Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Shanaishchara | Sahasranamavali Stotram Lyrics in Hindi

Shri Shanaishchara Sahasranamavali Lyrics in Hindi:

॥ श्रीशनैश्चरसहस्रनामावळिः ॥

ॐ ॥

ॐ अमिताभाषिणे नमः ।
ॐ अघहराय नमः ।
ॐ अशेषदुरितापहाय नमः ।
ॐ अघोररूपाय नमः ।
ॐ अतिदीर्घकायाय नमः ।
ॐ अशेषभयानकाय नमः । ॥ १ ॥

ॐ अनन्ताय नमः ।
ॐ अन्नदात्रे नमः ।
ॐ अश्वत्थमूलजपप्रियाय नमः ।
ॐ अतिसम्पत्प्रदाय नमः । १०
ॐ अमोघाय नमः ।
ॐ अन्यस्तुत्याप्रकोपिताय नमः । ॥ २ ॥

ॐ अपराजिताय नमः ।
ॐ अद्वितीयाय नमः ।
ॐ अतितेजसे नमः ।
ॐ अभयप्रदाय नमः ।
ॐ अष्टमस्थाय नमः ।
ॐ अञ्जननिभाय नमः ।
ॐ अखिलात्मने नमः ।
ॐ अर्कनन्दनाय नमः । ॥ ३ ॥
ॐ अतिदारुणाय नमः ।
ॐ अक्षोभ्याय नमः ।
ॐ अप्सरोभिः प्रपूजिताय नमः ।
ॐ अभीष्टफलदाय नमः ।
ॐ अरिष्टमथनाय नमः ।
ॐ अमरपूजिताय नमः । ॥ ४ ॥

ॐ अनुग्राह्याय नमः ।
ॐ अप्रमेयपराक्रमविभीषणाय नमः ।
ॐ असाध्ययोगाय नमः ।
ॐ अखिलदोषघ्नाय नमः । ३०
ॐ अपराकृताय नमः । ॥ ५ ॥

ॐ अप्रमेयाय नमः ।
ॐ अतिसुखदाय नमः ।
ॐ अमराधिपपूजिताय नमः ।
ॐ अवलोकात्सर्वनाशाय नमः ।
ॐ अश्वत्थामद्विरायुधाय नमः । ॥ ६ ॥

ॐ अपराधसहिष्णवे नमः ।
ॐ अश्वत्थामसुपूजिताय नमः ।
ॐ अनन्तपुण्यफलदाय नमः ।
ॐ अतृप्ताय नमः । ४०
ॐ अतिबलाय नमः । ॥ ७ ॥

ॐ अवलोकात्सर्ववन्द्याय नमः ।
ॐ अक्षीणकरुणानिधये नमः ।
ॐ अविद्यामूलनाशाय नमः ।
ॐ अक्षय्यफलदायकाय नमः । ॥ ८ ॥

ॐ आनन्दपरिपूर्णाय नमः ।
ॐ आयुष्कारकाय नमः ।
ॐ आश्रितेष्टार्थवरदाय नमः ।
ॐ आधिव्याधिहराय नमः । ॥ ९ ॥

ॐ आनन्दमयाय नमः । ५०
ॐ आनन्दकराय नमः ।
ॐ आयुधधारकाय नमः ।
ॐ आत्मचक्राधिकारिणे नमः ।
ॐ आत्मस्तुत्यपरायणाय नमः । ॥ १० ॥

ॐ आयुष्कराय नमः ।
ॐ आनुपूर्व्याय नमः ।
ॐ आत्मायत्तजगत्त्रयाय नमः ।
ॐ आत्मनामजपप्रीताय नमः ।
ॐ आत्माधिकफलप्रदाय नमः । ॥ ११ ॥

ॐ आदित्यसंभवाय नमः । ६०
ॐ आर्तिभञ्जनाय नमः ।
ॐ आत्मरक्षकाय नमः ।
ॐ आपद्बान्धवाय नमः ।
ॐ आनन्दरूपाय नमः ।
ॐ आयुःप्रदाय नमः । ॥ १२ ॥

ॐ आकर्णपूर्णचापाय नमः ।
ॐ आत्मोद्दिष्टद्विजप्रदाय नमः ।
ॐ आनुकूल्याय नमः ।
ॐ आत्मरूपप्रतिमादानसुप्रियाय नमः । ॥ १३ ॥

ॐ आत्मारामाय नमः । ७०
ॐ आदिदेवाय नमः ।
ॐ आपन्नार्तिविनाशनाय नमः ।
ॐ इन्दिरार्चितपादाय नमः ।
ॐ इन्द्रभोगफलप्रदाय नमः । ॥ १४ ॥

ॐ इन्द्रदेवस्वरूपाय नमः ।
ॐ इष्टेष्टवरदायकाय नमः ।
ॐ इष्टापूर्तिप्रदाय नमः ।
ॐ इन्दुमतीष्टवरदायकाय नमः । ॥ १५ ॥

ॐ इन्दिरारमणप्रीताय नमः ।
ॐ इन्द्रवंशनृपार्चिताय नमः । ८०
ॐ इहामुत्रेष्टफलदाय नमः ।
ॐ इन्दिरारमणार्चिताय नमः । ॥ १६ ॥

ॐ ईद्रियाय नमः ।
ॐ ईश्वरप्रीताय नमः ।
ॐ ईषणात्रयवर्जिताय नमः ।
ॐ उमास्वरूपाय नमः ।
ॐ उद्बोध्याय नमः ।
ॐ उशनाय नमः ।
ॐ उत्सवप्रियाय नमः । ॥ १७ ॥

ॐ उमादेव्यर्चनप्रीताय नमः । ९०
ॐ उच्चस्थोच्चफलप्रदाय नमः ।
ॐ उरुप्रकाशाय नमः ।
ॐ उच्चस्थयोगदाय नमः ।
ॐ उरुपराक्रमाय नमः । ॥ १८ ॥

ॐ ऊर्ध्वलोकादिसञ्चारिणे नमः ।
ॐ ऊर्ध्वलोकादिनायकाय नमः ।
ॐ ऊर्जस्विने नमः ।
ॐ ऊनपादाय नमः ।
ॐ ऋकाराक्षरपूजिताय नमः । ॥ १९ ॥

ॐ ऋषिप्रोक्तपुराणज्ञाय नमः । १००
ॐ ऋषिभिः परिपूजिताय नमः ।
ॐ ऋग्वेदवन्द्याय नमः ।
ॐ ऋग्रूपिणे नमः ।
ॐ ऋजुमार्गप्रवर्तकाय नमः । ॥ २० ॥

ॐ लुळितोद्धारकाय नमः ।
ॐ लूतभवपाश प्रभञ्जनाय नमः ।
ॐ लूकाररूपकाय नमः ।
ॐ लब्धधर्ममार्गप्रवर्तकाय नमः । ॥ २१ ॥

ॐ एकाधिपत्यसाम्राज्यप्रदाय नमः ।
ॐ एनौघनाशनाय नमः । ११०
ॐ एकपादे नमः ।
ॐ एकस्मै नमः ।
ॐ एकोनविंशतिमासभुक्तिदाय नमः । ॥ २२ ॥

ॐ एकोनविंशतिवर्षदशाय नमः ।
ॐ एणाङ्कपूजिताय नमः ।
ॐ ऐश्वर्यफलदाय नमः ।
ॐ ऐन्द्राय नमः ।
ॐ ऐरावतसुपूजिताय नमः । ॥ २३ ॥

ॐ ओंकारजपसुप्रीताय नमः ।
ॐ ओंकारपरिपूजिताय नमः । १२०
ॐ ओंकारबीजाय नमः ।
ॐ औदार्यहस्ताय नमः ।
ॐ औन्नत्यदायकाय नमः । ॥ २४ ॥

ॐ औदार्यगुणाय नमः ।
ॐ औदार्यशीलाय नमः ।
ॐ औषधकारकाय नमः ।
ॐ करपङ्कजसन्नद्धधनुषे नमः ।
ॐ करुणानिधये नमः । ॥ २५ ॥

ॐ कालाय नमः ।
ॐ कठिनचित्ताय नमः । १३०
ॐ कालमेघसमप्रभाय नमः ।
ॐ किरीटिने नमः ।
ॐ कर्मकृते नमः ।
ॐ कारयित्रे नमः ।
ॐ कालसहोदराय नमः । ॥ २६ ॥

ॐ कालाम्बराय नमः ।
ॐ काकवाहाय नमः ।
ॐ कर्मठाय नमः ।
ॐ काश्यपान्वयाय नमः ।
ॐ कालचक्रप्रभेदिने नमः । १४०
ॐ कालरूपिणे नमः ।
ॐ कारणाय नमः । ॥ २७ ॥

ॐ कारिमूर्तये नमः ।
ॐ कालभर्त्रे नमः ।
ॐ किरीटमकुटोज्ज्वलाय नमः ।
ॐ कार्यकारणकालज्ञाय नमः ।
ॐ काञ्चनाभरथान्विताय नमः । ॥ २८ ॥

ॐ कालदंष्ट्राय नमः ।
ॐ क्रोधरूपाय नमः ।
ॐ कराळिने नमः । १५०
ॐ कृष्णकेतनाय नमः ।
ॐ कालात्मने नमः ।
ॐ कालकर्त्रे नमः ।
ॐ कृतान्ताय नमः ।
ॐ कृष्णगोप्रियाय नमः । ॥ २९ ॥

ॐ कालाग्निरुद्ररूपाय नमः ।
ॐ काश्यपात्मजसम्भवाय नमः ।
ॐ कृष्णवर्णहयाय नमः ।
ॐ कृष्णगोक्षीरसुप्रियाय नमः । ॥ ३० ॥

ॐ कृष्णगोघृतसुप्रीताय नमः । १६०
ॐ कृष्णगोदधिषुप्रियाय नमः ।
ॐ कृष्णगावैकचित्ताय नमः ।
ॐ कृष्णगोदानसुप्रियाय नमः । ॥ ३१ ॥

ॐ कृष्णगोदत्तहृदयाय नमः ।
ॐ कृष्णगोरक्षणप्रियाय नमः ।
ॐ कृष्णगोग्रासचित्तस्य सर्वपीडानिवारकाय नमः । ॥ ३२ ॥

ॐ कृष्णगोदान शान्तस्य सर्वशान्ति फलप्रदाय नमः ।
ॐ कृष्णगोस्नान कामस्य गङ्गास्नान फलप्रदाय नमः । ॥ ३३ ॥

ॐ कृष्णगोरक्षणस्याशु सर्वाभीष्टफलप्रदाय नमः ।
ॐ कृष्णगावप्रियाय नमः । १७०
ॐ कपिलापशुषुप्रियाय नमः । ॥ ३४ ॥

ॐ कपिलाक्षीरपानस्य सोमपानफलप्रदाय नमः ।
ॐ कपिलादानसुप्रीताय नमः ।
ॐ कपिलाज्यहुतप्रियाय नमः । ॥ ३५ ॥

ॐ कृष्णाय नमः ।
ॐ कृत्तिकान्तस्थाय नमः ।
ॐ कृष्णगोवत्ससुप्रियाय नमः ।
ॐ कृष्णमाल्याम्बरधराय नमः ।
ॐ कृष्णवर्णतनूरुहाय नमः । ॥ ३६ ॥

ॐ कृष्णकेतवे नमः । १८०
ॐ कृशकृष्णदेहाय नमः ।
ॐ कृष्णाम्बरप्रियाय नमः ।
ॐ क्रूरचेष्टाय नमः ।
ॐ क्रूरभावाय नमः ।
ॐ क्रूरदंष्ट्राय नमः ।
ॐ कुरूपिणे नमः । ॥ ३७ ॥

ॐ कमलापति संसेव्याय नमः ।
ॐ कमलोद्भवपूजिताय नमः ।
ॐ कामितार्थप्रदाय नमः ।
ॐ कामधेनु पूजनसुप्रियाय नमः । ॥ ३८ ॥ १९०
ॐ कामधेनुसमाराध्याय नमः ।
ॐ कृपायुषविवर्धनाय नमः ।
ॐ कामधेन्वैकचित्ताय नमः ।
ॐ कृपराज सुपूजिताय नमः । ॥ ३९ ॥

ॐ कामदोग्ध्रे नमः ।
ॐ क्रुद्धाय नमः ।
ॐ कुरुवंशसुपूजिताय नमः ।
ॐ कृष्णाङ्गमहिषीदोग्ध्रे नमः ।
ॐ कृष्णेन कृतपूजनाय नमः । ॥ ४० ॥

ॐ कृष्णाङ्गमहिषीदानप्रियाय नमः । २००
ॐ कोणस्थाय नमः ।
ॐ कृष्णाङ्गमहिषीदानलोलुपाय नमः ।
ॐ कामपूजिताय नमः । ॥ ४१ ॥

ॐ क्रूरावलोकनात्सर्वनाशाय नमः ।
ॐ कृष्णाङ्गदप्रियाय नमः ।
ॐ खद्योताय नमः ।
ॐ खण्डनाय नमः ।
ॐ खड्गधराय नमः ।
ॐ खेचरपूजिताय नमः । ॥ ४२ ॥

ॐ खरांशुतनयाय नमः । २१०
ॐ खगानां पतिवाहनाय नमः ।
ॐ गोसवासक्तहृदयाय नमः ।
ॐ गोचरस्थानदोषहृते नमः । ॥ ४३ ॥

ॐ गृहराश्याधिपाय नमः ।
ॐ गृहराजमहाबलाय नमः ।
ॐ गृध्रवाहाय नमः ।
ॐ गृहपतये नमः ।
ॐ गोचराय नमः ।
ॐ गानलोलुपाय नमः । ॥ ४४ ॥

ॐ घोराय नमः । २२०
ॐ घर्माय नमः ।
ॐ घनतमसे नमः ।
ॐ घर्मिणे नमः ।
ॐ घनकृपान्विताय नमः ।
ॐ घननीलाम्बरधराय नमः ।
ॐ ङादिवर्ण सुसंज्ञिताय नमः । ॥ ४५ ॥

ॐ चक्रवर्तिसमाराध्याय नमः ।
ॐ चन्द्रमत्यसमर्चिताय नमः ।
ॐ चन्द्रमत्यार्तिहारिणे नमः ।
ॐ चराचरसुखप्रदाय नमः । ॥ ४६ ॥ २३०
ॐ चतुर्भुजाय नमः ।
ॐ चापहस्ताय नमः ।
ॐ चराचरहितप्रदाय नमः ।
ॐ छायापुत्राय नमः ।
ॐ छत्रधराय नमः ।
ॐ छायादेवीसुताय नमः । ॥ ४७ ॥

ॐ जयप्रदाय नमः ।
ॐ जगन्नीलाय नमः ।
ॐ जपतां सर्वसिद्धिदाय नमः ।
ॐ जपविध्वस्तविमुखाय नमः । २४०
ॐ जम्भारिपरिपूजिताय नमः । ॥ ४८ ॥

ॐ जम्भारिवन्द्याय नमः ।
ॐ जयदाय नमः ।
ॐ जगज्जनमनोहराय नमः ।
ॐ जगत्त्रयप्रकुपिताय नमः ।
ॐ जगत्त्राणपरायणाय नमः । ॥ ४९ ॥

ॐ जयाय नमः ।
ॐ जयप्रदाय नमः ।
ॐ जगदानन्दकारकाय नमः ।
ॐ ज्योतिषे नमः । २५०
ॐ ज्योतिषां श्रेष्ठाय नमः ।
ॐ ज्योतिःशास्त्र प्रवर्तकाय नमः । ॥ ५० ॥

ॐ झर्झरीकृतदेहाय नमः ।
ॐ झल्लरीवाद्यसुप्रियाय नमः ।
ॐ ज्ञानमूर्तिये नमः ।
ॐ ज्ञानगम्याय नमः ।
ॐ ज्ञानिने नमः ।
ॐ ज्ञानमहानिधये नमः । ॥ ५१ ॥

ॐ ज्ञानप्रबोधकाय नमः ।
ॐ ज्ञानदृष्ट्यावलोकिताय नमः । २६०
ॐ टङ्किताखिललोकाय नमः ।
ॐ टङ्कितैनस्तमोरवये नमः । ॥ ५२ ॥

ॐ टङ्कारकारकाय नमः ।
ॐ टङ्कृताय नमः ।
ॐ टाम्भदप्रियाय नमः ।
ॐ ठकारमय सर्वस्वाय नमः ।
ॐ ठकारकृतपूजिताय नमः । ॥ ५३ ॥

ॐ ढक्कावाद्यप्रीतिकराय नमः ।
ॐ डमड्डमरुकप्रियाय नमः ।
ॐ डम्बरप्रभवाय नमः । २७०
ॐ डम्भाय नमः ।
ॐ ढक्कानादप्रियङ्कराय नमः । ॥ ५४ ॥

ॐ डाकिनी शाकिनी भूत सर्वोपद्रवकारकाय नमः ।
ॐ डाकिनी शाकिनी भूत सर्वोपद्रवनाशकाय नमः । ॥ ५५ ॥

ॐ ढकाररूपाय नमः ।
ॐ ढाम्भीकाय नमः ।
ॐ णकारजपसुप्रियाय नमः ।
ॐ णकारमयमन्त्रार्थाय नमः ।
ॐ णकारैकशिरोमणये नमः । ॥ ५६ ॥

ॐ णकारवचनानन्दाय नमः । २८०
ॐ णकारकरुणामयाय नमः ।
ॐ णकारमय सर्वस्वाय नमः ।
ॐ णकारैकपरायणाय नमः । ॥ ५७ ॥

ॐ तर्जनीधृतमुद्राय नमः ।
ॐ तपसां फलदायकाय नमः ।
ॐ त्रिविक्रमनुताय नमः ।
ॐ त्रयीमयवपुर्धराय नमः । ॥ ५८ ॥

ॐ तपस्विने नमः ।
ॐ तपसा दग्धदेहाय नमः ।
ॐ ताम्राधराय नमः । २९०
ॐ त्रिकालवेदितव्याय नमः ।
ॐ त्रिकालमतितोषिताय नमः । ॥ ५९ ॥

ॐ तुलोच्चयाय नमः ।
ॐ त्रासकराय नमः ।
ॐ तिलतैलप्रियाय नमः ।
ॐ तिलान्न सन्तुष्टमनसे नमः ।
ॐ तिलदानप्रियाय नमः । ॥ ६० ॥

ॐ तिलभक्ष्यप्रियाय नमः ।
ॐ तिलचूर्णप्रियाय नमः ।
ॐ तिलखण्डप्रियाय नमः । ३००
ॐ तिलापूपप्रियाय नमः । ॥ ६१ ॥

ॐ तिलहोमप्रियाय नमः ।
ॐ तापत्रयनिवारकाय नमः ।
ॐ तिलतर्पणसन्तुष्टाय नमः ।
ॐ तिलतैलान्नतोषिताय नमः । ॥ ६२ ॥

ॐ तिलैकदत्तहृदयाय नमः ।
ॐ तेजस्विने नमः ।
ॐ तेजसान्निधये नमः ।
ॐ तेजसादित्यसङ्काशाय नमः ।
ॐ तेजोमयवपुर्धराय नमः । ॥ ६३ ॥ ३१०
ॐ तत्त्वज्ञाय नमः ।
ॐ तत्त्वगाय नमः ।
ॐ तीव्राय नमः ।
ॐ तपोरूपाय नमः ।
ॐ तपोमयाय नमः ।
ॐ तुष्टिदाय नमः ।
ॐ तुष्टिकृते नमः ।
ॐ तीक्ष्णाय नमः ।
ॐ त्रिमूर्तये नमः ।
ॐ त्रिगुणात्मकाय नमः । ॥ ६४ ॥ ३२०
ॐ तिलदीपप्रियाय नमः ।
ॐ तस्यपीडानिवारकाय नमः ।
ॐ तिलोत्तमामेनकादिनर्तनप्रियाय नमः । ॥ ६५ ॥

ॐ त्रिभागमष्टवर्गाय नमः ।
ॐ स्थूलरोम्णे नमः ।
ॐ स्थिराय नमः ।
ॐ स्थिताय नमः ।
ॐ स्थायिने नमः ।
ॐ स्थापकाय नमः ।
ॐ स्थूलसूक्ष्मप्रदर्शकाय नमः । ॥ ६६ ॥ ३३०
ॐ दशरथार्चितपादाय नमः ।
ॐ दशरथस्तोत्रतोषिताय नमः ।
ॐ दशरथप्रार्थनाकॢप्तदुर्भिक्षविनिवारकाय नमः । ॥ ६७ ॥

ॐ दशरथप्रार्थनाकॢप्तवरद्वयप्रदायकाय नमः ।
ॐ दशरथस्वात्मदर्शिने नमः ।
ॐ दशरथाभीष्टदायकाय नमः । ॥ ६८ ॥

ॐ दोर्भिर्धनुर्धराय नमः ।
ॐ दीर्घश्मश्रुजटाधराय नमः ।
ॐ दशरथस्तोत्रवरदाय नमः ।
ॐ दशरथाभीप्सितप्रदाय नमः । ॥ ६९ ॥ ३४०
ॐ दशरथस्तोत्रसन्तुष्टाय नमः ।
ॐ दशरथेन सुपूजिताय नमः ।
ॐ द्वादशाष्टमजन्मस्थाय नमः ।
ॐ देवपुङ्गवपूजिताय नमः । ॥ ७० ॥

ॐ देवदानवदर्पघ्नाय नमः ।
ॐ दिनं प्रतिमुनिस्तुताय नमः ।
ॐ द्वादशस्थाय नमः ।
ॐ द्वादशात्मसुताय नमः ।
ॐ द्वादशनामभृते नमः । ॥ ७१ ॥

ॐ द्वितीयस्थाय नमः । ३५०
ॐ द्वादशार्कसूनवे नमः ।
ॐ दैवज्ञपूजिताय नमः ।
ॐ दैवज्ञचित्तवासिने नमः ।
ॐ दमयन्त्यासुपूजिताय नमः । ॥ ७२ ॥

ॐ द्वादशाब्दंतु दुर्भिक्षकारिणे नमः ।
ॐ दुःस्वप्ननाशनाय नमः ।
ॐ दुराराध्याय नमः ।
ॐ दुराधर्षाय नमः ।
ॐ दमयन्तीवरप्रदाय नमः । ॥ ७३ ॥

ॐ दुष्टदूराय नमः । ३६०
ॐ दुराचारशमनाय नमः ।
ॐ दोषवर्जिताय नमः ।
ॐ दुःसहाय नमः ।
ॐ दोषहन्त्रे नमः ।
ॐ दुर्लभाय नमः ।
ॐ दुर्गमाय नमः । ॥ ७४ ॥

ॐ दुःखप्रदाय नमः ।
ॐ दुःखहन्त्रे नमः ।
ॐ दीप्तरञ्जितदिङ्मुखाय नमः ।
ॐ दीप्यमान मुखाम्भोजाय नमः । ३७०
ॐ दमयन्त्याःशिवप्रदाय नमः । ॥ ७५ ॥

ॐ दुर्निरीक्ष्याय नमः ।
ॐ दृष्टमात्रदैत्यमण्डलनाशकाय नमः ।
ॐ द्विजदानैकनिरताय नमः ।
ॐ द्विजाराधनतत्पराय नमः । ॥ ७६ ॥

ॐ द्विजसर्वार्तिहारिणे नमः ।
ॐ द्विजराज समर्चिताय नमः ।
ॐ द्विजदानैकचित्ताय नमः ।
ॐ द्विजराज प्रियङ्कराय नमः । ॥ ७७ ॥

ॐ द्विजाय नमः । ३८०
ॐ द्विजप्रियाय नमः ।
ॐ द्विजराजेष्टदायकाय नमः ।
ॐ द्विजरूपाय नमः ।
ॐ द्विजश्रेष्ठाय नमः ।
ॐ दोषदाय नमः ।
ॐ दुःसहाय नमः । ॥ ७८ ॥

ॐ देवादिदेवाय नमः ।
ॐ देवेशाय नमः ।
ॐ देवराज सुपूजिताय नमः ।
ॐ देवराजेष्टवरदाय नमः । ३९०
ॐ देवराज प्रियङ्कराय नमः । ॥ ७९ ॥

ॐ देवादिवन्दिताय नमः ।
ॐ दिव्यतनवे नमः ।
ॐ देवशिखामणये नमः ।
ॐ देवगानप्रियाय नमः ।
ॐ देवदेशिकपुङ्गवाय नमः । ॥ ८० ॥

ॐ द्विजात्मजासमाराध्याय नमः ।
ॐ ध्येयाय नमः ।
ॐ धर्मिणे नमः ।
ॐ धनुर्धराय नमः । ४००
ॐ धनुष्मते नमः ।
ॐ धनदात्रे नमः ।
ॐ धर्माधर्मविवर्जिताय नमः । ॥ ८१ ॥

ॐ धर्मरूपाय नमः ।
ॐ धनुर्दिव्याय नमः ।
ॐ धर्मशास्त्रात्मचेतनाय नमः ।
ॐ धर्मराज प्रियकराय नमः ।
ॐ धर्मराज सुपूजिताय नमः । ॥ ८२ ॥

ॐ धर्मराजेष्टवरदाय नमः ।
ॐ धर्माभीष्टफलप्रदाय नमः । ४१०
ॐ नित्यतृप्तस्वभावाय नमः ।
ॐ नित्यकर्मरताय नमः । ॥ ८३ ॥

ॐ निजपीडार्तिहारिणे नमः ।
ॐ निजभक्तेष्टदायकाय नमः ।
ॐ निर्मासदेहाय नमः ।
ॐ नीलाय नमः ।
ॐ निजस्तोत्रबहुप्रियाय नमः । ॥ ८४ ॥

ॐ नळस्तोत्रप्रियाय नमः ।
ॐ नळराजसुपूजिताय नमः ।
ॐ नक्षत्रमण्डलगताय नमः । ४२०
ॐ नमतांप्रियकारकाय नमः । ॥ ८५ ॥

ॐ नित्यार्चितपदाम्भोजाय नमः ।
ॐ निजाज्ञापरिपालकाय नमः ।
ॐ नवग्रहवराय नमः ।
ॐ नीलवपुषे नमः ।
ॐ नळकरार्चिताय नमः । ॥ ८६ ॥

ॐ नळप्रियानन्दिताय नमः ।
ॐ नळक्षेत्रनिवासकाय नमः ।
ॐ नळपाकप्रियाय नमः ।
ॐ नळपद्भञ्जनक्षमाय नमः । ॥ ८७ ॥ ४३०
ॐ नळसर्वार्तिहारिणे नमः ।
ॐ नळेनात्मार्थपूजिताय नमः ।
ॐ निपाटवीनिवासाय नमः ।
ॐ नळाभीष्टवरप्रदाय नमः । ॥ ८८ ॥

ॐ नळतीर्थसकृत् स्नान सर्वपीडानिवारकाय नमः ।
ॐ नळेशदर्शनस्याशु साम्राज्यपदवीप्रदाय नमः । ॥ ८९ ॥

ॐ नक्षत्रराश्यधिपाय नमः ।
ॐ नीलध्वजविराजिताय नमः ।
ॐ नित्ययोगरताय नमः ।
ॐ नवरत्नविभूषिताय नमः । ॥ ९० ॥ ४४०
ॐ नवधाभज्यदेहाय नमः ।
ॐ नवीकृतजगत्त्रयाय नमः ।
ॐ नवग्रहाधिपाय नमः ।
ॐ नवाक्षरजपप्रियाय नमः । ॥ ९१ ॥

ॐ नवात्मने नमः ।
ॐ नवचक्रात्मने नमः ।
ॐ नवतत्त्वाधिपाय नमः ।
ॐ नवोदन प्रियाय नमः ।
ॐ नवधान्यप्रियाय नमः । ॥ ९२ ॥

ॐ निष्कण्टकाय नमः । ४५०
ॐ निस्पृहाय नमः ।
ॐ निरपेक्षाय नमः ।
ॐ निरामयाय नमः ।
ॐ नागराजार्चितपदाय नमः ।
ॐ नागराजप्रियङ्कराय नमः । ॥ ९३ ॥

ॐ नागराजेष्टवरदाय नमः ।
ॐ नागाभरणभूषिताय नमः ।
ॐ नागेन्द्रगान निरताय नमः ।
ॐ नानाभरणभूषिताय नमः । ॥ ९४ ॥

ॐ नवमित्रस्वरूपाय नमः । ४६०
ॐ नानाश्चर्यविधायकाय नमः ।
ॐ नानाद्वीपाधिकर्त्रे नमः ।
ॐ नानालिपिसमावृताय नमः । ॥ ९५ ॥

ॐ नानारूपजगत्स्रष्ट्रे नमः ।
ॐ नानारूपजनाश्रयाय नमः ।
ॐ नानालोकाधिपाय नमः ।
ॐ नानाभाषाप्रियाय नमः । ॥ ९६ ॥

ॐ नानारूपाधिकारिणे नमः ।
ॐ नवरत्नप्रियाय नमः ।
ॐ नानाविचित्रवेषाढ्याय नमः । ४७०
ॐ नानाचित्रविधायकाय नमः । ॥ ९७ ॥

ॐ नीलजीमूतसङ्काशाय नमः ।
ॐ नीलमेघसमप्रभाय नमः ।
ॐ नीलाञ्जनचयप्रख्याय नमः ।
ॐ नीलवस्त्रधरप्रियाय नमः । ॥ ९८ ॥

ॐ नीचभाषाप्रचारज्ञाय नमः ।
ॐ नीचे स्वल्पफलप्रदाय नमः ।
ॐ नानागम विधानज्ञाय नमः ।
ॐ नानानृपसमावृताय नमः । ॥ ९९ ॥

ॐ नानावर्णाकृतये नमः । ४८०
ॐ नानावर्णस्वरार्तवाय नमः ।
ॐ नागलोकान्तवासिने नमः ।
ॐ नक्षत्रत्रयसंयुताय नमः । ॥ १०० ॥

ॐ नभादिलोकसम्भूताय नमः ।
ॐ नामस्तोत्रबहुप्रियाय नमः ।
ॐ नामपारायणप्रीताय नमः ।
ॐ नामार्चनवरप्रदाय नमः । ॥ १०१ ॥

ॐ नामस्तोत्रैकचित्ताय नमः ।
ॐ नानारोगार्तिभञ्जनाय नमः ।
ॐ नवग्रहसमाराध्याय नमः । ४९०
ॐ नवग्रहभयापहाय नमः । ॥ १०२ ॥

ॐ नवग्रहसुसम्पूज्याय नमः ।
ॐ नानावेदसुरक्षकाय नमः ।
ॐ नवग्रहाधिराजाय नमः ।
ॐ नवग्रहजपप्रियाय नमः । ॥ १०३ ॥

ॐ नवग्रहमयज्योतिषे नमः ।
ॐ नवग्रहवरप्रदाय नमः ।
ॐ नवग्रहाणामधिपाय नमः ।
ॐ नवग्रह सुपीडिताय नमः । ॥ १०४ ॥

ॐ नवग्रहाधीश्वराय नमः । ५००
ॐ नवमाणिक्यशोभिताय नमः ।
ॐ परमात्मने नमः ।
ॐ परब्रह्मणे नमः ।
ॐ परमैश्वर्यकारणाय नमः । ॥ १०५ ॥

ॐ प्रपन्नभयहारिणे नमः ।
ॐ प्रमत्तासुरशिक्षकाय नमः ।
ॐ प्रासहस्ताय नमः ।
ॐ पङ्गुपादाय नमः ।
ॐ प्रकाशात्मने नमः ।
ॐ प्रतापवते नमः । ॥ १०६ ॥ ५१०
ॐ पावनाय नमः ।
ॐ परिशुद्धात्मने नमः ।
ॐ पुत्रपौत्रप्रवर्धनाय नमः ।
ॐ प्रसन्नात्सर्वसुखदाय नमः ।
ॐ प्रसन्नेक्षणाय नमः । ॥ १०७ ॥

ॐ प्रजापत्याय नमः ।
ॐ प्रियकराय नमः ।
ॐ प्रणतेप्सितराज्यदाय नमः ।
ॐ प्रजानां जीवहेतवे नमः ।
ॐ प्राणिनां परिपालकाय नमः । ॥ १०८ ॥ ५२०
ॐ प्राणरूपिणे नमः ।
ॐ प्राणधारिणे नमः ।
ॐ प्रजानां हितकारकाय नमः ।
ॐ प्राज्ञाय नमः ।
ॐ प्रशान्ताय नमः ।
ॐ प्रज्ञावते नमः ।
ॐ प्रजारक्षणदीक्षिताय नमः । ॥ १०९ ॥

ॐ प्रावृषेण्याय नमः ।
ॐ प्राणकारिणे नमः ।
ॐ प्रसन्नोत्सववन्दिताय नमः । ५३०
ॐ प्रज्ञानिवासहेतवे नमः ।
ॐ पुरुषार्थैकसाधनाय नमः । ॥ ११० ॥

ॐ प्रजाकराय नमः ।
ॐ प्रातिकूल्याय नमः ।
ॐ पिङ्गळाक्षाय नमः ।
ॐ प्रसन्नधिये नमः ।
ॐ प्रपञ्चात्मने नमः ।
ॐ प्रसवित्रे नमः ।
ॐ पुराणपुरुषोत्तमाय नमः । ॥ १११ ॥

ॐ पुराणपुरुषाय नमः । ५४०
ॐ पुरुहूताय नमः ।
ॐ प्रपञ्चधृते नमः ।
ॐ प्रतिष्ठिताय नमः ।
ॐ प्रीतिकराय नमः ।
ॐ प्रियकारिणे नमः ।
ॐ प्रयोजनाय नमः । ॥ ११२ ॥

ॐ प्रीतिमते नमः ।
ॐ प्रवरस्तुत्याय नमः ।
ॐ पुरूरवसमर्चिताय नमः ।
ॐ प्रपञ्चकारिणे नमः । ५५०
ॐ पुण्याय नमः ।
ॐ पुरुहूत समर्चिताय नमः । ॥ ११३ ॥

ॐ पाण्डवादि सुसंसेव्याय नमः ।
ॐ प्रणवाय नमः ।
ॐ पुरुषार्थदाय नमः ।
ॐ पयोदसमवर्णाय नमः ।
ॐ पाण्डुपुत्रार्तिभञ्जनाय नमः । ॥ ११४ ॥

ॐ पाण्डुपुत्रेष्टदात्रे नमः ।
ॐ पाण्डवानां हितङ्कराय नमः ।
ॐ पञ्चपाण्डवपुत्राणां सर्वाभीष्टफलप्रदाय नमः । ॥ ११५ ॥ ५६०
ॐ पञ्चपाण्डवपुत्राणां सर्वारिष्ट निवारकाय नमः ।
ॐ पाण्डुपुत्राद्यर्चिताय नमः ।
ॐ पूर्वजाय नमः ।
ॐ प्रपञ्चभृते नमः । ॥ ११६ ॥

ॐ परचक्रप्रभेदिने नमः ।
ॐ पाण्डवेषु वरप्रदाय नमः ।
ॐ परब्रह्मस्वरूपाय नमः ।
ॐ पराज्ञापरिवर्जिताय नमः । ॥ ११७ ॥

ॐ परात्पराय नमः ।
ॐ पाशहन्त्रे नमः । ५७०
ॐ परमाणवे नमः ।
ॐ प्रपञ्चकृते नमः ।
ॐ पातङ्गिने नमः ।
ॐ पुरुषाकाराय नमः ।
ॐ परशम्भुसमुद्भवाय नमः । ॥ ११८ ॥

ॐ प्रसन्नात्सर्वसुखदाय नमः ।
ॐ प्रपञ्चोद्भवसम्भवाय नमः ।
ॐ प्रसन्नाय नमः ।
ॐ परमोदाराय नमः ।
ॐ पराहङ्कारभञ्जनाय नमः । ॥ ११९ ॥ ५८०
ॐ पराय नमः ।
ॐ परमकारुण्याय नमः ।
ॐ परब्रह्ममयाय नमः ।
ॐ प्रपन्नभयहारिणे नमः ।
ॐ प्रणतार्तिहराय नमः । ॥ १२० ॥

ॐ प्रसादकृते नमः ।
ॐ प्रपञ्चाय नमः ।
ॐ पराशक्ति समुद्भवाय नमः ।
ॐ प्रदानपावनाय नमः ।
ॐ प्रशान्तात्मने नमः । ५९०
ॐ प्रभाकराय नमः । ॥ १२१ ॥

ॐ प्रपञ्चात्मने नमः ।
ॐ प्रपञ्चोपशमनाय नमः ।
ॐ पृथिवीपतये नमः ।
ॐ परशुराम समाराध्याय नमः ।
ॐ परशुरामवरप्रदाय नमः । ॥ १२२ ॥

ॐ परशुराम चिरञ्जीविप्रदाय नमः ।
ॐ परमपावनाय नमः ।
ॐ परमहंसस्वरूपाय नमः ।
ॐ परमहंससुपूजिताय नमः । ॥ १२३ ॥ ६००
ॐ पञ्चनक्षत्राधिपाय नमः ।
ॐ पञ्चनक्षत्रसेविताय नमः ।
ॐ प्रपञ्चरक्षित्रे नमः ।
ॐ प्रपञ्चस्यभयङ्कराय नमः । ॥ १२४ ॥

ॐ फलदानप्रियाय नमः ।
ॐ फलहस्ताय नमः ।
ॐ फलप्रदाय नमः ।
ॐ फलाभिषेकप्रियाय नमः ।
ॐ फल्गुनस्य वरप्रदाय नमः । ॥ १२५ ॥

ॐ फुटच्छमितपापौघाय नमः । ६१०
ॐ फल्गुनेन प्रपूजिताय नमः ।
ॐ फणिराजप्रियाय नमः ।
ॐ फुल्लाम्बुज विलोचनाय नमः । ॥ १२६ ॥

ॐ बलिप्रियाय नमः ।
ॐ बलिने नमः ।
ॐ बभ्रुवे नमः ।
ॐ ब्रह्मविष्ण्वीशक्लेशकृते नमः ।
ॐ ब्रह्मविष्ण्वीशरूपाय नमः ।
ॐ ब्रह्मशक्रादिदुर्लभाय नमः । ॥ १२७ ॥

ॐ बासदर्ष्ट्या प्रमेयाङ्गाय नमः । ६२०
ॐ बिभ्रत्कवचकुण्डलाय नमः ।
ॐ बहुश्रुताय नमः ।
ॐ बहुमतये नमः ।
ॐ ब्रह्मण्याय नमः ।
ॐ ब्राह्मणप्रियाय नमः । ॥ १२८ ॥

ॐ बलप्रमथनाय नमः ।
ॐ ब्रह्मणे नमः ।
ॐ बहुरूपाय नमः ।
ॐ बहुप्रदाय नमः ।
ॐ बालार्कद्युतिमते नमः । ६३०
ॐ बालाय नमः ।
ॐ बृहद्वक्षसे नमः ।
ॐ बृहत्तनवे नमः । ॥ १२९ ॥

ॐ ब्रह्माण्डभेदकृते नमः ।
ॐ भक्तसर्वार्थसाधकाय नमः ।
ॐ भव्याय नमः ।
ॐ भोक्त्रे नमः ।
ॐ भीतिकृते नमः ।
ॐ भक्तानुग्रहकारकाय नमः । ॥ १३० ॥

ॐ भीषणाय नमः । ६४०
ॐ भैक्षकारिणे नमः ।
ॐ भूसुरादि सुपूजिताय नमः ।
ॐ भोगभाग्यप्रदाय नमः ।
ॐ भस्मीकृतजगत्त्रयाय नमः । ॥ १३१ ॥

ॐ भयानकाय नमः ।
ॐ भानुसूनवे नमः ।
ॐ भूतिभूषितविग्रहाय नमः ।
ॐ भास्वद्रताय नमः ।
ॐ भक्तिमतां सुलभाय नमः ।
ॐ भ्रुकुटीमुखाय नमः । ॥ १३२ ॥ ६५०
ॐ भवभूतगणैःस्तुत्याय नमः ।
ॐ भूतसंघसमावृताय नमः ।
ॐ भ्राजिष्णवे नमः ।
ॐ भगवते नमः ।
ॐ भीमाय नमः ।
ॐ भक्ताभीष्टवरप्रदाय नमः । ॥ १३३ ॥

ॐ भवभक्तैकचित्ताय नमः ।
ॐ भक्तिगीतस्तवोन्मुखाय नमः ।
ॐ भूतसन्तोषकारिणे नमः ।
ॐ भक्तानां चित्तशोधनाय नमः । ॥ १३४ ॥ ६६०
ॐ भक्तिगम्याय नमः ।
ॐ भयहराय नमः ।
ॐ भावज्ञाय नमः ।
ॐ भक्तसुप्रियाय नमः ।
ॐ भूतिदाय नमः ।
ॐ भूतिकृते नमः ।
ॐ भोज्याय नमः ।
ॐ भूतात्मने नमः ।
ॐ भुवनेश्वराय नमः । ॥ १३५ ॥

ॐ मन्दाय नमः । ६७०
ॐ मन्दगतये नमः ।
ॐ मासमेवप्रपूजिताय नमः ।
ॐ मुचुकुन्दसमाराध्याय नमः ।
ॐ मुचुकुन्दवरप्रदाय नमः । ॥ १३६ ॥

ॐ मुचुकुन्दार्चितपदाय नमः ।
ॐ महारूपाय नमः ।
ॐ महायशसे नमः ।
ॐ महाभोगिने नमः ।
ॐ महायोगिने नमः ।
ॐ महाकायाय नमः । ६८०
ॐ महाप्रभवे नमः । ॥ १३७ ॥

ॐ महेशाय नमः ।
ॐ महदैश्वर्याय नमः ।
ॐ मन्दारकुसुमप्रियाय नमः ।
ॐ महाक्रतवे नमः ।
ॐ महामानिने नमः ।
ॐ महाधीराय नमः ।
ॐ महाजयाय नमः । ॥ १३८ ॥

ॐ महावीराय नमः ।
ॐ महाशान्ताय नमः । ६९०
ॐ मण्डलस्थाय नमः ।
ॐ महाद्युतये नमः ।
ॐ महासुताय नमः ।
ॐ महोदाराय नमः ।
ॐ महनीयाय नमः ।
ॐ महोदयाय नमः । ॥ १३९ ॥

ॐ मैथिलीवरदायिने नमः ।
ॐ मार्ताण्डस्यद्वितीयजाय नमः ।
ॐ मैथिलीप्रार्थनाकॢप्तदशकण्ठशिरोपहृते नमः । ॥ १४० ॥

ॐ मरामरहराराध्याय नमः । ७००
ॐ महेन्द्रादि सुरार्चिताय नमः ।
ॐ महारथाय नमः ।
ॐ महावेगाय नमः ।
ॐ मणिरत्नविभूषिताय नमः । ॥ १४१ ॥

ॐ मेषनीचाय नमः ।
ॐ महाघोराय नमः ।
ॐ महासौरये नमः ।
ॐ मनुप्रियाय नमः ।
ॐ महादीर्घाय नमः ।
ॐ महाग्रासाय नमः । ७१०
ॐ महदैश्वर्यदायकाय नमः । ॥ १४२ ॥

ॐ महाशुष्काय नमः ।
ॐ महारौद्राय नमः ।
ॐ मुक्तिमार्गप्रदर्शकाय नमः ।
ॐ मकरकुम्भाधिपाय नमः ।
ॐ मृकण्डुतनयार्चिताय नमः । ॥ १४३ ॥

ॐ मन्त्राधिष्ठानरूपाय नमः ।
ॐ मल्लिकाकुसुमप्रियाय नमः ।
ॐ महामन्त्रस्वरूपाय नमः ।
ॐ महायन्त्रस्थिताय नमः । ॥ १४४ ॥ ७२०
ॐ महाप्रकाशदिव्यात्मने नमः ।
ॐ महादेवप्रियाय नमः ।
ॐ महाबलि समाराध्याय नमः ।
ॐ महर्षिगणपूजिताय नमः । ॥ १४५ ॥

ॐ मन्दचारिणे नमः ।
ॐ महामायिने नमः ।
ॐ माषदानप्रियाय नमः ।
ॐ माषोदन प्रीतचित्ताय नमः ।
ॐ महाशक्तये नमः ।
ॐ महागुणाय नमः । ॥ १४६ ॥ ७३०
ॐ यशस्कराय नमः ।
ॐ योगदात्रे नमः ।
ॐ यज्ञाङ्गाय नमः ।
ॐ युगन्धराय नमः ।
ॐ योगिने नमः ।
ॐ योग्याय नमः ।
ॐ याम्याय नमः ।
ॐ योगरूपिणे नमः ।
ॐ युगाधिपाय नमः । ॥ १४७ ॥

ॐ यज्ञभृते नमः । ७४०
ॐ यजमानाय नमः ।
ॐ योगाय नमः ।
ॐ योगविदां वराय नमः ।
ॐ यक्षराक्षसवेताळकूष्माण्डादिप्रपूजिताय नमः । ॥ १४८ ॥

ॐ यमप्रत्यधिदेवाय नमः ।
ॐ युगपद्भोगदायकाय नमः ।
ॐ योगप्रियाय नमः ।
ॐ योगयुक्ताय नमः ।
ॐ यज्ञरूपाय नमः ।
ॐ युगान्तकृते नमः । ॥ १४९ ॥ ७५०
ॐ रघुवंशसमाराध्याय नमः ।
ॐ रौद्राय नमः ।
ॐ रौद्राकृतये नमः ।
ॐ रघुनन्दन सल्लापाय नमः ।
ॐ रघुप्रोक्त जपप्रियाय नमः । ॥ १५० ॥

ॐ रौद्ररूपिणे नमः ।
ॐ रथारूढाय नमः ।
ॐ राघवेष्ट वरप्रदाय नमः ।
ॐ रथिने नमः ।
ॐ रौद्राधिकारिणे नमः । ७६०
ॐ राघवेण समर्चिताय नमः । ॥ १५१ ॥

ॐ रोषात्सर्वस्वहारिणे नमः ।
ॐ राघवेण सुपूजिताय नमः ।
ॐ राशिद्वयाधिपाय नमः ।
ॐ रघुभिः परिपूजिताय नमः । ॥ १५२ ॥

ॐ राज्यभूपाकराय नमः ।
ॐ राजराजेन्द्रवन्दिताय नमः ।
ॐ रत्नकेयूरभूषाढ्याय नमः ।
ॐ रमानन्दनवन्दिताय नमः । ॥ १५३ ॥

ॐ रघुपौरुषसन्तुष्टाय नमः । ७७०
ॐ रघुस्तोत्रबहुप्रियाय नमः ।
ॐ रघुवंशनृपैःपूज्याय नमः ।
ॐ रणन्मञ्जीरनूपुराय नमः । ॥ १५४ ॥

ॐ रविनन्दनाय नमः ।
ॐ राजेन्द्राय नमः ।
ॐ रघुवंशप्रियाय नमः ।
ॐ लोहजप्रतिमादानप्रियाय नमः ।
ॐ लावण्यविग्रहाय नमः । ॥ १५५ ॥

ॐ लोकचूडामणये नमः ।
ॐ लक्ष्मीवाणीस्तुतिप्रियाय नमः । ७८०
ॐ लोकरक्षाय नमः ।
ॐ लोकशिक्षाय नमः ।
ॐ लोकलोचनरञ्जिताय नमः । ॥ १५६ ॥

ॐ लोकाध्यक्षाय नमः ।
ॐ लोकवन्द्याय नमः ।
ॐ लक्ष्मणाग्रजपूजिताय नमः ।
ॐ वेदवेद्याय नमः ।
ॐ वज्रदेहाय नमः ।
ॐ वज्राङ्कुशधराय नमः । ॥ १५७ ॥

ॐ विश्ववन्द्याय नमः । ७९०
ॐ विरूपाक्षाय नमः ।
ॐ विमलाङ्गविराजिताय नमः ।
ॐ विश्वस्थाय नमः ।
ॐ वायसारूढाय नमः ।
ॐ विशेषसुखकारकाय नमः । ॥ १५८ ॥

ॐ विश्वरूपिणे नमः ।
ॐ विश्वगोप्त्रे नमः ।
ॐ विभावसु सुताय नमः ।
ॐ विप्रप्रियाय नमः ।
ॐ विप्ररूपाय नमः । ८००
ॐ विप्राराधन तत्पराय नमः । ॥ १५९ ॥

ॐ विशालनेत्राय नमः ।
ॐ विशिखाय नमः ।
ॐ विप्रदानबहुप्रियाय नमः ।
ॐ विश्वसृष्टि समुद्भूताय नमः ।
ॐ वैश्वानरसमद्युतये नमः । ॥ १६० ॥

ॐ विष्णवे नमः ।
ॐ विरिञ्चये नमः ।
ॐ विश्वेशाय नमः ।
ॐ विश्वकर्त्रे नमः । ८१०
ॐ विशाम्पतये नमः ।
ॐ विराडाधारचक्रस्थाय नमः ।
ॐ विश्वभुजे नमः ।
ॐ विश्वभावनाय नमः । ॥ १६१ ॥

ॐ विश्वव्यापारहेतवे नमः ।
ॐ वक्रक्रूरविवर्जिताय नमः ।
ॐ विश्वोद्भवाय नमः ।
ॐ विश्वकर्मणे नमः ।
ॐ विश्वसृष्टि विनायकाय नमः । ॥ १६२ ॥

ॐ विश्वमूलनिवासिने नमः । ८२०
ॐ विश्वचित्रविधायकाय नमः ।
ॐ विश्वाधारविलासिने नमः ।
ॐ व्यासेन कृतपूजिताय नमः । ॥ १६३ ॥

ॐ विभीषणेष्टवरदाय नमः ।
ॐ वाञ्छितार्थप्रदायकाय नमः ।
ॐ विभीषणसमाराध्याय नमः ।
ॐ विशेषसुखदायकाय नमः । ॥ १६४ ॥

ॐ विषमव्ययाष्टजन्मस्थोऽप्येकादशफलप्रदाय नमः ।
ॐ वासवात्मजसुप्रीताय नमः ।
ॐ वसुदाय नमः । ८३०
ॐ वासवार्चिताय नमः । ॥ १६५ ॥

ॐ विश्वत्राणैकनिरताय नमः ।
ॐ वाङ्मनोतीतविग्रहाय नमः ।
ॐ विराण्मन्दिरमूलस्थाय नमः ।
ॐ वलीमुखसुखप्रदाय नमः । ॥ १६६ ॥

ॐ विपाशाय नमः ।
ॐ विगतातङ्काय नमः ।
ॐ विकल्पपरिवर्जिताय नमः ।
ॐ वरिष्ठाय नमः ।
ॐ वरदाय नमः । ८४०
ॐ वन्द्याय नमः ।
ॐ विचित्राङ्गाय नमः ।
ॐ विरोचनाय नमः । ॥ १६७ ॥

ॐ शुष्कोदराय नमः ।
ॐ शुक्लवपुषे नमः ।
ॐ शान्तरूपिणे नमः ।
ॐ शनैश्चराय नमः ।
ॐ शूलिने नमः ।
ॐ शरण्याय नमः ।
ॐ शान्ताय नमः । ८५०
ॐ शिवायामप्रियङ्कराय नमः । ॥ १६८ ॥

ॐ शिवभक्तिमतां श्रेष्ठाय नमः ।
ॐ शूलपाणये नमः ।
ॐ शुचिप्रियाय नमः ।
ॐ श्रुतिस्मृतिपुराणज्ञाय नमः ।
ॐ श्रुतिजालप्रबोधकाय नमः । ॥ १६९ ॥

ॐ श्रुतिपारगसम्पूज्याय नमः ।
ॐ श्रुतिश्रवणलोलुपाय नमः ।
ॐ श्रुत्यन्तर्गतमर्मज्ञाय नमः ।
ॐ श्रुत्येष्टवरदायकाय नमः । ॥ १७० ॥ ८६०
ॐ श्रुतिरूपाय नमः ।
ॐ श्रुतिप्रीताय नमः ।
ॐ श्रुतीप्सितफलप्रदाय नमः ।
ॐ शुचिश्रुताय नमः ।
ॐ शान्तमूर्तये नमः ।
ॐ श्रुतिश्रवणकीर्तनाय नमः । ॥ १७१ ॥

ॐ शमीमूलनिवासिने नमः ।
ॐ शमीकृतफलप्रदाय नमः ।
ॐ शमीकृतमहाघोराय नमः ।
ॐ शरणागतवत्सलाय नमः । ॥ १७२ ॥ ८७०
ॐ शमीतरुस्वरूपाय नमः ।
ॐ शिवमन्त्रज्ञमुक्तिदाय नमः ।
ॐ शिवागमैकनिलयाय नमः ।
ॐ शिवमन्त्रजपप्रियाय नमः । ॥ १७३ ॥

ॐ शमीपत्रप्रियाय नमः ।
ॐ शमीपर्णसमर्चिताय नमः ।
ॐ शतोपनिषदस्तुत्याय नमः ।
ॐ शान्त्यादिगुणभूषिताय नमः । ॥ १७४ ॥

ॐ शान्त्यादिषड्गुणोपेताय नमः ।
ॐ शङ्खवाद्यप्रियाय नमः । ८८०
ॐ श्यामरक्तसितज्योतिषे नमः ।
ॐ शुद्धपञ्चाक्षरप्रियाय नमः । ॥ १७५ ॥

ॐ श्रीहालास्यक्षेत्रवासिने नमः ।
ॐ श्रीमते नमः ।
ॐ शक्तिधराय नमः ।
ॐ षोडशद्वयसम्पूर्णलक्षणाय नमः ।
ॐ षण्मुखप्रियाय नमः । ॥ १७६ ॥

ॐ षड्गुणैश्वर्यसंयुक्ताय नमः ।
ॐ षडङ्गावरणोज्ज्वलाय नमः ।
ॐ षडक्षरस्वरूपाय नमः । ८९०
ॐ षट्चक्रोपरि संस्थिताय नमः । ॥ १७७ ॥

ॐ षोडशिने नमः ।
ॐ षोडशान्ताय नमः ।
ॐ षट्शक्तिव्यक्तमूर्तिमते नमः ।
ॐ षड्भावरहिताय नमः ।
ॐ षडङ्गश्रुतिपारगाय नमः । ॥ १७८ ॥

ॐ षट्कोणमध्यनिलयाय नमः ।
ॐ षट्शास्त्रस्मृतिपारगाय नमः ।
ॐ स्वर्णेन्द्रनीलमकुटाय नमः ।
ॐ सर्वाभीष्टप्रदायकाय नमः । ॥ १७९ ॥ ९००
ॐ सर्वात्मने नमः ।
ॐ सर्वदोषघ्नाय नमः ।
ॐ सर्वगर्वप्रभञ्जनाय नमः ।
ॐ समस्तलोकाभयदाय नमः ।
ॐ सर्वदोषाङ्गनाशकाय नमः । ॥ १८० ॥

ॐ समस्तभक्तसुखदाय नमः ।
ॐ सर्वदोषनिवर्तकाय नमः ।
ॐ सर्वनाशक्षमाय नमः ।
ॐ सौम्याय नमः ।
ॐ सर्वक्लेशनिवारकाय नमः । ॥ १८१ ॥ ९१०
ॐ सर्वात्मने नमः ।
ॐ सर्वदातुष्टाय नमः ।
ॐ सर्वपीडानिवारकाय नमः ।
ॐ सर्वरूपिणे नमः ।
ॐ सर्वकर्मणे नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सर्वकारकाय नमः । ॥ १८२ ॥

ॐ सुकृते नमः ।
ॐ सुलभाय नमः ।
ॐ सर्वाभीष्टफलप्रदाय नमः । ९२०
ॐ सूर्यात्मजाय नमः ।
ॐ सदातुष्टाय नमः ।
ॐ सूर्यवंशप्रदीपनाय नमः । ॥ १८३ ॥

ॐ सप्तद्वीपाधिपाय नमः ।
ॐ सुरासुरभयङ्कराय नमः ।
ॐ सर्वसंक्षोभहारिणे नमः ।
ॐ सर्वलोकहितङ्कराय नमः । ॥ १८४ ॥

ॐ सर्वौदार्यस्वभावाय नमः ।
ॐ सन्तोषात्सकलेष्टदाय नमः ।
ॐ समस्तऋषिभिःस्तुत्याय नमः । ९३०
ॐ समस्तगणपावृताय नमः । ॥ १८५ ॥

ॐ समस्तगणसंसेव्याय नमः ।
ॐ सर्वारिष्टविनाशनाय नमः ।
ॐ सर्वसौख्यप्रदात्रे नमः ।
ॐ सर्वव्याकुलनाशनाय नमः । ॥ १८६ ॥

ॐ सर्वसंक्षोभहारिणे नमः ।
ॐ सर्वारिष्टफलप्रदाय नमः ।
ॐ सर्वव्याधिप्रशमनाय नमः ।
ॐ सर्वमृत्युनिवारकाय नमः । ॥ १८७ ॥

ॐ सर्वानुकूलकारिणे नमः । ९४०
ॐ सौन्दर्यमृदुभाषिताय नमः ।
ॐ सौराष्ट्रदेशोद्भवाय नमः ।
ॐ स्वक्षेत्रेष्टवरप्रदाय नमः । ॥ १८८ ॥

ॐ सोमयाजि समाराध्याय नमः ।
ॐ सीताभीष्टवरप्रदाय नमः ।
ॐ सुखासनोपविष्टाय नमः ।
ॐ सद्यःपीडानिवारकाय नमः । ॥ १८९ ॥

ॐ सौदामनीसन्निभाय नमः ।
ॐ सर्वानुल्लङ्घ्यशासनाय नमः ।
ॐ सूर्यमण्डलसञ्चारिणे नमः । ९५०
ॐ संहारास्त्रनियोजिताय नमः । ॥ १९० ॥

ॐ सर्वलोकक्षयकराय नमः ।
ॐ सर्वारिष्टविधायकाय नमः ।
ॐ सर्वव्याकुलकारिणे नमः ।
ॐ सहस्रजपसुप्रियाय नमः । ॥ १९१ ॥

ॐ सुखासनोपविष्टाय नमः ।
ॐ संहारास्त्रप्रदर्शिताय नमः ।
ॐ सर्वालङ्कारसंयुक्तकृष्णगोदानसुप्रियाय नमः । ॥ १९२ ॥

ॐ सुप्रसन्नाय नमः ।
ॐ सुरश्रेष्ठाय नमः । ९६०
ॐ सुघोषाय नमः ।
ॐ सुखदाय नमः ।
ॐ सुहृदे नमः ।
ॐ सिद्धार्थाय नमः ।
ॐ सिद्धसङ्कल्पाय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सर्वदाय नमः ।
ॐ सुखिने नमः । ॥ १९३ ॥

ॐ सुग्रीवाय नमः ।
ॐ सुधृतये नमः । ९७०
ॐ साराय नमः ।
ॐ सुकुमाराय नमः ।
ॐ सुलोचनाय नमः ।
ॐ सुव्यक्ताय नमः ।
ॐ सच्चिदानन्दाय नमः ।
ॐ सुवीराय नमः ।
ॐ सुजनाश्रयाय नमः । ॥ १९४ ॥

ॐ हरिश्चन्द्रसमाराध्याय नमः ।
ॐ हेयोपादेयवर्जिताय नमः ।
ॐ हरिश्चन्द्रेष्टवरदाय नमः । ९८०
ॐ हंसमन्त्रादि संस्तुताय नमः । ॥ १९५ ॥

ॐ हंसवाह समाराध्याय नमः ।
ॐ हंसवाहवरप्रदाय नमः ।
ॐ हृद्याय नमः ।
ॐ हृष्टाय नमः ।
ॐ हरिसखाय नमः ।
ॐ हंसाय नमः ।
ॐ हंसगतये नमः ।
ॐ हविषे नमः । ॥ १९६ ॥

ॐ हिरण्यवर्णाय नमः । ९९०
ॐ हितकृते नमः ।
ॐ हर्षदाय नमः ।
ॐ हेमभूषणाय नमः ।
ॐ हविर्होत्रे नमः ।
ॐ हंसगतये नमः ।
ॐ हंसमन्त्रादिसंस्तुताय नमः । ॥ १९७ ॥

ॐ हनूमदर्चितपदाय नमः ।
ॐ हलधृत्पूजिताय नमः ।
ॐ क्षेमदाय नमः ।
ॐ क्षेमकृते नमः । १०००
ॐ क्षेम्याय नमः ।
ॐ क्षेत्रज्ञाय नमः ।
ॐ क्षामवर्जिताय नमः । ॥ १९८ ॥

ॐ क्षुद्रघ्नाय नमः ।
ॐ क्षान्तिदाय नमः ।
ॐ क्षेमाय नमः ।
ॐ क्षितिभूषाय नमः ।
ॐ क्षमाश्रयाय नमः ।
ॐ क्षमाधराय नमः ।
ॐ क्षयद्वाराय नमः । ॥ १९९ ॥ १०१०
॥ इति श्री शनैश्चरसहस्रनामावळिः सम्पूर्णम् ॥

Also Read 1000 Names of Shanaishchara Stotram:

Sri Shanaishchara | Sahasranamavali Stotram Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Shanaishchara | Sahasranamavali Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top