Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Shanmukha or Aghora Mukha Sahasranamavali 3 in Hindi

Shri Shanmukha Sahasranamavali 3 in Hindi:

॥ श्रीषण्मुख अथवा अघोरमुखसहस्रनामावलिः ३ ॥

ॐ श्रीगणेशाय नमः ।

अघोर मुखपूजा ।
ॐ विश्वभुवे नमः । हराय । शम्भवे । महादेवाय । नीलकण्ठाय ।
सदाशिवाय । भक्तवराय । पाण्डुरङ्गाय । कृतानन्दाय ।
शान्तविग्रहाय । एकस्मै । अमृतधराय । शूलपाणये । भवाय ।
शिवाय । वह्निमध्यनटनाय । मुक्ताय । स्वयम्भुवे । नमिनर्तकाय ।
नन्दिने नमः । २० ।

ॐ परशुपाणये नमः । ज्योतिषे । निष्कलाय । वेदान्ताय । कृपाकराय ।
अम्बिकापतये । भस्माङ्गरागभृते । गन्धोकपाटिने । कपालिने ।
नित्यसिद्धाय । अग्निधारकाय । शङ्कराय । मेरुकोदण्डाय । मार्ताण्डाय ।
वृषवाहनाय । उत्पत्तिशून्याय । भूतेशाय । नागाभरणधारिणे ।
उमार्धदेहिने । हिमवज्जामात्रे नमः । ४० ।

ॐ गर्भाय नमः । उमापतये । वह्निपाणये । अरिच्छेत्रे । प्रलयोदयाय ।
एकरुद्राय । सार्थबाणप्रदाय । रुद्राय । अतिवीर्यवते ।
रविचक्ररथाय । सोमचक्ररथस्थिताय । दिगम्बराय । सर्वनेत्राय ।
विष्णुमन्निबर्हणाय । मध्यनेत्रधराय । मध्यमनेत्रविभूषणाय ।
मत्स्यपूजितपादाय । मत्स्येशाय । कमलासनाय । वेदान्ताय नमः । ६० ।

ॐ अमृताय नमः । वेदाश्वाय । रथिने । वेददृश्वने । वेदकापिलाय ।
वेदनूपुराधारकाय । वेदवाच्याय । वेदमूर्तये । वेदान्ताय ।
वेदपूजिताय । एकधराय । देवार्च्याय । ब्रह्ममूर्ध्नि कृतासनाय ।
ताण्डवाय । अमृताय । ऊर्ध्वताण्डवपण्डिताय । आनन्दताण्डवाय ।
लोकताण्डवाय । पूषदन्तभिदे । भगनेत्रहराय नमः । ८० ।

ॐ गजचर्माम्बरप्रियाय नमः । जीवाय । जीवान्तकाय । व्याघ्रभेदिने ।
अनेकाङ्गाय । निर्विकाराय । पशुपतये । सर्वात्मने । सर्वगोचराय ।
अग्निनेत्राय । भानुनेत्राय । चन्द्रनेत्राय । कूर्मकाय ।
कूर्मकपालाभरणाय । व्याघ्रचर्माम्बराय । पाशविमोचकाय ।
ओङ्कांराय । भद्रकाय । द्वन्द्वभञ्जनाय । भक्तवत्सलाय नमः । १०० ।

ॐ विष्णुबाणाय नमः । गणपतये । प्रीताय । स्वतन्त्राय । पुरातनाय ।
भूतनाथाय । कृपामूर्तये । विष्णुपातकपाटिने । विधात्रे ।
ब्रह्मपित्रे । स्थाणवे । अपैतृकाय । अत्यर्थक्षीरजलादिप्रदाय ।
पोत्रिदानवहारिणे । पोत्रिदन्तविभूषणाय । पोत्रिपूजितपादाय ।
शीतांशुकुसुमप्रियाय । सर्वदानकृते । कृपामयाय ।
अग्निसमप्रभाय नमः । १२० ।

मातापितृविहीनाय । धर्माधर्मविवर्जिताय । नियुद्धरथविधायकाय ।
आकुञ्चितपादवते । रक्तपिङ्गचूडाय । विष्णुबृन्दकाय ।
भानुदीपवते । भूतसेनाय । महायोगिने । योगिने । कालिन्दीनृत्तकाय ।
गीतप्रियाय । नारसिंहनिगृहीत्रे । नारसिंहत्वङ्कराय ।
नारसिंहपाटिने । नारसिंहसुपूजिताय । महारूपिणे । अतुलरूपिणे ।
रतिमञ्जुलविग्रहाय । आचार्याय नमः । १४० ।

ॐ पुष्पायुधाय नमः । लोकाचार्याय । भिक्षुमर्दक कोटिकाय ।
गणगिरिष्वाचार्याय । भाविताष्टमहासिद्धये । अन्धकान्तकारणाय ।
घोराय । अघोराय । घोरघोराय । अघोरकाय । वृषध्वजाय ।
डमरुकधारकाय । वृष्णवविष्ण्व ।क्षिधारकाय । कोपाय ।
ब्रह्मसृट्पादाय । कृतमालविभूषणाय । विष्णुरक्षाप्रदाय ।
अष्टैश्वर्यसमन्विताय । अष्टागुणाय । शेषाय नमः । १६० ।

ॐ अष्टमङ्गलविग्रहाय नमः । सिंहिकासुरासुहन्त्रे । काकपक्षधराय ।
मन्मथनाशाय । वासुदेवसुतप्रदाय । महाप्रदाय । ऊर्ध्ववीर्याय ।
त्यक्तकेतकाय । महाव्रताय । बिल्वधारिणे । पाशुपताय । त्रयाभासाय ।
परस्मै ज्योतिषे परञ्ज्योतिषे । । द्विसहस्रदाय । द्विजाय ।
त्रिविक्रमसुपूजिताय । त्रिविक्रमजगत्क्रामिणे । त्रिविक्रमाय ।
चर्मधारकाय । विक्रमस्थदण्डिने नमः । १८० ।

ॐ सर्वस्मै नमः । मध्यस्थलाय । वटमूलाय । वेणीजटाय । विकृताय ।
विजयाय । भक्तकृपाकराय । स्तोत्रपूजाप्रियाय । रामवरदाय ।
हृदयाम्बुजाय । परशुरामसुपूजिताय । देवपूजिताय । रुद्राक्षमालिने ।
भोगिने । महाभोगिने । भोगातीताय । सर्वेशाय । योगातीताय ।
हरिप्रियाय । वेद वेदान्तकर्त्रे नमः । २०० ।

ॐ त्र्यम्बकाय नमः । विनायकाय । मनोहराय । वितरणाय । विचित्राय ।
वृताय । परमेशाय । विरूपाक्षाय । देवदेवाय । त्रिलोचनाय ।
वैणिकस्थिताय । विष्टरस्थाय । क्षीरसमाकृतये । आभरणाय ।
कुविकाय । सुमुखाय । अमृतवाचे । धुत्तूरपुष्पधारिणे । ऋग्वेदिने ।
यजुर्वेदिने नमः । २२० ।

ॐ सामवेदिने नमः । अथर्ववेदिने । कामिकाय । कारणाय । विमलाय ।
मकुटाय । वातूलाय । चिन्त्यागमाय । योगानन्दाय । द्विपदाय ।
सूक्ष्माय । वीराय । किरणाय । अन्धान्ता ।तीताय । सहस्राय । अंशुमते ।
सुप्रभेदाय । विजयाय । विश्वासाय । स्वायम्भुवाय नमः । २४० ।

ॐ अनलाय नमः । रौरवाय । चन्द्रज्ञानाय । बिम्बाय । प्रोद्गीताय ।
लम्बिताय । सिद्धाय । सन्तानाय । सर्वोत्तमाय । परमेश्वराय ।
उपागमसमाख्याय । पुराणाय । भविष्यते । मार्ताण्डाय । लिङ्गाय ।
स्कन्दाय । वराहाय । मत्स्याय । कूर्माय । ब्रह्माण्डाय नमः । २६० ।

ॐ ब्रह्मणे नमः । पद्माय । गिरिमयाय । विष्णवे । नारदाय । भागवताय ।
आग्नेयाय । ब्रह्मकैवर्ताय । उपपुराणाय । रामास्त्रप्रदाय ।
रामस्य चापहारिणे । रामपूजितपदे । मायिने । शुद्धमायिने ।
वैखर्यै । मध्यमायै । पश्यन्त्यै । सूक्ष्मायै ।
प्रणवचापवते । ज्ञानास्त्राय नमः । २८० ।

ॐ सकलाय नमः । निष्कलाय । विष्णुपतये । नारदाय । भगवते ।
बलभद्रबलप्रदाय । बलचापहर्त्रे । बलपूजितपदाय ।
दण्डायुधाय । अवाङ्मनसगोचराय । सुगन्धिने । श्रीकण्ठाय ।
आचाराय । खट्वाङ्गाय । पाशभृते । स्वर्णरूपिणे ।
सकलाधिपाय । प्रलयाय । कालनाथाय । विज्ञानाय नमः । ३०० ।

ॐ कालनायकाय नमः । पिनाकपाणये । सुकृताय । वीष्टराय ।
विष्णुरक्तपाय । विष्णुपक्षकाय । विष्णुज्ञानप्रदाय ।
त्वष्ट्रा युद्धदाय । त्वष्ट्रे । त्वष्ट्टपूजितश्वभञ्जनाय ।
अनिर्विण्णाग्निभञ्जनाय । कर्किपूजितपादाय । वह्निजिह्वानिष्क्रान्ताय ।
भारतीनासिकानेत्राय । पावनाय । जितेन्द्रियाय । शिष्टकर्त्रे ।
शिवतत्वाय । विद्यातत्वाय । पञ्चाक्षराय नमः । ३२० ।

ॐ पञ्चवक्त्राय नमः । सितशिरोधारिणे । ब्रह्मास्त्रभूषणाय ।
आत्मतत्वाय । अदृश्यसहायाय । रसवृद्धिमते । अदृगष्टदृशे ।
मेनकाजामात्रे । षडङ्गपतये । दशशिरश्छेत्रे ।
तत्पुरुषाय । ब्राह्मणाय । शिखिने । अष्टमूर्तये ।
अष्टतेजसे । षडक्षरसमाह्वयाय । पञ्चकृत्याय ।
पञ्चधेनवे । पञ्चपक्षाय । अग्निकायाय नमः । ३४० ।

ॐ शङ्खवर्णाय नमः । सर्पशयाय । निरहङ्काराय । स्वाहाकाराय ।
स्वधाकाराय । फट्काराय । सुमुखाय । दीनानाङ्कृपालवे । वामदेवाय ।
शरकल्पाय । युगवर्षाय । मासऋतवे । योगवासराय । नक्षत्रयोगाय ।
करणाय । घटिकायै । काष्ठायै । विनाड्यै । प्राणगुरवे ।
निमिषात्मकाय नमः । ३६० ।

ॐ श्रवणाक्षकाय नमः । मेघवाहनाय । ब्रह्माण्डसृजे । जाघ्रत्स्वप्नाय ।
सुषुप्तितुर्याय । अमृतन्धयाय । केवलावस्थाय । सकलावस्थाय ।
शुद्धावस्थाय । उत्तमगोसृष्टये । नक्षत्रविधायिने । संहन्त्रे ।
तिरोभूताय । अनुग्रहकराय । पाशुपतास्त्रकराय । ईश्वराय । अघोराय ।
क्षुरिकास्त्राय । प्रत्यङ्गास्त्राय । पादोत्सृष्टचक्राय नमः । ३८० ।

ॐ मोक्षकाय नमः । विष्णुसेव्यजङ्घाय । नागयज्ञोपवीतिने ।
पञ्चवर्णाय । वागीशवायवे । पञ्चमूर्तये । भोगाय ।
विष्णुशिरश्छेत्रे । शेषाद्याय । बिन्दुनादकाय । सर्वज्ञाय ।
विष्णुनिगळमोक्षकाय । बीजावर्णकाय । बिल्वपत्रधराय ।
बिन्दुनादपीठाय । शक्तिदाय । रावणनिष्पेष्ट्रे । भैरवोत्पादकाय ।
यज्ञविनाशिने । त्रिपुरशिक्षकाय नमः । ४०० ।

ॐ सिन्दूरपद्मधारिणे नमः । मन्दारस्रगलङ्गाराय । सुवीर्याय ।
भावनातीताय । भूतगणेश्वराय । विष्णुश्रीधर्माय ।
सर्वोपादानकारणाय । सहकारिणे । निमित्तकारणाय ।
सर्वस्मै । व्यासकरच्छेत्रे । शूलप्रोतहरये । भेदाय ।
वेतालपतिकण्ठच्छेत्रे । पञ्चब्रह्मस्वरूपाय ।
भेदाभेदोभयात्मवते । ब्रह्मभस्मावलेपनाय ।
निर्दग्धविष्णुभस्माङ्गरागाय । पिङ्गरागजटाधराय ।
चण्डार्पितप्रसादाय नमः । ४२० ।

ॐ धातृभीवर्जिताय नमः । कल्पातीताय । कल्पभस्मने ।
अनुकल्पभस्मने । अगस्त्यकुसुमप्रियाय । उपकल्पाय ।
सकल्पवेदपतये । विष्णुकेशोपवीतपतये ।
ब्रह्मश्मशाननटनाय । विष्णुश्मशान नटनाय ।
पञ्चावरणघातकाय । पञ्चदिशान्तराय ।
अनलासुरघातकाय । महिषासुरहन्त्रे । नाडीदूर्वासकाय ।
देवर्षिनरदैत्येशाय । राक्षसेसशाय । शनैश्चराय ।
चराचरेशाय । अनुपादाय नमः । ४४० ।

ॐ त्रिमूर्तये नमः । छन्दःस्वरूपिणे । एकद्विंत्रिचतुष्पञ्चाय ।
विक्रमश्रमाय । ब्रह्मविष्णुकपालाय । पूज्याग्निश्रेणिकाय ।
सुघोराट्टहासाय । सर्वासंहारकाय । संहारनेत्राग्निसृष्टिकृते ।
वज्रमनोयुताय । संहारचक्रशूलाय । रक्षाकृत्पाणिपदे ।
भ्रुङ्गिनाट्यप्रियाय । शङ्खपद्मनिधिध्येयाय । सर्वान्तकराय ।
भक्तवत्सलाय । भक्तचिन्ततार्थदाय । भक्तापराधसौम्याय ।
नासीरासिजटाय । जटामकुटधारिणे नमः । ४६० ।

ॐ विशदहास्याय नमः । अपस्मारीकृताविद्याय । पुष्टाघ्रेयाय ।
स्थौल्यवर्जिताय । नित्यवृद्धार्थाय । शक्तियुक्ताय । शक्त्युत्पादिने ।
सत्तासत्याय । नित्ययूने । वृद्धाय । विष्णुपादाय । अद्वन्द्वाय ।
सत्यसत्याय । मूलाधाराय । स्वाधिष्ठानाय । मणिपूरकाय । अनाहताय ।
विशुद्धाय । आज्ञायै । ब्रह्मबिलाय नमः । ४८० ।

ॐ वराभयकराय नमः । शास्त्रविदे । तारकमारकाय ।
सालोक्यदाय । सामीप्यलोक्याय । सारूप्याय । सायुज्याय ।
हरिकन्धरपादुकाय । निकृत्तब्रह्ममूर्तये ।
शाकिनीडाकिनीश्वराय । योगिनीमोहिनीश्वराय ।
योगिनीमोहिनीनाथाय । दुर्गानाथाय । यज्ञस्वरूपाय ।
यज्ञहविषे । यज्ञानां प्रियाय । विष्णुशापहर्त्रे ।
चन्द्रशापहर्त्रे । वेदागमपुराणाय । विष्णुब्रह्मोपदेष्ट्रे । ५०० ।

ॐ स्कन्दोमादेविकार्याय नमः । विघ्नेशस्योपदेष्ट्रे ।
नन्दिकेशगुरवे । ज्येष्ठगुरवे । सर्वगुरवे ।
दशदिगीश्वराय । दशायुधाय । दिगीशाय ।
नागयज्ञोपवीतिपतये । ब्रह्मविष्णुशिरोमुण्डमण्डकाय ।
परमेश्वराय । ज्ञानचर्याक्रियानियताय ।
शङ्खकुण्डलाय । ब्रह्मतालप्रियाय । विष्णुपददायकाय ।
भण्डासुरहन्त्रे । चम्पकपत्रधराय ।
अर्घ्यपाद्यरताय । अर्कपुष्पप्रियाय ।
विष्ण्वास्यमुक्तवीर्याय नमः । ५२० ।

देव्यग्रकृत्ताण्डवाय । ज्ञानान्विताय । ज्ञानभूषाय ।
विष्णुशङ्खप्रियाय । विष्णूदरविकृतात्मवीर्याय । परात्पराय ।
महेश्वराय । ईश्वराय । लिङ्गोद्भवाय । सुवाससे । उमासखाय ।
चन्द्रचूडाय । चन्द्रार्धनारीश्वराय । सोमास्कन्दाय ।
चक्रप्रसादिने । त्रिमूर्तकाय । अर्धदेहविभवे । दक्षिणामूर्तये ।
अव्ययाय । भिक्षाटनाय नमः । ५४० ।

ॐ कङ्काळाय नमः । कामारये । कालशासनाय । जलजराशये ।
त्रिपुरहन्त्रे । एकपदे । भैरवाय । वृषारूढाय । सदानन्दाय ।
गङ्गाधराय । षण्णवतिधराय । अष्टादशभेदमूर्तये ।
अष्टोत्तरशताय । अष्टतालरागकृते । सहस्राख्याय । सहस्राक्षाय ।
सहस्रमुखाय । सहस्रबाहवे । तन्मूर्तये । अनन्तमुखाय नमः । ५६० ।

ॐ अनन्तनाम्ने नमः । अनन्तश्रुतये । अनन्तनयनाय ।
अनन्तघ्राणमण्डिताय । अनन्तरूपाय । अनन्तैश्वर्यवते ।
अनन्तशक्तिमते । अनन्तज्ञानवते । अनन्तानन्दसन्दोहाय ।
अनन्तौदार्यवते । पृथिवीमूर्तये । पृथिवीशाय । पृथिवीधराय ।
पृथिव्यन्तराय । पृथिव्यतीताय । पृथिवीजागरिणे ।
दण्डकपुरीहृदयकमलाय । दण्डकवनेशाय । तच्छक्तिधरात्मकाय ।
तच्छक्तिधरणाय नमः । ५८० ।

ॐ आधारशक्तये नमः । अधिष्ठानाय । अनन्ताय । कालाग्नये ।
कालाग्निरुद्राय । अनन्तभुवनपतये । ईशशङ्कराय । पद्मपिङ्गलाय ।
कालजलजाय । क्रोधाय । अतिबलाय । धनदाय । अतिकूर्माण्डगहनेशाय ।
सप्तपातालनायकाय । ईशानाय । अतिबलिने । बलविकरणाय । बलेशाय ।
बलेश्वराय । बलाध्यक्षाय नमः । ६०० ।

ॐ बलपतये नमः । हृत्केशाय । भवनेशानाय । अष्टगजेश्वराय ।
अष्टनागेश्वराय । भूलोकेशाय । मेर्वीशाय । मेरुशिखरराजाय ।
अवनीपतये । त्र्यम्बकाय । अष्टमूलपर्वताय । मानसोक्तरागिने ।
विश्वेशाय । सुवर्णलोकाय । चक्रवालगिरिवासाय । विरामकाय ।
धर्माय । विविधधाम्ने । शङ्खपालिने । कनकरामेणमयाय नमः । ६२० ।

ॐ पर्जन्याय नमः । कौतुकवते । विरोचनाय । हरितच्छायाय ।
रक्तच्छायाय । महान्धकारनयाय । अण्डभिन्तीश्वराय । प्राच्यै । ?
व्रजेश्वराय । दक्षिणप्राचीदिशायै । अनीश्वराय । दक्षिणाय ।
दिगीशाय । यज्ञरञ्जनाय । दक्षिणदिशापतये । निरृतीशाय ।
पश्चिमाशापतये । वरुणेशाय । उदग्दिशेशाय । वाय्वीशाय नमः । ६४० ।

ॐ उत्तरदिगिन्द्रनाथाय नमः । कुबेराय । उत्तरपूर्वेशाय । ईशानेशाय ।
कैलासशिखरिनाथाय । श्रीकण्ठपरमेश्वराय । महाकैलासनाथाय ।
महासदाशिवाय । भवलोकेशाय । शम्भवे उग्राय । सूर्यमण्डलाय ।
प्रकाशाय । रुद्राय । चन्द्रमण्डलेशाय । चन्द्राय । महादेवाय ।
नक्षत्राणामधीश्वराय । ग्रहलोकेशाय । गन्धर्वाय ।
सिद्धविद्याधरेशाय नमः । ६६० ।

ॐ किन्नरेशाय नमः । यक्षामराय । स्वर्गलोकेशाय । भीमाय ।
महर्लोकनाथाय । महाभवाय । महालोकेश्वराय । ज्ञानपादाय ।
जननवर्जिताय । अतिपिङ्गलाय । आश्चर्याय । भौतिकाय । श्रौताय ।
तमोलिकेश्वराय । गन्धवते । महादेवाय । सत्यलोकाय । ब्रह्मेशानाय ।
विष्णुलोकेशाय । विष्ण्वीशाय नमः । ६८० ।

ॐ शिवलोकेशाय नमः । परश्शिवाय । अण्डदण्डेशाय । दण्डपाणये ।
अण्डवृष्टीश्वराय । श्वेताय । वायुवेगाय । सुपुत्राय ।
विद्याह्वयात्मकाय । कालाग्नये । महासंहारकाय । महाकालाय ।
महानिरृतये । महावरुणाय । वीरभद्राय । महते । शतरुद्राय ।
भद्रकाल्यै । महावीरभद्राय । कमण्डलुधराय नमः । ७०० ।

ॐ भुवनेशाय नमः । लक्ष्मीनाथाय । सरस्वतीशाय । देवेशाय ।
प्रभवेशाय । डिण्डिवल्यैकनाथाय । पुष्करनाथाय । मुण्डीशाय ।
भारभूतेशाय । बिलालमहेश्वराय । तेजोमण्डलनाथाय ।
तेजोमण्डलमूर्तये । तेजोमण्डलविश्वेशाय । शिवाश्रयाय ।
वायुमण्डलमूर्तये । वायुमण्डलधारकाय । वायुमण्डलनाथाय ।
वायुमण्डलरक्षकाय । महावायुसुवेगाय । आकाशमण्डलेश्वराय नमः । ७२० ।

ॐ आकाशमण्डलधराय नमः । तन्मूर्तये । आकाशमण्डलातीताय ।
तन्मण्डलभुवनपदाय । महारुद्राय । मण्डलेशाय । मण्डलपतये ।
महाशर्वाय । महाभवाय । महापशुपतये । महाभीमाय । महाहराय ।
कर्मेन्द्रियमण्डलेश्वराय । तन्मण्डलभूपतये । क्रियासरस्वतीनाथाय ।
क्रियाश्रयाय । लक्ष्मीपतये । क्रियेन्द्रियाय । क्रियामित्राय ।
क्रियाब्रह्मपतये नमः । ७४० ।

ॐ ज्ञानेन्द्रियमण्डलाधीशाय नमः । तन्मण्डलभुवनाय । महारुद्राय ।
भूमिदेवाय । शिवेशस्वरूपिणे । वरुणाय । वह्निपाय । वातेशाय ।
विविधाविष्टमण्डलाय । विषयमण्डलाय । गन्धर्वेश्वराय ।
मूलेश्वराय । प्रसादबलभद्राय । सूक्ष्मेशाय । मानवेश्वराय ।
अन्तः कोणमण्डलेश्वराय । बुद्धिपतये । चित्तपतये । मनः पतये ।
अहङ्कारेश्वराय नमः । ७६० ।

ॐ गुणमण्डलनायकाय नमः । संवर्ताय । तामसगुणपतये ।
तद्भुवनाधिपाय । एकवीराय । कृतान्ताय । सन्न्यासिने ।
सर्वशङ्कराय । पुरुमृगानुग्रहदाय । साक्षिकरुणाधिपाय ।
भुवनेशाय । कृताय । कृतभैरवाय । ब्रह्मणे ।
श्रीगणाधिपतये । देवराजसुगुणेश्वराय । बलाद्यक्षाय ।
गणाद्यक्षाय । महेशानाय । महात्रिपुरघातकाय । ७८० ।

ॐ सर्वरूपिणे नमः । निमेषाय । उन्मेषाय । वक्रतुण्डमण्डलेश्वराय ।
तन्मण्डलभुवनपाय । शुभारामाय । शुभभीमाय । शुद्धोग्राय ।
शम्भवे । शुद्धशर्वाय । भुचण्डपुरुषाय । शुभगन्धाय ।
जनगणिताय । नागमण्डलेशाय । हरीशाय । नागमण्डलभुवनेशाय ।
अप्रतिष्ठकाय । प्रतिष्ठकाय । खट्वाङ्गाय ।
महाभीमस्वरूपाय नमः । ८०० ।

ॐ कल्याणबहुवीराय नमः । बलमयायातिचेतनाय ।
दक्षनियतिमण्डलेशाय । नियतिमण्डलभुवनाय । वासुदेवाय ।
वज्रिणे । विधात्रे । कलविकरणाय । बलविकरणाय ।
बलप्रमथनाय । सर्वभूतदमनाय । विद्यामण्डलभुवनाय ।
विद्यामण्डलेशाय । महादेवाय । महाज्योतिषे । महादेवेशाय ।
तलमण्डलेशाय । कालमण्डलभुवनाय । विशुद्धदाय ।
शुद्धप्रबुद्धाय नमः । ८२० ।

ॐ शुचिवर्णप्रकाशाय नमः । महायक्षोमणये । मायातपश्चराय ।
मायानृपनिवेशाय । सुशक्तिमते । विद्यातनवे । विश्वबीजाय ।
ज्योतीरूपाय । गोपतये । ब्रह्मकर्त्रे । अनन्तेशाय । शुद्धविद्येशाय ।
शुद्धविद्यातन्तुवहनाय । वामेशाय । सर्वज्येष्ठेशाय । रौद्रिणे ।
कालेश्वराय । कलविकरणीश्वराय । बलप्रमथनीश्वराय ।
सर्वभूतदमनेशाय नमः । ८४० ।

ॐ मनोन्मनेशाय नमः । भुवनेश्वराय । तत्वतत्वेशाय ।
महामहेश्वराय । सदाशिवतत्वेश्वराय । सदाशिवभुवनेश्वराय ।
ज्ञानवैराग्यनायकाय । ऐश्वर्येशाय । धर्मेशाय । सदाशिवाय ।
अणुसदाशिवाय । अष्टविद्येश्वराय । शक्तिभुवनेश्वराय ।
शक्तिभुवनेशाय । शक्तितत्वेश्वराय । बिन्दुमूर्तये ।
सप्तकोटिमहामन्त्रस्वरूपाय । निवृत्तीशाय । प्रतिष्ठेशाय ।
विद्येशाय नमः । ८६० ।

ॐ शान्तिनायकाय नमः । शान्तिकेश्वराय । अर्द्धचन्द्रेश्वराय ।
शिवाग्रेनियमस्थाय । योजनातीतनायकाय । सुप्रभेदाय । निरोधीशाय ।
इन्द्रविरोचनेश्वराय । रौद्रीशाय । ज्ञानबोधेशाय । तमोपहाय ।
नादतत्वेश्वराय । नादाख्यभुवनेश्वराय । नन्दिकेशाय । दीपकेशाय ।
मोचिकेशाय । ऊर्ध्वगामिने । सुषुम्नेशाय । पिङ्गलेशाय ।
ब्रह्मरन्ध्रस्वरूपाय नमः । ८८० ।

ॐ पञ्चबीजेश्वराय नमः । अमृतेशाय । शक्तीशाय । सूक्ष्मेशाय ।
भूतेशाय । व्यापिनीशाय । परनादेश्वराय । व्योम्ने । अनशिताय ।
व्योमरूपिणे । अनाश्रिताय । अनन्तनाथाय । मुनीश्वराय । उन्मनीशाय ।
मन्त्रमूर्तये । मन्त्रेशाय । मन्त्रधारकाय । मन्त्रातीताय । पदमूर्तये ।
पदेशाय नमः । ९०० ।

ॐ पदातीताय नमः । अक्षरात्मने । अक्षरेशाय । अक्षरेश्वराय ।
कलातीताय । ॐकारात्मने । ॐकारेशाय । ॐकारासनाय । पराशक्तिपतये ।
आदिशक्तिपतये । ज्ञानशक्तिपतये । इच्छाशक्तिपतये ।
क्रियाशक्तिपतये । शिवसादाख्याय । अमूर्तिसादाख्याय । मूर्तिसादाख्याय ।
कर्तृसादाख्याय । कर्मसादाख्याय । सर्वसृष्टये ।
सर्वरक्षाकराय नमः । ९२० ।

ॐ सर्वसंहारकाय नमः । तिरोभावकृते । सर्वानुग्राहकाय ।
निरञ्जनाय । अचञ्चलाय । विमलाय । अनलाय । सच्चिदानन्दरूपिणे ।
विष्णुचक्रप्रसादकृते । सर्वव्यापिने । अद्वैताय । विशिष्टाद्वैताय ।
परिपूर्णाय । लिङ्गरूपिणे । महालिङ्गस्वरूपपतये । पञ्चान्तकाय ।
श्रीसाम्बसदाशिवाय । अमरेशाय । आराध्याय । इन्द्रपूजिताय नमः । ९४० ।

ॐ ईश्वराय नमः । उमासूनवे । ऊर्ध्वरेतसे । ऋषिप्रियाय । ऋणोद्धर्त्रे ।
लुबन्ध्याय । लुहन्त्रे । एकनायकाय । ऐश्वर्यप्रदाय । ओजस्विने ।
अनुत्पत्तये । अम्बिकासुताय । आक्षिपात्तेजसे । कमण्डलुधराय ।
खड्गहस्ताय । गाङ्गेयाय । घण्टापाणये । इन्द्रप्रियाय ।
चन्द्रचूडाय । छन्दोमयाय नमः । ९६० ।

ॐ जगद्भुवे नमः । सुकेतुजिते । ज्ञानमूर्तये । टङ्कहस्ताय ।
टङ्कप्रियाय । डम्बराय । ढक्काप्रियाय । अगम्याय । तत्वरूपाय ।
स्थविष्टकाय । दण्डपाणये । धनुष्पाणये । नगरन्द्रकराय ।
पद्महस्ताय । फणिभुग्वाहनाय । बहुलासुताय । भवात्मजाय ।
महासेनाय । यज्ञमूर्तये । रमणीयाय नमः । ९८० ।

ॐ लम्बोदरानुजाय नमः । वचोभुवे । शरसम्भवाय । षण्मुखाय ।
सर्वलोकेशाय । हरात्मजाय । लक्षप्रियाय । फालनेत्रसुताय ।
कृत्तिकासूनवे । पावकात्मजाय । अग्निगर्भाय । भक्तवत्सलाय ।
शरसम्भवाय । सर्वलोकेशाय । द्विषड्भुजाय । सर्वस्वामिने ।
गणस्वामिने । पिशिताशप्रभञ्जनाय । रक्षोबलविमर्दनाय ।
अनन्तशक्तये नमः । १००० ।

ॐ आहूताय नमः । बहुलासुताय । गङ्गासुताय । सकलासनसंस्थिताय ।
कारणातीतविग्रहाय । सुमनोहराय । कारणप्रियाय ।
वंशवृद्धिकराय । ब्राह्मणप्रियाय । प्राणायामपरायणाय ।
क्षमाक्षेत्राय । दक्षिणाय नमः । १०१२ ।

अघोरमुखपूजनं सम्पूर्णम् ।
इति षण्मुखसहस्रनामावलिः सम्पूर्णा ।
ॐ शरवणभवाय नमः ।
ॐ तत्सत् ब्रह्मार्पणमस्तु ।

Also Read:

1000 Names Sri Shanmukha  or Muruga or Subramanyam 3 in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Shanmukha or Aghora Mukha Sahasranamavali 3 in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top