Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Sharadesha | Sahasranama Stotram Lyrics in English

Shri Sharadesha Sahasranamastotram Lyrics in English:

॥ srisaradesasahasranamastotram ॥

devyuvaca ।
devadeva mahadeva girisa jagatam pate ।
sahasranamastotram me krpayasya vada prabho ॥ 1 ॥

siva uvaca ।
brahmanaspatisuktastham mantradivarnasambhavam ।
sahasranamastotram tu vaidikam te bravimyaham ॥ 2 ॥

saradesamantravacca rsyadikamudiritam ।
sarasvatipatissomarajassomaprapujitah ॥ 3 ॥

somardhasekharassiddhassiddhesassiddhinayakah ।
siddhavandyassiddhapujyassarvavidyapradayakah ॥ 4 ॥

sarvatma sarvadevatma sadasadvyaktidayakah ।
samsaravaidyassarvajnassarvabhesajabhesajam ॥ 5 ॥

srstisthitilayakrido yadunathavarapradah ।
yogagamyo yogamayo yogasantipradayakah ॥ 6 ॥

yogacaryo yogadata yogabrahma yugadhipah ।
yajnesvaro yajnamurtiryajamanestadayakah ॥ 7 ॥

yajnakarta yajnadharta yajnabhokta yamisvarah ।
mayureso mayuresapuradhiso mayurapah ॥ 8 ॥

mayuravahano mayi mayiko madhurapriyah ।
mantro mantrapriyo mantri madamattamanoramah ॥ 9 ॥

mantrasiddhiprado mantrajnanado muktidayakah ।
mandakinitiravasi mudgarayudhadharakah ॥ 10 ॥

svanandavasi svanandanayakassukhadayakah ।
svasvanandapradassvasvanandayogasulabhyakah ॥ 11 ॥

svanandabhavanadhisassvargasvanandanayakah ।
svargasvanandanilayassvargasvanandasaukhyadah ॥ 12 ॥

sukhatma surasampujyassurendrapadadayakah ।
surendrapujitassomarajaputrassurarcitah ॥ 13 ॥

surendratma tattvamayastarunastarunipriyah ।
tatpadastatpadaradhyastapasvijanasevitah ॥ 14 ॥

tapasastapasaradhyastapomargaprakasakah ।
tattvamasyakrtidharastattvamasyarthabodhakah ॥ 15 ॥

tattvanam paramam tattvam tarakantarasamsthitah ।
tarakastarakamukhastarakantakapujitah ॥ 16 ॥

tattvatitastattvamayastarunadityapatalah ।
upendra udubhrnmaulirunderakabalipriyah ॥ 17 ॥

ucchistagana ucchista ucchistagananayakah ।
upendrapujitapada upendravaradayakah ॥ 18 ॥

unnatanana uttunga udaratridasagrani ।
umapujitapadabja umangamalasambhavah ॥ 19 ॥

umavanchitasandata umesaparipujitah ।
umaputra umaputrapujya umesavigrahah ॥ 20 ॥

turiyasturyapadagasturiyamurtisamyutah ।
tumburustotrasantustasturiyavedasamstutah ॥ 21 ॥

turiyatma turyapadadastumburuganatositah ।
tustipriyastundavakrastusarahimasannibhah ॥ 22 ॥

turiyalokanilayasturiyagunadharakah ।
turiyamurtisampujyah paramatma paratparah ॥ 23 ॥

paranjyotih parandhama purnapranavavigrahah ।
pranavah pranavaradhyah pranavatitavigrahah ॥ 24 ॥

pranavasyah parambrahma purusah prakrteh parah ।
puranapurusah putah punyapunyaphalapradah ॥ 25 ॥

padmaprasannanayanah padmajarcita padukah ।
yayatipujanaprito yayativaradayakah ॥ 26 ॥

yamistavarasandata yamisaubhagyadayakah ।
yamibhuktimuktidata yamijnanapradayakah ॥ 27 ॥

yogamudgalasampujyo yogamudgalasiddhidah ।
yogamudgalavijnata yogamudgaladesikah ॥ 28 ॥

yogiyogaprado yogijnanado yogasastrakrt ।
yogabhumidharo yogamayiko yogamargavit ॥ 29 ॥

padmesvarah padmanabhah padmanabhaprapujitah ।
padmapatih pasupatih pasupasavimocakah ॥ 30 ॥

pasapanih parsudharah pankajasanasamsthitah ।
pankajasanasampujyah padmamaladharah patih ॥ 31 ॥

pannagabharanah pannagesah pannagabhusanah ।
pannagesasutah pannagesalokanivasakrt ॥ 32 ॥

tamoharta tamasisastamobharta tamomayah ।
stavyastutipriyastotram stotrarajapratositah ॥ 33 ॥

stavarajapriyah stutyasturuskasanghanasakah ।
stomayajnapriyah stomaphaladah stomasiddhidah ॥ 34 ॥

snanapriyassnanabharta snatakabhistadayakah ।
karmasaksi karmakarta karmakarmaphalapradah ॥ 35 ॥

kamandalunaditiranivasi katisutrabhrt ।
kadambagolakakarah kusmandagananayakah ॥ 36 ॥

kasturitilakopetah kamesah kamapujitah ।
kamandaludharah kalpah kapardi kalabhananah ॥ 37 ॥

karunyadehah kapilah kapilabhistadayakah ।
ugra ugrayudhadharo ugrarudraprapujitah ॥ 38 ॥

ugraharta ugrabharta ugrasasanakarakah ।
ugrapandyasusampujya ugrapandyestadayakah ॥ 39 ॥

umbijajapasuprita udicidisi samsthitah ।
udanmukha udagdesanivasi ucitapriyah ॥ 40 ॥

ucitajno ganesano ganakrido ganadhipah ।
gananatho gajamukho guneso gananayakah ॥ 41 ॥

gunadharo gunamayo gunasantipradharakah ।
ga~ bijo ga~ padaradhyo gajakaro gajesvarah ॥ 42 ॥

gangadharasamaradhyo gangatiraviharakrt ।
daksayajnapramathano daharakasamadhyagah ॥ 43 ॥

dakso daksabhaktitusto daksayajnavarapradah ।
deveso dandanitistho daityadanavamohanah ॥ 44 ॥

dayavan divyavibhavo daksinamurtinandanah ।
daksinamurtisandhyatapado devasuraksakah ॥ 45 ॥

daksinavartaksetrastho devendrapujanapriyah ।
dvaimaturo dvivadano dvipasyo dviparaksakah ॥ 46 ॥

dvirado dviradesana adharasakti murdhnigah ।
akhuketana asapuraka akhumaharathah ॥ 47 ॥

adharapitha adhara adharadheyavarjitah ।
asritabhistasandata amodamodadayakah ॥ 48 ॥

anandabhavanadhisa anandamurtidharakah ।
anandamaya ananda anandakosasamsthitah ॥ 49 ॥

akhudhvaja akhuvaha anandatitavigrahah ।
sudhapriyassudhamurtissudhasagaramadhyagah ॥ 50 ॥

sudhapanaratassindhudaityaha sindhudesagah ।
samaganapriyassadhussadhusiddhipradayakah ॥ 51 ॥

saptasvapujitapadassaptasvarathamadhyagah ॥

saptalokasariradhyassaptadvipanivasakrt ॥ 52 ॥

samudrarajasampujyo nagasyo nagajasutah ।
nandyo nandipriyo nado nadamadhye pratisthitah ॥ 53 ॥

nirmalo niskalo nityo niravadyo niranjanah ।
naradadisusamsevyo nityanityo niramayah ॥ 54 ॥

namaparayanaprito nirguno nijalokagah ।
tannamajapasupritastattvatattva vivekadah ॥ 55 ॥

tadbhaktajanasamsevyastadajna paripalakah ।
tintrinyannapriyatamastantrasastravisaradah ॥ 56 ॥

tantragamyastantravedyastantramargaprakasakah ।
tantraradhanasantustastantrasiddhipradayakah ॥ 57 ॥

tantramudrapramuditastantranyasapratositah ।
tantrabhasamargaharta tantrapasandakhandakah ॥ 58 ॥

tantrayogamargagamya uhapohadurasadah ।
urjasvanusmalamada unasodasavarsikah ॥ 59 ॥

udapujanasantusta uhapohavivarjitah ।
umasnusasusamslista udabalamanoramah ॥ 60 ॥

umesapujitapada umesabhistadayakah ।
utipriya utinuta utikrdvaradayakah ॥ 61 ॥

utitrayiganavara utitrivedakaranam ।
utibhangipriyatamah trata trivedanayakah ॥ 62 ॥

trigunatma trilokadih trivaktrastripadanvitah ।
trimurtijanakastreta trikarastrivilocanah ॥ 63 ॥

trimurtijapasantustah trimurtivaradayakah ।
trivenitirasamvasi trivenisnanatositah ॥ 64 ॥

triveniksetranilayah trivenimundanapriyah ।
trivenisangamasthayi triveniksetrasiddhidah ॥ 65 ॥

trisandhyaksetranilayastrisandhyaksetrapalakah ।
trisandhyaksetrajanakastrisandhyagatadaityaha ॥ 66 ॥

trisandhyagamunisanapata trisandhiksetragah ।
trisandhyatapasaradhyastrisandhyamunipalakah ॥ 67 ॥

trisandhyamunidarpaghnastripurabhistadayakah ।
tripurapujanapritastripurantakapujitah ॥ 68 ॥

tripuresisamaradhyastryambakastripurantakah ।
anapayo’nantadrstiraprameyo’jaramarah ॥ 69 ॥

anavilo’pratiratha astatrimsatkalatanuh
alampato mito ksayyo’dhanamso’pratimananah ॥ 70 ॥

astasiddhisamrddhi srirastabhairavasevitah ।
astadasausadhi srstirastadravyahavih priyah ॥ 71 ॥

astamurtidhyeyamurtirastamatrasamavrtah ।
astapatrambujasina astaprakrtikaranam ॥ 72 ॥

astacakrasphuranmurtirastaisvaryapradayakah ।
astapithopapithasrirastadikpativanditah ॥ 73 ॥

agniraksamalikadhyo vyayo’stavasuvanditah ।
astadasapuranedya astadasavidhismrtah ॥ 74 ॥

astadasalipivyastisamastijnanakovidah ।
bhavabdhitarako bhasajanako bharatipatih ॥ 75 ॥

bhimo bhimavighnaharta bhayatrata bhavodbhavah ।
bhavanitanayo bhaktipriyo bhaktapravalakah ॥ 76 ॥

bhaktadhino bhaktivasyo bhuvanesivarapradah ।
bhupatirbhuvanapatirbhuteso bhuvanesvarah ॥ 77 ॥

tejovatisiroratnastejomandalamadhyagah ।
tejomayalokavasi tejomayakalebarah ॥ 78 ॥

tejorupi taijasesastejahpunjasvarupavan ।
tejastattvesasampujyastejastattvestadayakah ॥ 79 ॥

tithimatrsamudbhutastithimatrvarapradah ।
tithimatrsamaradhyastithimatrpratositah ॥ 80 ॥

tithimatravratapritastithimatrestadayakah ।
brahma brahmarcitapado brahmacari brhaspatih ॥ 81 ॥

brhattamo brahmavaro brahmanyo brahmavittamah ।
brhannadagryacitkaro brahmandavalimekhalah ॥ 82 ॥

brahmeso brahmalokastho brahmaputrisamanvitah ।
brhadaranyasamvedyo brahmavidyamadotkatah ॥ 83 ॥

brahmandakundo brahmiso brahmavartanivasakrt ।
brahmanandamayo brahmatanayo brahmanaspatih ॥ 84 ॥

mandaravrksasambhuto mandarakusumapriyah ।
mandarabhaktavarado mandarabhaktitositah ॥ 85 ॥

mandarapujanaprito mandaramanidharakah ।
mandaramanisuprito munimandalamadhyagah ॥ 86 ॥

muniputro munisano munimanasahamsikah ।
muniputrasahacaro munibalasamavrtah ॥ 87 ॥

munibalabhistadata munibalasamarcitah ।
munibalabhaktitusto munibalepsitapradah ॥ 88 ॥

vinayako vighnarajo vinatatanayapriyah ।
varenyo vedajanako vedavedanga tattvavit ॥ 89 ॥

vedantasastrasamvedyo vedantagamagocarah ।
vandyo vagisasamsevyo vamano vamanarcitah ॥ 90 ॥

vagisvaripatirvaninayako varadayakah ।
vidyaprado vibhavado varenyatanayo vasi ॥ 91 ॥

stanandhayah stanyapanaratah stanyapravardhakah ।
stanandhayapriyasturyasaktiputrasturiyapah ॥ 92 ॥

taulisnanaparastaulimasasnanapratositah ।
taulimasajapapritastaulidanaphalapradah ॥ 93 ॥

tungabhadratirasamsthastungasnanaphalapradah ।
tungajalapanaratah tungasailanivasakrt ॥ 94 ॥

tarangakelisamsaktastarangabdhiprabhedakah ।
brahmanaspatyayajneso brahmanaspatyahomabhuk ॥ 95 ॥

brahmanaspatyestibhokta brahmasutraprabandhakrt ।
brhajjabalasamvedyo brahmavidyapradayakah ॥ 96 ॥

brhanmayo brhatseno brhadvidyo brhaddhanah ।
brhadgano brhatkuksirbrhadbhanurbrhadbalah ॥ 97 ॥

brhadrajyaprado brahmasutradhrk brhadisvarah ।
savitrmandalamadhyasthassavita savitarcitah ॥ 98 ॥

savitrassavitaradhyassurassuryo’tha surajah ।
savitritanayassuryamurtissauraprapujitah ॥ 99 ॥

surasutasamaradhyassauramargaprakasakah ।
suravrksamulasamsthassuradrumasumapriyah ॥ 100 ॥

suracandanadigdhangah svargasaukhyapradayakah ।
yogagnikundasanjato yogagnijyotirupavan ॥ 101 ॥

yonipithasannisanno yonimudrapratositah ।
yaskapriyo yaskapujyo yaskestaphaladayakah ॥ 102 ॥

yonisamsthapuskaradhyo yoginiganasevitah ।
yoginisevitapado yoginisaktisamvrtah ॥ 103 ॥

yogangavedyacarano yogasamrajyadayakah ।
yogagitaprado yogamantrado yogavigrahah ॥ 104 ॥

taratalalokavasi taratalajanavrtah ।
tarunadityasankasastarunendusamarcitah ॥ 105 ॥

talivanasamasinastaliphalasubhaksakah ।
talimadhurasapritastaliguḷasubhaksakah ॥ 106 ॥

talivanadevatedyastalidevivarapradah ।
talajanghadaityaharastalajangharipujitah ॥ 107 ॥

tamalasyamalakarastamalakusumapriyah ।
tamalavanasancari tamaladevatapriyah ॥ 108 ॥

anantanamanantasriranantanantasaukhyadah ।
anantavadano’nantalocano’nantapadukah ॥ 109 ॥

anantamakutopeta anantasrutimanditah ।
anantakuksiprsthadhya anantajanumanditah ॥ 110 ॥

anantorubhrajamano’nantaskandhagalanvitah ।
anantabahupanyadhya anantaguhyalingakah ॥ 111 ॥

anantodaragunavananantodaravikramah ।
anantasuryasankasa anantendususitalah ॥ 112 ॥

sadasivasamaradhyassadasivasuviryajah ।
sadasivaganesanassadasivapadapradah ॥ 113 ॥

sadasivavighnaharassadasivavarapradah ।
sadasivahasyahetuh sadasivavimohakah ॥ 114 ॥

sadasivacandraharta sadasivahrdisthitah ।
sadasivarupadharah sadasivasamipagah ॥ 115 ॥

sadasivasaktiputrassadasivasutagrajah ।
asvasyamunisamsevya asvasyabhaktitositah ॥ 116 ॥

asvasyajnanasandata asvasyayogadayakah ।
asvasyajapasuprita asvasyasastratositah ॥ 117 ॥

asvasyavighnasamharta asvasyasiddhidayakah ।
asvasyadaityasamharta asvinirksasambhavah ॥ 118 ॥

asvinidevataradhya asvinisastratositah ।
ambikayajnasantusta ambikabhistadayakah ॥ 119 ॥

ambasuto’mbikalokasamstho’mbaganasevitah ।
rgyajussamasambhuti rddhisiddhipravartakah ॥ 120 ॥

rddhiprado rddhinatho rnatrayavimocakah ।
rgvedasuktasantusto rgvedamantratositah ॥ 121 ॥

rgvedabrahmanaprito rgvedaranyaharsitah ।
rgvedabrahmanaspatyasuktopanisadiritah ॥ 122 ॥

rto rgvedajanako rnaha rddhipujitah ।
rtambharaprajnayajyo rddhinathapratositah ॥ 123 ॥

rvarnacakramadhyastho rvarnajapatositah ।
rvarnamatrakadhiso rvarnasaktinayakah ॥ 124 ॥

rtapriyo rtadhiso rtajno rtapalakah ।
rtadevasamaradhyo rtalokanivasakrt ॥ 125 ॥

rtambharapithasamstho rtadhinasuvigrahah ।
rtambharamargavasi rtapalakapalakah ॥ 126 ॥

rtavak rtasankalpo rtasankalpadayakah ।
sasannayah savinayah subrahmanyaganesvarah ॥ 127 ॥

susthusrasta susthupata surakunjarabhedanah ।
suramatratrsamaradhyassuramatrvarapradah ॥ 128 ॥

suramatrsutassusthu naradevaprapalakah ।
surantako daityaharassuravargaprapalakah ॥ 129 ॥

suparvanassiddhidata suparvanaganavrtah ।
simharudhassimhavahassimhasyassimhadarpaha ॥ 130 ॥

vibhurvibhuganadhiso visvanathasamarcitah ।
visvatito visvakarta visvapata viratpatih ॥ 131 ॥

visvanathasuto visvanathasaktisamudbhavah ।
visvanathaksetradata visvanathaprapalakah ॥ 132 ॥

visvanathapujitanghriyugalo visvavanditah ।
visvesvaro vitihotro vitihotrasamarcitah ॥ 133 ॥

yuddhakrdyuddhavireso yuddhamandalasamsthitah ।
yuddhesvaro yuddhanatho yuddhe siddhipradayakah ॥ 134 ॥

yuddhaviro yuddhasuro yuddhesajayadayakah ।
yuddhakalisvaro yodhanatho yodhaganavrtah ॥ 135 ॥

yodhagraganyo yodheso yodhesajayadayakah ।
yodhavighnaprasamano yodhasiddhipradayakah ॥ 136 ॥

vasisthadevo vasistho vasisthakulabhusanah ।
visvamitrapriyakaro visvamitrabhayapradah ॥ 137 ॥

visvamitrasiddhidata visvamitrasrame sthitah ।
visvamitratapastusto visvamitrepsitapradah ॥ 138 ॥

visvamitrajnanadata visvamitrasuyogadah ।
visvamitravamsadevo visvamitrestadaivatam ॥ 139 ॥

vamadevasamaradhyo vamamargapratositah ।
urukramasamaradhya urukramavarapradah ॥ 140 ॥

urukramayajnadata urukramamakhodbhavah ।
urukramendrapadada urukramasuraksakah ॥ 141 ॥

urukramavamsadeva urubhimaparakramah ।
urvasinatanapritah urvasiganalolupah ॥ 142 ॥

urvasiputrasukhada urvasinathapujitah ।
urvasinathepsitada urvasilokadayakah ॥ 143 ॥

brahmano brahmanesana brahmanendrasupujitah ।
brahmanyakarmasantusto brahmanyamantratositah ॥ 144 ॥

brahmanabrahmayajneso brahmanavaradayakah ।
brahmanaya vedadata brahmanayarthadayakah ॥ 145 ॥

brahmanaya kamadata brahmanaya sumuktidah ।
brahmamedhayajnatusto brahmamedhahavihpriyah ॥ 146 ॥

brahmamedhasamskrtaya brahmalokapradayakah ।
brahmapriyaganesano brahmapriyaganarcitah ॥ 147 ॥

brahmapriyabhaktitusto brahmapriyavarapradah ।
brahmapriyamuktidata brahmapriyakrtodyamah ॥ 148 ॥

brahmapriyaprabhurbrahmapriyatranakrtodyamah ।
brahmapriyedyacarito brahmapriyanamaskrtah ॥ 149 ॥

brahmapriyabhayaharo brahmapriyanamaskrtah ।
brahmapriyasamsayaghno barhmavidbrahmadayakah ॥ 150 ॥

brahmapriyartisamano brahmapriyaphalapradah ।
indiranayakascendubhusanascendirapriyah ॥ 151 ॥

indivarakarnikastha indivaravilocanah ।
indivarasamaprakhya indivarasayanakrt ॥ 152 ॥

indivarasanarudha indiratanayapatih ।
indirada indiresa indiragananayakah ॥ 153 ॥

indirastakasandata indirabijatositah ।
indirabijasamyuktabijamantramanuprabhuh ॥ 154 ॥

virapandyasamaradhyo virapandyavarapradah ।
viracolasamaradhyo viracolestadayakah ॥ 155 ॥

virabrabahupujitanghrirviramahendravanditah ।
viramahesavarado viraraksasasatruha ॥ 156 ॥

virasurasauryadata virantakabalapradah ।
viradhiradhairyadata virapurandarestadah ॥ 157 ॥

viramartandavarado vajrabahvistasiddhidah ।
vajrabahunuto vajrabahuviryajayapradah ॥ 158 ॥

sankastaharakassankastaharatithisambhavah ।
sankastaharamantratma sarvasankastanasanah ॥ 159 ॥

sankastiharadinarat sankastimatrpujitah ।
sankastivratasantustassankastipujanapriyah ॥ 160 ॥

sankastivrtavaradassarvabhaumavarapradah ।
sarvabhaumagarvaharassarvabhaumaribhanjakah ॥ 161 ॥

sarvabhaumagitagunassarvabhaumadhanapradah ।
sarvabhaumakamadata sarvabhaumasumuktidah ॥ 162 ॥

tarapatistaresedyastaradosanivarakah ।
taraputrasamaradhyastaragananisevitah ॥ 163 ॥

taraputrabhistadata taraputravarapradah ।
taraputrajnanadata taraputrasusiddhidah ॥ 164 ॥

taresacudastaresavaradastarakarcitah ।
tarakarta tarakesastarabharta tamipriyah ॥ 165 ॥

talavakarasangitastaminathastamipriyah ।
tamipujanasantustastamijapavarapradah ॥ 166 ॥

tamihavanasantustastamiyajanatositah ।
tamaprakrtisamyuktastamaprakrtipujitah ॥ 167 ॥

tamaprakrtisanjatabrahmandaganadharakah ।
tamasimayasamyuktastamasistutavaibhavah ॥ 168 ॥

tamasinayakesanastamasinayakestadah ।
rnijanasamaradhya rnisamstutavaibhavah ॥ 169 ॥

rninatho rnigito rnijanasuraksakah ।
rnibharta rnidharta rnirnaharah ksanat ॥ 170 ॥

rnivandyo rnijapyo rnistutyo rnipriyah ।
rnidhama rnigopta rnigananisevitah ॥ 171 ॥

yamijanasamaradhyo yamisamstutavaibhavah ।
yaminatho yamigito yamijanasuraksakah ॥ 172 ॥

yamibharta yamidharta yamibhayaharah ksanat ।
yamivandyo yamijapyo yamistutyo yamipriyah ॥ 173 ॥

yamidhama yamigopta yamigananisevitah ।
srnihastassrnidharah srnisanassrnipriyah ॥ 174 ॥

samjnapatisamaradhyassamjnapatistutipriyah ।
samjnapatiganesanassamjnapatisvarupadhrk ॥ 175 ॥

samjnapativandyapadassamjnesagitasadgunah ।
samjnesagarvasanchetta samjnesavaradarpaha ॥ 176 ॥

samjnesapravanasvantassamjnesaganasamstutah ।
samjnesarcitapadabjo samjnesabhayaharakah ॥ 177 ॥

yogigeyaguno yogicarito yogatattvavit ।
yogindratrasaha yogagranthatattvavivecakah ॥ 178 ॥

yoganurago yogango yogagangajalodvahah ।
yogavagadhajaladhiryogaprajno yugandharah ॥ 179 ॥

yogigitasucaritro yogindraganasevitah ।
yogadhata yogabharta yogaratinisudanah ॥ 180 ॥

taranistaranisanastaranipritivardhanah ।
taranigarvasanchetra taranigitasadgunah ॥ 181 ॥

taranipravanasvanto taranivaradayakah ।
taranitranasannaddhastaranisamaraksamah ॥ 182 ॥

taranigitacaritastaranigitasadgunah ।
taranipriyakarta ca taranyagamasaravit ॥ 183 ॥

taranisevitapadabjastaranipriyanandanah ।
taranipriyasamaradhyastaranimargakovidah ॥ 184 ॥

ilapatirilanatha ilanathavarapradah ।
ilavrtakhandavasi ilavrtajanapriyah ॥ 185 ॥

ilavrtagiristhayi ilavrtaganarcitah ।
ilavrtestavarada ilavrtasukhapradah ॥ 186 ॥

ilavrtadharmadata ilavrtadhanapradah ।
ilavrtakamapura ilavrtasumuktidah ॥ 187 ॥

ilavrtagitatattva ilavrtajanasritah ।
canda candesasuhrccandisascandavikramah ॥ 188 ॥

caracarapatiscintamanicarvanalalasah ।
cintamaniscintitarthadayakascittasamsthitah ॥ 189 ॥

cidakasascidabhasascidatma ciccidisvarah ।
cittavrttimayinathascittasantipradayakah ॥ 190 ॥

ambikesestavarada ambikesabhayapahah ।
ambikesagururambapatidhyatapadambujah ॥ 191 ॥

ambapatistutascambanatharadhyo’mbikasutah ।
ambavidyasutattvajna ambapritivivardhanah ॥ 192 ॥

ambangamalasambhuta ambajatharasambhavah ।
ambikesaviryajata ambikeseksanodbhavah ॥ 193 ॥

ambikesahasyajata ambikakopasambhavah ।
ambikesadhyanajata ambikesaganavrtah ॥ 194 ॥

ambikesasainyanatha ambikesajayapradah ।
ambikesasiroharta ambikesenduharakah ॥ 195 ॥

ambikesahrdarudha ambikesasthalabhitah ।
ambikotsanganilaya ambikajnaprapalakah ॥ 196 ॥

ambikaganasamvita ambikamargakovidah ।
ambikagitacarita ambarisainyanasakah ॥ 197 ॥

ambikesaparsvasamstha ambalokanivasakrt ।
nirodhacittavrttistho nijanandapradayakah ॥ 198 ॥

naijakarta naijabharta naijadharta nirodhagah ।
naijavasi naijadata naijasaktisamanvitah ॥ 199 ॥

naijayogaprado naijajnanado nijalokadah ।
naijadharmaprado naijavidyado nijakamadah ॥ 200 ॥

aparnapujitapada aparnesaprapujitah ।
aparnesestavarada aparnesabhayapahah ॥ 201 ॥

aparnesadhyatapada aparnesaganavrtah ।
aparnesadhyanajata aparnahasyasambhavah ॥ 202 ॥

idam namnam sahasrantu brahmanam brahmanaspateh ।
suktamantraksarajatam brahmanaspatitosadam ॥ 203 ॥

ya idam prayatah pratah trisandhyam va pathennarah ।
vanchitam samavapnoti gananathaprasadatah ॥ 204 ॥

dharmarthi dharmamapnoti dhanarthi labhate dhanam ।
vidyarthi labhate vidyam moksarthi moksamapnuyat ॥ 205 ॥

putrarthi labhate putran kamarthi kamamapnuyat ।
niskamo yah pathedetadganesana parayanah ॥ 206 ॥

sapratistham param prapya nijalokamavapnuyat ।

॥ iti srivinayakatantre srisaradesasahasranamastotram sampurnam ॥

Also Read 1000 Names of Sharadesha:

1000 Names of Sri Sharadesha | Sahasranama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Sharadesha | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top