रो विशिखो विप्रदानबहुप्रियः ।
विश्वसृष्टि समुद्भूतो वैश्वानरसमद्युतिः ॥ १६० ॥

विष्णुर्विरिञ्चिर्विश्वेशो विश्वकर्ता विशाम्पतिः ।
विराडाधारचक्रस्थो विश्वभुग्विश्वभावनः ॥ १६१ ॥

विश्वव्यापारहेतुश्च वक्रक्रूरविवर्जितः ।
विश्वोद्भवो विश्वकर्मा विश्वसृष्टि विनायकः ॥ १६२ ॥

विश्वमूलनिवासी च विश्वचित्रविधायकः ।
विश्वाधारविलासी च व्यासेन कृतपूजितः ॥ १६३ ॥

विभीषणेष्टवरदो वाञ्छितार्थप्रदायकः ।
विभीषणसमाराध्यो विशेषसुखदायकः ॥ १६४ ॥

विषमव्ययाष्टजन्मस्थोऽप्येकादशफलप्रदः ।
वासवात्मजसुप्रीतो वसुदो वासवार्चितः ॥ १६५ ॥

विश्वत्राणैकनिरतो वाङ्मनोतीतविग्रहः ।
विराण्मन्दिरमूलस्थो वलीमुखसुखप्रदः ॥ १६६ ॥

विपाशो विगतातङ्को विकल्पपरिवर्जितः ।
वरिष्ठो वरदो वन्द्यो विचित्राङ्गो विरोचनः ॥ १६७ ॥

शुष्कोदरः शुक्लवपुः शान्तरूपी शनैश्चरः ।
शूली शरण्यः शान्तश्च शिवायामप्रियङ्करः ॥ १६८ ॥

शिवभक्तिमतां श्रेष्ठः शूलपाणी शुचिप्रियः ।
श्रुतिस्मृतिपुराणज्ञः श्रुतिजालप्रबोधकः ॥ १६९ ॥

श्रुतिपारग सम्पूज्यः श्रुतिश्रवणलोलुपः ।
श्रुत्यन्तर्गतमर्मज्ञः श्रुत्येष्टवरदायकः ॥ १७० ॥

श्रुतिरूपः श्रुतिप्रीतः श्रुतीप्सितफलप्रदः ।
शुचिश्रुतः शान्तमूर्तिः श्रुतिश्रवणकीर्तनः ॥ १७१ ॥

शमीमूलनिवासी च शमीकृतफलप्रदः ।
शमीकृतमहाघोरः शरणागतवत्सलः ॥ १७२ ॥

शमीतरुस्वरूपश्च शिवमन्त्रज्ञमुक्तिदः ।
शिवागमैकनिलयः शिवमन्त्रजपप्रियः ॥ १७३ ॥

शमीपत्रप्रियश्चैव शमीपर्णसमर्चितः ।
शतोपनिषदस्तुत्यः शान्त्यादिगुणभूषितः ॥ १७४ ॥

शान्त्यादिषड्गुणोपेतः शङ्खवाद्यप्रियस्तथा ।
श्यामरक्तसितज्योतिः शुद्धपञ्चाक्षरप्रियः ॥ १७५ ॥

श्रीहालास्यक्षेत्रवासी श्रीमान् शक्तिधरस्तथा ।
षोडशद्वयसम्पूर्णलक्षणः षण्मुखप्रियः ॥ १७६ ॥

षड्गुणैश्वर्यसंयुक्तः षडङ्गावरणोज्वलः ।
षडक्षरस्वरूपश्च षट्चक्रोपरि संस्थितः ॥ १७७ ॥

षोडशी षोडशान्तश्च षट्शक्तिव्यक्तमूर्तिमान् ।
षड्भावरहितश्चैव षडङ्गश्रुतिपारगः ॥ १७८ ॥

षट्कोणमध्यनिलयः षट्शास्त्रस्मृतिपारगः ।
स्वर्णेन्द्रनीलमकुटः सर्वाभीष्टप्रदायकः ॥ १७९ ॥

सर्वात्मा सर्वदोषघ्नः सर्वगर्वप्रभञ्जनः ।
समस्तलोकाभयदः सर्वदोषाङ्गनाशकः ॥ १८० ॥

समस्तभक्तसुखदः सर्वदोषनिवर्तकः ।
सर्वनाशक्षमः सौम्यः सर्वक्लेशनिवारकः ॥ १८१ ॥

सर्वात्मा सर्वदा तुष्टः सर्वपीडानिवारकः ।
सर्वरूपी सर्वकर्मा सर्वज्ञः सर्वकारकः ॥ १८२ ॥

सुकृती सुलभश्चैव सर्वाभीष्टफलप्रदः ।
सूर्यात्मजः सदातुष्टः सूर्यवंशप्रदीपनः ॥ १८३ ॥

सप्तद्वीपाधिपश्चैव सुरासुरभयङ्करः ।
सर्वसंक्षोभहारी च सर्वलोकहितङ्करः ॥ १८४ ॥

सर्वौदार्यस्वभावश्च सन्तोषात्सकलेष्टदः ।
समस्तऋषिभिःस्तुत्यः समस्तगणपावृतः ॥ १८५ ॥

समस्तगणसंसेव्यः सर्वारिष्टविनाशनः ।
सर्वसौख्यप्रदाता च सर्वव्याकुलनाशनः ॥ १८६ ॥

सर्वसंक्षोभहारी च सर्वारिष्ट फलप्रदः ।
सर्वव्याधिप्रशमनः सर्वमृत्युनिवारकः ॥ १८७ ॥

सर्वानुकूलकारी च सौन्दर्यमृदुभाषितः ।
सौराष्ट्रदेशोद्भवश्च स्वक्षेत्रेष्टवरप्रदः ॥ १८८ ॥

सोमयाजि समाराध्यः सीताभीष्ट वरप्रदः ।
सुखासनोपविष्टश्च सद्यःपीडानिवारकः ॥ १८९ ॥

सौदामनीसन्निभश्च सर्वानुल्लङ्घ्यशासनः ।
सूर्यमण्डलसञ्चारी संहारास्त्रनियोजितः ॥ १९० ॥

सर्वलोकक्षयकरः सर्वारिष्टविधायकः ।
सर्वव्याकुलकारी च सहस्रजपसुप्रियः ॥ १९१ ॥

सुखासनोपविष्टश्च संहारास्त्रप्रदर्शितः ।
सर्वालङ्कार संयुक्तकृष्णगोदानसुप्रियः ॥ १९२ ॥

सुप्रसन्नः सुरश्रेष्ठः सुघोषः सुखदः सुहृत् ।
सिद्धार्थः सिद्धसङ्कल्पः सर्वज्ञः सर्वदः सुखी ॥ १९३ ॥

सुग्रीवः सुधृतिः सारः सुकुमारः सुलोचनः ।
सुव्यक्तः सच्चिदानन्दः सुवीरः सुजनाश्रयः ॥ १९४ ॥

हरिश्चन्द्रसमाराध्यो हेयोपादेयवर्जितः ।
हरिश्चन्द्रेष्टवरदो हंसमन्त्रादि संस्तुतः ॥ १९५ ॥

हंसवाह समाराध्यो हंसवाहवरप्रदः ।
हृद्यो हृष्टो हरिसखो हंसो हंसगतिर्हविः ॥ १९६ ॥

हिरण्यवर्णो हितकृद्धर्षदो हेमभूषणः ।
हविर्होता हंसगतिर्हंसमन्त्रादिसंस्तुतः ॥ १९७ ॥

हनूमदर्चितपदो हलधृत् पूजितः सदा ।
क्षेमदः क्षेमकृत्क्षेम्यः क्षेत्रज्ञः क्षामवर्जितः ॥ १९८ ॥

क्षुद्रघ्नः क्षान्तिदः क्षेमः क्षितिभूषः क्षमाश्रयः ।
क्षमाधरः क्षयद्वारो नाम्नामष्टसहस्रकम् ॥ १९९ ॥

वाक्येनैकेन वक्ष्यामि वाञ्चितार्थं प्रयच्छति ।
तस्मात्सर्वप्रयत्नेन नियमेन जपेत्सुधीः ॥ २०० ॥

॥ इति शनैश्चरसहस्रनामस्तोत्रं सम्पूर्णम् ॥

Also Read 1000 Names of Shanaishchara:

1000 Names of Shri Shanaishchara | Sahasranama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Shanaishchara | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top