Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Shodashi | Sahasranama Stotram Lyrics in English

Shri ShodashiSahasranamastotram Lyrics in English:

॥ srisodasisahasranamastotram ॥

॥ srimahatripurasundaryai namah ॥

॥ purva pithika ॥

kailasasikhare ramye nanaratnopasobhite।
kalpapadapamadhyasthe nanapuspopasobhite ॥ 1 ॥

manimandapamadhyasthe munigandharvasevite ।
kadacitsukhamasinam bhagavantam jagadgurum ॥ 2 ॥

kapalakhatvangadharam candrardhakrtasekharam ।
hastatrisuladamarum mahavrsabhavahanam ॥ 3 ॥

jatajutadharandevam kanthabhusanavasukim ।
vibhutibhusanandevam nilakanthantrilocanam ॥ 4 ॥

dvipicarmaparidhanam suddhasphatikasannibham ।
sahasradityasankasam girijarddhangabhusanam ॥ 5 ॥

pranamya sirasa natham karanam visvarupinam ।
krtanjali puto bhutva prahainam sikhavahanah ॥ 6 ॥

॥ kartikeya uvaca ॥

devadeva jagannatha! srstisthitilayatmaka ।
tvameva paramatma ca tvam gatih sarvadehinam ॥ 7 ॥

tvangatih sarvalokanam dinanam ca tvameva hi ।
tvameva jagadadharastvameva visvakaranam ॥ 8 ॥

tvameva pujyah sarvesam tvadanyo nasti me gatih ।
kim guhyamparamam loke kimekam sarvasiddhidam ॥ 9 ॥

kimekam paramam srestham ko yoga: svargamoksada: ।
vina tirthena tapasa vina danairvina makhai: ॥ 10 ॥

vina layena dhyanena narah siddhimavapnuyat ।
kasmadutpadyate srsti: kasmimsca pralayo bhavet ॥ 11 ॥

kasmaduttiryate deva ! samsararnavasankatat ।
tadaham srotumicchami kathayasva mahesvara ! ॥ 12 ॥

॥ isvara uvaca ॥

sadhu sadhu tvaya prstam parvatipriyanandana ।
asti guhyatamamputra! kathayisyamyasamsayam ॥ 13 ॥

satvam rajastamascaiva ye canye mahadadayah ।
ye canye bahavo bhutah sarve prakrtisambhavah ॥ 14 ॥

saiva devi parasaktih mahatripurasundari ।
saiva prasuyate visvam visvam saiva prapasyati ॥ 15 ॥

saiva samharate visvam jagadetaccaracaram ।
adharah sarvabhutanam saiva rogartiharini ॥ 16 ॥

icchajnanakriyasaktirabrahmavisnusivatmika ।
tridha saktisvarupena srstisthitivinasini ॥ 17 ॥

srjyate brahmarupena visnurupena palyate ।
hriyate rudrarupena jagadetaccaracaram ॥ 18 ॥

yasya yonau jagatsarvamadyapi parivartate ।
yasyam praliyate cante yasyam ca jayate punah ॥ 19 ॥

yam samaradhya trailokye samprapyam padamuttamam ।
tasya namasahasram tu kathayami srnusva tat ॥ 20 ॥

॥ viniyogah ॥

Om asya srimahatripurasundarisahasranamastotramantrasya
sribhagavan daksinamurtih rsih । jagatichandah ।
samastaprakataguptasampradaya kulakaulottirnanirgarbharahasyacintyaprabhavati
devata । Om bijam । hrim saktih । klim kilakam ।
dharmarthakamamoksarthe jape viniyogah ।pAThe

॥ rsyadi nyasah ॥

Om srimahatripurasundarisahasranamastotramantrasya
sribhagavan daksinamurti rsaye namah sirasi ।
Om jagaticchandase namah mukhe।
Omsamastaprakataguptasampradayakulakaulottirnanirgarbharahasyacintyaprabhavatidevatayai namah hrdaye ।
Om Om bijaya namah nabhau ।var vijaya
Om hrim saktye namah guhye ।
Om klim kilakaya namah padayoh ।
Om dharmarthakamamoksarthe jape viniyogaya namah sarvange ।pAThe

॥ dhyanam ॥

Om adhare tarunarkabimbaruciram hemaprabham vagbhavam ।
bijam manmathamindragopasadrsam hrtpankaje samsthitam ॥

visnubrahmapadasthasaktikalitam somaprabhabhasuram ।
ye dhyayanti padatrayam tava sive ! te yanti saukhyam padam ॥

॥ manasa pujanam ॥

Om lam prthivyatmakam gandham
parabrahmasvarupini srisodasidevi pritaye samarpayami namah ।
Om ham akasatattvatmakam puspam
parabrahmasvarupini srisodasidevi pritaye samarpayami namah ।
Om yam vayutattvatmakam dhupam
parabrahmasvarupini srisodasidevi pritaye ghrapayami namah ।
Om ram agnitattvatmakam dipam
parabrahmasvarupini srisodasidevi pritaye darsayami namah ।
Om vam jalatattvatmakam naivedyam
parabrahmasvarupini srisodasidevi pritaye nivedayami namah ।
Om sam sarvatattvatmakam tambulam
parabrahmasvarupini srisodasidevi pritaye samarpayami namah ।

॥ mulapathah ॥

kalyani kamala kali karali kamarupini ।
kamakhya kamada kamya kamana kamacarini ॥ 1 ॥

kalaratrirmaharatri kapali kamarupini ।var kalaratrih maharatrih
kaumari karuna muktih kalikalmasanasini ॥ 2 ॥

katyayani karadhara kaumudi kamalapriya ।
kirtida buddhida medha nitijna nitivatsala ॥ 3 ॥

mahesvari mahamaya mahateja mahesvari ।
mahajihva mahaghora mahadamstra mahabhuja ॥ 4 ॥

mahamohandhakaraghni mahamoksapradayini ।
mahadaridryanasa ca mahasatruvimardini ॥ 5 ॥

mahamaya mahavirya mahapatakanasini ।
mahamakha mantramayi manipurakavasini ॥ 6 ॥

manasi manada manya manascaksuranecara ।
ganamata ca gayatri ganagandharvasevita ॥ 7 ॥

girija girisa sadhvi giristha girivallabha ।
candesvari candarupa pracanda candamalini ॥ 8 ॥

carvika carcikakara candika carurupini ।
yajnesvari yajnarupa japayajnaparayana ॥ 9 ॥

yajnamata yajnabhoktri yajnesi yajnasambhava ।
siddhayajna kriyasiddhiryajnangi yajnaraksika ॥ 10 ॥

yajnakriya ca yajna ca yajnayajnakriyalaya ।
jalandhari jaganmata jataveda jagatpriya ॥ 11 ॥

jitendriya jitakrodha janani janmadayini ।
ganga godavari caiva gomati ca satadruka ॥ 12 ॥

gharghara vedagarbha ca recika samavasini ।
sindhurmandakini ksipra yamuna ca sarasvati ॥ 13 ॥

bhadra raga vipasa ca gandaki vindhayavasini । var bhadra 100
narmada tapti kaveri vetravati sukausiki ॥ 14 ॥varvetravatya
mahendratanaya caiva ahalya carmakavati ।
ayodhya mathura maya kasi kanci avantika ॥ 15 ॥

puri dvaravati tirtha mahakilvisanasini ।
padmini padmamadhyastha padmakinjalkavasini ॥ 16 ॥

padmavaktra cakoraksi padmastha padmasambhava ।
hrinkari kundaladhara hrtpadmastha sulocana ॥ 17 ॥

srinkari bhusana laksmih klinkari klesanasini ।
harivaktrodbhava santa harivaktrakrtalaya ॥ 18 ॥

harivaktropama hala harivaksa:sthalasthita ।
vaisnavi visnurupa ca visnumatrsvarupini ॥ 19 ॥

visnumaya visalaksi visalanayanojjvala ।
vimsvesvari ca visvatma visvesi visvarupini ॥ 20 ॥

visvanatha sivaradhya sivanatha sivapriya ।
sivamata sivakhya ca sivada sivarupini ॥ 21 ॥

bhavesvari bhavaradhya bhavesi bhavanayika ।
bhavamata bhavagamya bhavakantakanasini ॥ 22 ॥

bhavapriya bhavananda bhavani bhavamohini ।
gayatri caiva savitri brahmani brahmarupini ॥ 23 ॥

brahmesi brahmada brahma brahmani brahmavadini ।
durgastha durgarupa ca durga durgartinasini ॥ 24 ॥

sugama durgama danta daya dogdhri durapaha ।
duritaghni duradhyaksa dura duskrtanasini ॥ 25 ॥

pancasya pancami purna purnapithanivasini । var purnapithanivasini 200
sattvastha sattvarupa ca sattvaga sattvasambhava ॥ 26 ॥

rajastha ca rajorupa rajogunasamudbhava ।
tamastha ca tamorupa tamasi tamasapriya ॥ 27 ॥

tamogunasamudbhuta satviki rajasi kala ।
kastha muhurta nimisa animesa tatah param ॥ 28 ॥

ardhamasa ca masa ca samvatsarasvarupini ।
yogastha yogarupa ca kalpastha kalparupini ॥ 29 ॥

nanaratnavicitrangi nana”bharanamandita ।
visvatmika visvamata visvapasavinasini ॥ 30 ॥

visvasakarini visva visvasaktivicarana ।
japakusumasankasa dadimikusumopama ॥ 31 ॥

caturangi caturbahuscaturacaravasini ।
sarvesi sarvada sarva sarvadasarvadayini ॥ 32 ॥

mahesvari ca sarvadya sarvani sarvamangala ।
nalini nandini nanda anandanandavarddhini ॥ 33 ॥

vyapini sarvabhutesu bhavabharavinasini ।
sarvasrngaravesadhya pasankusakarodyata ॥ 34 ॥

suryakotisahasrabha candrakotinibhanana ।
ganesakotilavanya visnukotyarimardini ॥ 35 ॥

davagnikotidalini rudrakotyugrarupini ।
samudrakotigambhira vayukotimahabala ॥ 36 ॥

akasakotivistara yamakotibhayankari ।
merukotisamuchraya ganakotisamrddhida ॥ 37 ॥

niskastoka niradhara nirguna gunavarjita ।
asoka sokarahita tapatrayavivarjita ॥ 38 ॥

vasistha visvajanani visvakhya visvavarddhini ।
citra vicitra citrangi hetugarbhakulesvari ॥ 39 ॥var vicitra-citrangi
icchasaktih jnanasaktih kriyasaktih sucismita ।
sucih smrtimayi satya srutirupa srutipriya ॥ 40 ॥

mahasatvamayi satva pancatattvoparisthita ।
parvati himavatputri parastha pararupini ॥ 41 ॥

jayanti bhadrakali ca ahalya kulanayika । varjayanti 300
bhutadhatri ca bhutesi bhutastha bhutabhavini ॥ 42 ॥

mahakundalinisaktirmahavibhavarddhini । var mahakundalinisaktih mahavibhavarddhini
hamsaksi hamsarupa ca hamsastha hamsarupini ॥ 43 ॥

somasuryagnimadhyastha manimandalavasini ।
dvadasarasarojastha suryamandalavasini ॥ 44 ॥

akalanka sasankabha sodasaranivasini ।
dakini rakini caiva lakini kakini tatha ॥ 45 ॥

sakini hakini caiva sat cakresu nivasini ।
srsti sthitivinasini srstyanta srstikarini ॥ 46 ॥

srikanthapriya hrtakantha nandakhya vindumalini ।
catussasti kaladhara dehadandasamasrita ॥ 47 ॥var catussati
maya kali dhrtirmedha ksudha tustirmahadyutih ।
hingula mangala sita susumnamadhyagamini ॥ 48 ॥

paraghora karalaksi vijaya jayadayini ।
hrtapadmanilaya bhima mahabhairavanadini ॥ 49 ॥

akasalingasambhuta bhuvanodyanavasini ।
mahatsuksma ca kankali bhimarupa mahabala ॥ 50 ॥

menakagarbhasambhuta taptakancanasannibha ।
antarastha ca kutabija citrakutacalavasini ॥ 51 ॥

varnakhya varnarahita pancasadvarnabhedini ।
vidyadhari lokadhatri apsara apsarah priya ॥ 52 ॥

diksa daksayani daksa daksayajnavinasini ।
yasahpurna yasoda ca yasodagarbhasambhava ॥ 53 ॥

devaki devamata ca radhika krsnavallabha ।
arundhati sacindrani gandhari gandhamalini ॥ 54 ॥

dhyanatita dhyanagamya dhyanajna dhyanadharini ।
lambodari ca lambosthi jambavanti jalodari ॥ 55 ॥

mahodari muktakesi muktakamarthasiddhida ।
tapasvini taponistha suparna dharmavasini ॥ 56 ॥ var taponistha 400
banacapadhara dhira pancali pancamapriya ।
guhyangi ca subhimangi guhyatattva niranjana ॥ 57 ॥

asarira sarirastha samsararnavatarini ।
amrta niskala bhadra sakala krsnapingala ॥ 58 ॥

cakrapriya ca cakrahva pancacakradidirini ।
padmaragapratikasa nirmalakasa sannibha ॥ 59 ॥

adhahstha urdhvarupa ca uradhvapadmanivasini ।
karyakaranakartrtve sasvad-rupesu-samsthita ॥ 60 ॥var sasvadrupesusamsthita
rasajna rasamadhyastha gandhastha gandharupini ।
parabrahmasvarupa ca parabrahmanivasini ॥ 61 ॥

sabdabrahmasvarupa ca sabdastha sabdavarjita ।
siddhirbuddhirparabuddhih sandiptirmadhyasamsthita ॥ 62 ॥var siddhih buddhihparabuddhih
svaguhya sambhavisaktih tattvastha tattvarupini ।
sasvati bhutamata ca mahabhutadhipapriya ॥ 63 ॥

sucipreta dharmasiddhih dharmavrddhih parajita ।
kamasandipani kama sadakautuhalapriya ॥ 64 ॥

jatajutadhara mukta suksma saktivibhusana ।
dvipicarmaparidhana ciravalkaladharini ॥ 65 ॥

trisuladamarudhara naramalavibhusana ।
atyugrarupini cogra kalpantadahanopama ॥ 66 ॥

trailokyasadhini sadhya siddhisadhakavatsala ।
sarvavidyamayi sara casuranam vinasini ॥ 67 ॥

damani damini danta daya dogghri durapaha ।
agnijihvopama ghoraghora ghora taranana ॥ 68 ॥var ghoraghora-ghora-taranana
narayani narasimhi nrsimhahrdayesthita ।
yogesvari yogarupa yogamata ca yogini ॥ 69 ॥

khecari khacari khela nirvanapadasamsraya ।
nagini nagakanya ca suvesa naganayika ॥ 70 ॥

visajvalavati dipta kalasatavibhusana ।
tivravaktra mahavaktra nagakotitvadharini ॥ 71 ॥ 500
mahasatva ca dharmajna dharmatisukhadayini ।
krsnamurddha mahamurddha ghoramurddha varanana ॥ 72 ॥

sarvendriyamanonmatta sarvendriyamanomayi ।
sarvasangramajayada sarvapraharanodyata ॥ 73 ॥

sarvapidopasamani sarvaristanivarini ।
sarvaisvaryasamutpanna sarvagrahavinasini ॥ 74 ॥

matangi mattamatangi matangipriyamandala ।
amrtodadhimadhyastha katisutrairalankrta ॥ 75 ॥

amrtodadhimadhyastha pravalavasanambuja ।
manimandalamadhyastha isatprahasitanana ॥ 76 ॥

kumuda lalita lola laksalohitalocana ।
digvasa devaduti ca devadevadhidevata ॥ 77 ॥

simhoparisamarudha himacalanivasini ।
attattahasini ghora ghoradaityavinasini ॥ 78 ॥

atyagraraktavastrabha nagakeyuramandita ।
muktaharalatopeta tungapinapayodhara ॥ 79 ॥

raktotpaladalakara madaghurnitalocana ।
samastadevatamurtih surariksayakarini ॥ 80 ॥

khadgini sulahasta ca cakrini cakramalini । repeated khadgini
sankhini capini bana vajrani vajradandini ॥ 81 ॥var capini vana
annadodadhatimadhyastha katisutradharapara । var annadodadhimadhyastha
nanabharanadiptanga nanamanivibhusita ॥ 82 ॥

jagadanandasambhuta cintamanigunanvita ।
trailokyanamita turya cinmayanandarupini ॥ 83 ॥

trailokyanandinidevi duhkha duhsvapnanasini । var duhkha dusvapnanasini
ghoragnidahasamani rajyadevarthasadhini ॥ 84 ॥

maha’paradharasighni mahacaurabhayapaha ।
ragadi dosarahita jaramaranavarjita ॥ 85 ॥

candramandalamadhyastha piyusarnavasambhava ।
sarvadevaihstutadevi sarvasiddhairnamaskrta ॥ 86 ॥

acintyasaktirupa ca manimantramahausadhi ।
astisvastimayibala malayacalavasini ॥ 87 ॥

dhatri vidhatri samhari ratijna ratidayini ।
rudrani rudrarupa ca rudraraudrartinasini ॥ 88 ॥

sarvajnacaivadharmajna rasajna dinavatsala ।
anahata trinayana nirbhara nirvrtihpara ॥ 89 ॥

para’ghora karalaksi sumati sresthadayini ।
mantralika mantragamya mantramala sumantrini ॥ 90 ॥ var mantragamya 600
sraddhananda mahabhadra nirdvandva nirgunatmika ।
dharini dharini prthvi dhara dhatri vasundhara ॥ 91 ॥

merumandaramadhyastha sthitih sankaravallabha ।
srimati srimayi srestha srikari bhavabhavini ॥ 92 ॥

srida srima srinivasa srivati srimatangatih ।var srisa
uma sarangini krsna kutila kutilalika ॥ 93 ॥

trilocana trilokatma punyapunyaprakirtita punyapunyaprakirtita ।var punyapunyaprakirtita
amrta satyasankalpa sa satya granthibhedini ॥ 94 ॥

paresi paramasadhya paravidya paratpara ।
sundarangi suvarnabha surasuranamaskrta ॥ 95 ॥

praja prajavati dhanya dhanadhanyasamrddhida ।
isani bhuvanesani bhavani bhuvanesvari ॥ 96 ॥

anantanantamahita jagatsara jagadbhava ।
acintyatmacintyasaktih cintyacintyasvarupini ॥ 97 ॥

jnanagamya jnanamurtih jnanini jnanasalini ।
asita ghorarupa ca sudhadhara sudhavaha ॥ 98 ॥

bhaskari bhasvari bhitirbhasvadaksanusayini ।
anasuya ksama lajja durlabhabharanatmika ॥ 99 ॥

visvadhni visvavira va visvasa visvasamsthita ।
silastha silarupa ca sila silapradayini ॥ 100 ॥

bodhini bodhakusala rodhinibodhini tatha ।
vidyotini vicitratma vidyutpatalasannibha ॥ 101 ॥

visvayonirmahayonih karmayonih priyatmika ।
var?visvayonih mahayonih karmayonih priyatmika
rohini rogasamani maharogajvarapaha ॥ 102 ॥

rasada pustida pustirmanada manavapriya । var pustih manada
krsnangavahini krsna’kala krsnasahodara ॥ 103 ॥ var krsana’kala 699 700
sambhavi sambhurupa ca sambhustha sambhusambhava ।
visvodari yogamata yogamudra suyogini ॥ 104 ॥

vagisvari yoganidra yoginikotisevita ।
kaulika nandakanya ca srngarapithavasini ॥ 105 ॥

ksemankari sarvarupa divyarupa digambari ।
dhumravaktra dhumranetra dhumrakesi ca dhusara ॥ 106 ॥

pinaki rudravetali mahavetalarupini ।
tapini tapini diksa visnuvidyatmanasrita ॥ 107 ॥

manthara jathara tivra’gnijihva ca bhayapaha ।
pasughni pasupala ca pasuha pasuvahini ॥ 108 ॥

pitamata ca dhira ca pasupasavinasini ।
candraprabha candrarekha candrakantivibhusini ॥ 109 ॥

kunkamankitasarvangi sudhasadgurulocana ।
suklambaradharadevi vinapustakadharini ॥ 110 ॥

airavatapadmadhara svetapadmasanasthita ।
raktambaradharadevi raktapadmavilocana ॥ 111 ॥

dustara tarini tara taruni tararupini ।
sudhadhara ca dharmajna dharmasanghopadesini ॥ 112 ॥

bhagesvari bhagaradhya bhagini bhaganayika ।
bhagabimba bhagaklinna bhagayonirbhagaprada ॥ 113 ॥var bhagayonih bhagaprada
bhagesi bhagarupa ca bhagaguhya bhagavaha ।
bhagodari bhagananda bhagastha bhagasalini ॥ 114 ॥

sarvasanksobhinisaktih sarvavidravini tatha ।
malini madhavi madhvi madhurupa mahotkata ॥ 115 ॥

bherunda candrika jyotsna visvacaksustamo’paha ।var visvacaksustamopaha
suprasanna mahaduti yamaduti bhayankari ॥ 116 ॥

unmadini maharupa divyarupa surarcita ।
caitanyarupini nitya klinna kamamadoddhata ॥ 117 ॥

madiranandakaivalya madiraksi madalasa । var madiraksi 800
siddhesvari siddhavidya siddhadya siddhasambhava ॥ 118 ॥

siddharddhih siddhamata ca siddhahsarvarthasiddhida ।
manomayi gunatita paranjyotihsvarupini ॥ 119 ॥

paresi paragapara parasiddhih paragatih ।
vimala mohini adya madhupanaparayana ॥ 120 ॥

vedavedangajanani sarvasastravisarada ।
sarvadevamayividya sarvasastramayi tatha ॥ 121 ॥

sarvajnanamayidevi sarvadharmamayisvari ।
sarvayajnamayi yajna sarvamantradhikarini ॥ 122 ॥

sarvasampatapratisthatri sarvavidravini para ।
sarvasanksobhinidevi sarvamangalakarini ॥ 123 ॥

trailokyakarsini devi sarvahladanakarini ।
sarvasammohinidevi sarvastambhanakarini ॥ 124 ॥

trailokyajrmbhini devi tatha sarvavasankari ।
trailokyaranjanidevi sarvasampattidayini ॥ 125 ॥

sarvamantramayidevi sarvadvandvaksayankari ।
sarvasiddhipradadevi sarvasampatpradayini ॥ 126 ॥

sarvapriyankaridevi sarvamangalakarini ।
sarvakamapradadevi sarvaduhkhavimocini ॥ 127 ॥

sarvamrtyuprasamani sarvavighnavinasini ।
sarvangasundarimata sarvasaubhagyadayini ॥ 128 ॥

sarvajna sarvasaktisca sarvaisvaryaphalaprada ।
sarvajnanamayidevi sarvavyadhivinasini ॥ 129 ॥

sarvadharasvarupa ca sarvapapahara tatha ।
sarvanandamayidevi sarvecchaya:svarupini ॥ 130 ॥

sarvalaksmimayividya sarvepsitaphalaprada ।
sarvaristaprasamani paramanandadayini ॥ 131 ॥

trikonanilaya tristha trimata tritanusthita।
triveni tripatha gunya trimurtih tripuresvari ॥ 132 ॥

tridhamni tridasadhyaksa trivittripuravasini ।
trayividya ca trisira trailokya ca tripuskara ॥ 133 ॥

trikotarastha trividha tripura tripuratmika ।
tripurasri trijanani tripuratripurasundari ॥ 134 ॥

mahamaya mahamedha mahacaksuh mahoksaja ।
mahavedha parasaktih paraprajna parampara ॥ 135 ॥

mahalaksya mahabhaksya mahakaksya’kalesvari । var mahakaksya’kalesvari 900 901
kalesvari kalananda kalesi kalasundari ॥ 136 ॥

kalasa kalasesi ca kumbhamudra krsodari ।varkrsodari
kumbhapa kumbhamadhyesi kumbhanandapradayini ॥ 137 ॥

kumbhajanandanatha va kumbhajanandavarddhini ।
kumbhajanandasantosa kumbhajatarpinimuda ॥ 138 ॥

vrttih vrttisvari’mogha visvavrttyantatarpini।
visvasanti visalaksi minaksi minavarnada ॥ 139 ॥

visvaksi durdhara dhuma indraksi visnusevita ।
virancisevita visva isana isavandita ॥ 140 ॥

mahasobha mahalobha mahamoha mahesvari ।
mahabhima mahakrodha manmatha madanesvari ॥ 141 ॥

mahanala mahakrodha visvasamharatandava । repeated mahakrodha
sarvasamharavarnesi sarvapalanatatpara ॥ 142 ॥

sarvadih srstikartri ca sivadya sambhusvamini ।
mahanandesvari mrtyurmahaspandesvari sudha ॥ 143 ॥var mrtyuh mahaspandesvari
parnaparna paravarna’parnesi parnamanasa ।
varahi tundada tunda ganesi gananayika ॥ 144 ॥

vatuka vatukesi ca kraucadaranajanmada ।
ka e i la mahamaya ha sa ka ha la mayaya ॥ 145 ॥

divayanama sadakama syama rama rama rasa ।
sa ka la hrim tatsvarupa ca।srim hrim namadi rupini ॥ 146 ॥

kalajna kalahamurtih sarvasaubhagyada muda ।
urva urvesvari kharva kharvaparva khagesvari ॥ 147 ॥

garuda garudimata garudesvarapujita ।
antariksantarapada prajna prajnanada para ॥ 148 ॥

vijnana visvavijnana antaraksa visarada ।
antarjnanamayi saumya moksanandavivarddhini ॥ 149 ॥

sivasaktimayisaktih ekanandapravartini ।
srimata sriparavidya siddhasri siddhasagara ।
siddhalaksmi siddhavidya siddha siddhesvari sudha ॥ 150 ॥ var sudha 1009

॥ phalasrutih ॥

idam tripurasundaryah stotranamasahasrakam ।
guhyadguhyataram putra! tava prityai prakirtitam ॥ 1 ॥

gopaniyam prayatnena pathaniyam prayatnatah ।
natah parataram punyam natahparataram tapah ॥ 2 ॥

natah parataram stotram natah parataram gatih ।
stotram sahasranamakhyam mama vaktradvinirgatam ॥ 3 ॥

yah pathetprayato bhaktya srnuyadva samahitah ।
moksarthim labhate moksam svargarthi svargamapnuyat ॥ 4 ॥

kamamsca prapnuyatakami dhanarthi ca labheddhanam ।
vidyarthi labhate vidyam yaso’rthi labhate yasah ॥ 5 ॥

kanyarthi labhate kanyam sutarthi labhate sutam ।
gurvini janayetputram kanya vindati satpatim ॥ 6 ॥

murkho’pi labhate sastram hino’pi labhate gatim ।
sankrantyam varkamavasyam astamyam ca visesatah ॥ 7 ॥

paurnamasyam caturdasyam navamyam bhaumavasare ।
pathedva pathayedvapi srnuyadva samahitah ॥ 8 ॥var srnuyad va samahitah
sa mukto sarvapapebhyah kamesvarasamo bhavet ।
laksmivan dharmavamscaiva vallabhassarvayositam ॥ 9 ॥

tasya vasyam bhavedasu trailokyam sacaracaram ।
rudram drstava yatha deva visnum drstva ca danavah ॥ 10 ॥vardrsta
yathahirgarudam drstva simha drstva yatha gajah ।
kitavatprapalayante tasya vaktravalokanat ॥ 11 ॥

agnicaurabhayam tasya kadacinnaiva sambhavet ।
pataka vividhah santirmeruparvatasannibhah ॥ 12 ॥

yasmattacchrnuyadvighnamstrnam vahnihutam yatha ।
ekada pathanadeva sarvapapaksayo bhavet ॥ 13 ॥

dasadha pathanadeva vaca siddhah prajayate ।
satadha pathanadvapi khecaro jayate narah ॥ 14 ॥

sahasradasasankhyatam yah pathedbhaktimanasah ।
mata’sya jagatam dhatri pratyaksa bhavati dhruvam ॥ 15 ॥

laksapurne yatha putra! stotrarajam pathetsudhih ।
bhavapasavinirmukto mama tulyo na samsayah ॥ 16 ॥

sarvatirthesu yatpunyam sakrjjaptva labhennarah ।
sarvavedesu yatproktam tatphalam parikirtitam ॥ 17 ॥
bhutva ca balavana putra dhanavansarvasampadah ।
dehante paramam sthanam yatsurairapi durlabham ॥ 18 ॥

sa yasyati na sandehah stavarajasya kirttanat ॥ 19 ॥

॥ iti srivamakesvaratantre sodasyah sahasranamastotram sampurnam ॥

Also Read 1000 Names of Sri Shodashi:

1000 Names of Sri Shodashi | Sahasranama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Shodashi | Sahasranama Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top