Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Sita | Sahasranama Stotram Lyrics in Hindi

Chapter 25 of Adbhutaramayana contains Sita Sahasranama by Shrirama. The gist of the episode is – A group of Maharshis visited Shrirama, after His return to Ayodhya from Lanka after killing the 10-headed Ravana, and congratulated Him. They praised Him for killing the most dreadful Ravana. On hearing this, Sita, sitting beside Shrirama, smiled mockingly. The sages were surprised at this and asked Her to explain the reason for Her behavior. She said that killing the 10-headed Ravana is not that praiseworthy, and that Shrirama’s real praise can only be made if he can kill the 1000-headed Ravana – brother of the 10-headed Ravana. As the story goes, before the marriage of Sita, a Brahmin had come to her father’s palace for Chaturmasya. Very satisfied with Sita’s service, the Brahmin used to tell Her several stories. One of the stories was about this 1000-headed Ravana of Pushkara Dwipa, who had conquered all the gods and others in the three worlds. Hearing the story, Shrirama decided to kill the 1000-headed Ravana and started with all his brothers and friends like Sugriva, Hanuman, Vibhishana, etc with their armies. Ravana was so
powerful that with his arrows, he drove out the entire army including the four brothers, Sugriva, Hanuman, Vibhishana and others, all of whom returned and reached their own homes in no time. There remained only Shrirama and Sita in the Pushpaka Vimana, with gods, sages, etc. in the sky, witnessing the war below. After heavy fighting, Shrirama fell down wounded in the Pushpaka Vimana while Ravana was laughing aloud on his success. Sita then got down from the Vimana and immediately changed as Ugramurti Kali and killed Ravana and his entire army. When Shrirama was roused, he saw Kali and her troupe dancing and playing with the head of Ravana. Seeing all these, Shrirama became fearful and started praising Sita with 1008 names.

Shri Sitasahasranamastotram from Adbhutaramayana Lyrics in Hindi:

॥ श्रीसीतासहस्रनामस्तोत्रम् ॥
वाल्मीकिविरचिते अद्भुतरामायणे पञ्चविंशति सर्गान्तर्गतं
श्रीरामकृतं सीतासहस्रनामस्तोत्रम् ।

ब्रह्मणो वचनं श्रुत्वा रामः कमललोचनः ।
प्रोन्मील्य शनकैरक्षी वेपमानो महाभुजः ॥ १ ॥

प्रणम्य शिरसा भूमौ तेजसा चापि विह्वलः ।
भीतः कृताञ्जलिपुटः प्रोवाच परमेश्वरीम् ॥ २ ॥

का त्वं देवि विशालाक्षि शशाङ्कावयवाङ्किते ।
न जाने त्वां महादेवि यथावद्ब्रूहि पृच्छते ॥ ३ ॥

रामस्य वचनं श्रुत्वा ततः सा परमेश्वरी ।
व्याजहार रघुव्याघ्रं योगिनामभयप्रदा ॥ ४ ॥

मां विद्धि परमां शक्तिं महेश्वरसमाश्रयाम् ।
अनन्यामव्ययामेकां यां पश्यन्ति मुमुक्षवः ॥ ५ ॥

अहं वै सर्वभावानामात्मा सर्वान्तरा शिवा ।
शाश्वती सर्वविज्ञाना सर्वमूर्तिप्रवर्तिका ॥ ६ ॥

अनन्तानन्तमहिमा संसारार्णवतारिणी ।
दिव्यं ददामि ते चक्षुः पश्य मे पदमैश्वरम् ॥ ७ ॥

इत्युक्त्वा विररामैषा रामोऽपश्यच्च तत्पदम् ।
कोटिसूर्यप्रतीकाशं विश्वक्तेजोनिराकुलम् ॥ ८ ॥

ज्वालावलीसहस्राढ्यं कालानलशतोपमम् ।
दंष्ट्राकरालं दुर्धर्षं जटामण्डलमण्डितम् ॥ ९ ॥

त्रिशूलवरहस्तं च घोररूपं भयावहम् ।
प्रशाम्यत्सौम्यवदनमनन्तैश्वर्यसंयुतम् ॥ १० ॥

चन्द्रावयवलक्ष्माढ्यं चन्द्रकोटिसमप्रभम् ।
किरीटिनं गदाहस्तं नूपुरैरुपशोभितम् ॥ ११ ॥

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् ।
शङ्खचक्रकरं काम्यं त्रिनेत्रं कृत्तिवाससम् ॥ १२ ॥

अन्तःस्थं चाण्डबाह्यस्थं बाह्याभ्यन्तरतःपरम् ।
सर्वशक्तिमयं शान्तं सर्वाकारं सनातनम् ॥ १३ ॥

ब्रह्मेन्द्रोपेन्द्रयोगीन्द्रैरीड्यमानपदाम्बुजम् ।
सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ॥ १४ ॥

सर्वमावृत्य तिष्ठन्तं ददर्श पदमैश्वरम् ।
दृष्ट्वा च तादृशं रूपं दिव्यं माहेश्वरं पदम् ॥ १५ ॥

तथैव च समाविष्टः स रामो हृतमानसः ।
आत्मन्याधाय चात्मानमोङ्कारं समनुस्मरन् ॥ १६ ॥

नाम्नामष्टसहस्रेण तुष्टाव परमेश्वरीम् ।

ॐ सीतोमा परमा शक्तिरनन्ता निष्कलामला ॥ १७ ॥

शान्ता माहेश्वरी चैव शाश्वती १० परमाक्षरा ।
अचिन्त्या केवलानन्ता शिवात्मा परमात्मिका ॥ १८ ॥

अनादिरव्यया शुद्धा देवात्मा २० सर्वगोचरा ।
एकानेकविभागस्था मायातीता सुनिर्मला ॥ १९ ॥

महामाहेश्वरी शक्ता महादेवी निरञ्जना ।
काष्ठा ३० सर्वान्तरस्था च चिच्छक्तिरतिलालसा ॥ २० ॥

जानकी मिथिलानन्दा राक्षसान्तविधायिनी ।
रावणान्तरकरी रम्या रामवक्षःस्थलालया ॥ २१ ॥

उमा सर्वात्मिका ४० विद्या ज्योतिरूपायुताक्षरा ।
शान्तिः प्रतिष्ठा सर्वेषां निवृत्तिरमृतप्रदा ॥ २२ ॥

व्योममूर्तिर्व्योममयी व्योमधाराऽच्युता ५१ लता ।
अनादिनिधना योषा कारणात्मा कलाकुला ॥ २३ ॥

नन्दप्रथमजा नाभिरमृतस्यान्तसंश्रया ।
प्राणेश्वरप्रिया ६० मातामही महिषवाहना ॥ २४ ॥

प्राणेश्वरी प्राणरूपा प्रधानपुरुषेश्वरी ।
सर्वशक्तिः कला काष्ठा ज्योत्स्नेन्दोर्महिमाऽऽस्पदा ॥ २५ ॥ ७२
सर्वकार्यनियन्त्री च सर्वभूतेश्वरेश्वरी ।
अनादिरव्यक्तगुणा महानन्दा सनातनी ॥ २६ ॥

आकाशयोनिर्योगस्था सर्वयोगेश्वरेश्वरी ८० ।
शवासना चितान्तःस्था महेशी वृषवाहना ॥ २७ ॥

बालिका तरुणी वृद्धा वृद्धमाता जरातुरा ।
महामाया ६० सुदुष्पूरा मूलप्रकृतिरीश्वरी ॥ २८ ॥

संसारयोनिः सकला सर्वशक्तिसमुद्भवा ।
संसारसारा दुर्वारा दुर्निरीक्ष्या दुरासदा १०० ॥ २९ ॥

प्राणशक्तिः प्राणविद्या योगिनी परमा कला ।
महाविभूतिर्दुर्धर्षा मूलप्रकृतिसम्भवा ॥ ३० ॥

अनाद्यनन्तविभवा परात्मा पुरुषो बली ११० ।
सर्गस्थित्यन्तकरणी सुदुर्वाच्या दुरत्यया ॥ ३१ ॥

शब्दयोनिश्शब्दमयी नादाख्या नादविग्रहा ।
प्रधानपुरुषातीता प्रधानपुरुषात्मिका ॥ ३२ ॥

पुराणी १२० चिन्मयी पुंसामादिः पुरुषरूपिणी ।
भूतान्तरात्मा कूटस्था महापुरुषसंज्ञिता ॥ ३३ ॥

जन्ममृत्युजरातीता सर्वशक्तिसमन्विता ।
व्यापिनी चानवच्छिन्ना १३० प्रधाना सुप्रवेशिनी ॥ ३४ ॥

क्षेत्रज्ञा शक्तिरव्यक्तलक्षणा मलवर्जिता ।
अनादिमायासम्भिन्ना त्रितत्त्वा प्रकृतिर्गुणः १४० ॥ ३५ ॥

महामाया समुत्पन्ना तामसी पौरुषं ध्रुवा ।
व्यक्ताव्यक्तात्मिका कृष्णा रक्तशुक्लाप्रसूतिका ॥ ३६ ॥

स्वकार्या १५० कार्यजननी ब्रह्मास्या ब्रह्मसंश्रया ।
व्यक्ता प्रथमजा ब्राह्मी महती ज्ञानरूपिणी ॥ ३७ ॥

वैराग्यैश्वर्यधर्मात्मा ब्रह्ममूर्तिर्हृदिस्थिता । १६१
जयदा जित्वरी जैत्री जयश्रीर्जयशालिनी ॥ ३८ ॥

सुखदा शुभदा सत्या शुभा १७० सङ्क्षोभकारिणी ।
अपां योनिः स्वयम्भूतिर्मानसी तत्त्वसम्भवा ॥ ३९ ॥

ईश्वराणी च सर्वाणी शङ्करार्द्धशरीरिणी ।
भवानी चैव रुद्राणी १८० महालक्ष्मीरथाम्बिका ॥ ४० ॥

माहेश्वरी समुत्पन्ना भुक्तिमुक्तिफलप्रदा ।
सर्वेश्वरी सर्ववर्णा नित्या मुदितमानसा ॥ ४१ ॥

ब्रह्मेन्द्रोपेन्द्रनमिता शङ्करेच्छानुवर्तिनी १९० ।
ईश्वरार्द्धासनगता रघूत्तमपतिव्रता ॥ ४२ ॥

सकृद्विभाविता सर्वा समुद्रपरिशोषिणी ।
पार्वती हिमवत्पुत्री परमानन्ददायिनी ॥ ४३ ॥

गुणाढ्या योगदा २०० योग्या ज्ञानमूर्तिर्विकासिनी ।
सावित्री कमला लक्ष्मी श्रीरनन्तोरसि स्थिता ॥ ४४ ॥

सरोजनिलया शुभ्रा योगनिद्रा २१० सुदर्शना ।
सरस्वती सर्वविद्या जगज्ज्येष्ठा सुमङ्गला ॥ ४५ ॥

वासवी वरदा वाच्या कीर्तिः सर्वार्थसाधिका २२० ।
वागीश्वरी सर्वविद्या महाविद्या सुशोभना ॥ ४६ ॥

गुह्यविद्याऽऽत्मविद्या च सर्वविद्याऽऽत्मभाविता ।
स्वाहा विश्वम्भरी २३० सिद्धिः स्वधा मेधा धृतिः श्रुतिः ॥ ४७ ॥

नाभिः सुनाभिः सुकृतिर्माधवी नरवाहिनी २४० ।
पूजा विभावरी सौम्या भगिनी भोगदायिनी ॥ ४८ ॥

शोभा वंशकरी लीला मानिनी परमेष्ठिनी २५० ।
त्रैलोक्यसुन्दरी रम्या सुन्दरी कामचारिणी ॥ ४९ ॥

महानुभावमध्यस्था महामहिषमर्दिनी ।
पद्ममाला पापहरा विचित्रमुकुटानना ॥ ५० ॥

कान्ता २६० चित्राम्बरधरा दिव्याभरणभूषिता ।
हंसाख्या व्योमनिलया जगत्सृष्टिविवर्द्धिनी ॥ ५१ ॥

निर्यन्त्रा मन्त्रवाहस्था नन्दिनी भद्रकालिका ।
आदित्यवर्णा २७० कौमारी मयूरवरवाहिनी ॥ ५२ ॥

वृषासनगता गौरी महाकाली सुरार्चिता ।
अदितिर्नियता रौद्री पद्मगर्भा २८० विवाहना ॥ ५३ ॥

विरूपाक्षी लेलिहाना महासुरविनाशिनी ।
महाफलानवद्याङ्गी कामपूरा विभावरी ॥ ५४ ॥

कौशिकी कर्षिणी रात्रिस्त्रिदशार्त्तिविनाशनी ॥ ५५ ॥

विरूपा च सरूपा च भीमा मोक्षप्रदायिनी ।
भक्तार्त्तिनाशिनी भव्या ३०० भवभावविनाशिनी ॥ ५६ ॥

निर्गुणा नित्यविभवा निःसारा निरपत्रपा ।
यशस्विनी सामगीतिर्भावाङ्गनिलयालया ॥ ५७ ॥

दीक्षा ३१० विद्याधरी दीप्ता महेन्द्रविनिपातिनी ।
सर्वातिशायिनी विद्या सर्वशक्तिप्रदायिनी ॥ ५८ ॥

सर्वेश्वरप्रिया तार्क्षी समुद्रान्तरवासिनी ।
अकलङ्का निराधारा ३२० नित्यसिद्धा निरामया ॥ ५९ ॥

कामधेनुर्वेदगर्भा धीमती मोहनाशिनी ।
निःसङ्कल्पा निरातङ्का विनया विनयप्रदा ३२० ॥ ६० ॥

ज्वालामालासहस्राढ्या देवदेवी मनोन्मनी ।
उर्वी गुर्वी गुरुः श्रेष्ठा सगुणा षड्गुणात्मिका ॥ ६१ ॥

महाभगवती ३४० भव्या वसुदेवसमुद्भवा ।
महेन्द्रोपेन्द्रभगिनी भक्तिगम्यपरायणा ॥ ६२ ॥

ज्ञानज्ञेया जरातीता वेदान्तविषया गतिः ।
दक्षिणा ३५० दहना बाह्या सर्वभूतनमस्कृता ॥ ६३ ॥

योगमाया विभावज्ञा महामोहा महीयसी ।
सत्या सर्वसमुद्भूतिर्ब्रह्मवृक्षाश्रया ३६० मतिः ॥ ६४ ॥

बीजाङ्कुरसमुद्भूतिर्महाशक्तिर्महामतिः ।
ख्यातिः प्रतिज्ञा चित्संविन्महायोगेन्द्रशायिनी ॥ ६५ ॥

विकृतिः ३७० शङ्करी शास्त्री गन्धर्वा यक्षसेविता ।
वैश्वानरी महाशाला देवसेना गुहप्रिया ॥ ६६ ॥

महारात्री शिवानन्दा शची ३८० दुःस्वप्ननाशिनी ।
पूज्यापूज्या जगद्धात्री दुर्विज्ञेयस्वरूपिणी ॥ ६७ ॥

गुहाम्बिका गुहोत्पत्तिर्महापीठा मरुत्सुता ।
हव्यवाहान्तरा ३६० गार्गी हव्यवाहसमुद्भवा ॥ ६८ ॥

जगद्योनिर्जगन्माता जगन्मृत्युर्जरातिगा ।
बुद्धिर्माता बुद्धिमती पुरुषान्तरवासिनी ४०० ॥ ६९ ॥

तपस्विनी समाधिस्था त्रिनेत्रा दिविसंस्थिता ।
सर्वेन्द्रियमनोमाता सर्वभूतहृदिस्थिता ॥ ७० ॥

ब्रह्माणी बृहती ४१० ब्राह्मी ब्रह्मभूता भयावनी ॥ ७१ ॥

हिरण्यमयी महारात्रिः संसारपरिवर्तिका ।
सुमालिनी सुरूपा च तारिणी भाविनी ४२० प्रभा ॥ ७२ ॥

उन्मीलनी सर्वसहा सर्वप्रत्ययसाक्षिणी ।
तपिनी तापिनी विश्वा भोगदा धारिणी धरा ४३० ॥ ७३ ॥

सुसौम्या चन्द्रवदना ताण्डवासक्तमानसा ।
सत्त्वशुद्धिकरी शुद्धिर्मलत्रयविनाशिनी ॥ ७४ ॥

जगत्प्रिया जगन्मूर्तिस्त्रिमूर्तिरमृताश्रया ४४० ।
निराश्रया निराहारा निरङ्कुशरणोद्भभवा ॥ ७५ ॥

चक्रहस्ता विचित्राङ्गी स्रग्विणी पद्मधारिणी ।
परापरविधानज्ञा महापुरुषपूर्वजा ॥ ७६ ॥

विद्येश्वरप्रियाऽविद्या विदुज्जिह्वा जितश्रमा । ४५३
विद्यामयी सहस्राक्षी सहस्रश्रवणात्मजा ॥ ७७ ॥

ज्वालिनी ४६० सद्मना व्याप्ता तैजसी पद्मरोधिका ॥ ७८ ॥

महादेवाश्रया मान्या महादेवमनोरमा ॥

व्योमलक्ष्मीश्च सिंहस्था चेकितान्यमितप्रभा ४७० ॥ ७९ ॥

विश्वेश्वरी विमानस्था विशोका शोकनाशिनी ।
अनाहता कुण्डलिनी नलिनी पद्मवासिनी ॥ ८० ॥

शतानन्दा सतां कीर्तिः ४८० सर्वभूताशयस्थिता ।
वाग्देवता ब्रह्मकला कलातीता कलावती ॥ ८१ ॥

ब्रह्मर्षिर्ब्रह्महृदया ब्रहाविष्णुशिवप्रिया ।
व्योमशक्तिः क्रियाशक्तिर्जनशक्तिः परागतिः ॥ ८२ ॥ ४९२
क्षोभिका रौद्रिका भेद्या भेदाभेदविवर्जिता ।
अभिन्ना भिन्नसंस्थाना वंशिनी वंशहारिणी ५०० ॥ ८३ ॥

गुह्यशक्तिर्गुणातीता सर्वदा सर्वतोमुखी ।
भगिनी भगवत्पत्नीं सकला कालकारिणी ॥ ८४ ॥

सर्ववित्सर्वतोभद्रा ५१० गुह्यातीता गुहाबलिः ।
प्रक्रिया योगमाता च गन्धा विश्वेश्वरेश्वरी ॥ ८५ ॥

कपिला कपिलाकान्ता कनकाभा कलान्तरा ५२० ।
पुण्या पुष्करिणी भोक्त्री पुरन्दरपुरःसरा ॥ ८६ ॥

पोषणी परमैश्वर्यभूतिदा भूतिभूषणा ॥

पञ्चब्रह्मसमुत्पत्तिः परमात्मात्ऽऽमविग्रहा ॥ ८७ ॥

नर्मोदया ५३० भानुमती योगिज्ञेया मनोजवा ।
बीजरूपा रजोरूपा वशिनी योगरूपिणी ॥ ८८ ॥

सुमन्त्रा मन्त्रिणी पूर्णा ५४० ह्लादिनी क्लेशनाशिनी ।
मनोहरिर्मनोरक्षी तापसी वेदरूपिणी ॥ ८९ ॥

वेदशक्तिर्वेदमाता वेदविद्याप्रकाशिनी ।
योगेश्वरेश्वरी ५५० माला महाशक्तिर्मनोमयी ॥ ९० ॥

विश्वावस्था वीरमुक्तिर्विद्युन्माला विहायसी ।
पीवरी सुरभी वन्द्या ५६० नन्दिनी नन्दवल्लभा ॥ ९१ ॥

भारती परमानन्दा परापरविभेदिका ।
सर्वप्रहरणोपेता काम्या कामेश्वरेश्वरी ॥ ९२ ॥

अचिन्त्याचिन्त्यमहिमा ५७० दुर्लेखा कनकप्रभा ।
कूष्माण्डी धनरत्नाढ्या सुगन्धा गन्धदायिनी ॥ ९३ ॥

त्रिविक्रमपदोद्भूता धनुष्पाणिः शिरोहया ।
सुदुर्लभा ५८० धनाध्यक्षा धन्या पिङ्गललोचना ॥ ९४ ॥

भ्रान्तिः प्रभावती दीप्तिः पङ्कजायतलोचना ।
आद्या हृत्कमलोद्भूता परामाता ५६० रणप्रिया ॥ ९५ ॥

सत्क्रिया गिरिजा नित्यशुद्धा पुष्पनिरन्तरा ।
दुर्गा कात्यायनी चण्डी चर्चिका शान्तविग्रहा ६०० ॥ ९६ ॥

हिरण्यवर्णा रजनी जगन्मन्त्रप्रवर्तिका ।
मन्दराद्रिनिवासा च शारदा स्वर्णमालिनी ॥ ९७ ॥

रत्नमाला रत्नगर्भा पृथ्वी विश्वप्रमाथिनी ६१० ।
पद्मासना पद्मनिभा नित्यतुष्टामृतोद्भवा ॥ ९८ ॥

धुन्वती दुष्प्रकम्पा च सूर्यमाता दृषद्वती ।
महेन्द्रभगिनी माया ६२० वरेण्या वरदर्पिता ॥ ९९ ॥

कल्याणी कमला रामा पञ्चभूतवरप्रदा ।
वाच्या वरेश्वरी नन्द्या दुर्जया ६३० दुरतिक्रमा ॥ १०० ॥

कालरात्रिर्महावेगा वीरभद्रहितप्रिया ।
भद्रकाली जगन्माता भक्तानां भद्रदायिनी ॥ १०१ ॥

कराला पिङ्गलाकारा नामवेदा ६४० महानदा ।
तपस्विनी यशोदा च यथाध्वपरिवर्तिनी ॥ १०२ ॥

शङ्खिनी पद्मिनी साङ्ख्या साङ्ख्ययोगप्रवर्तिका ।
चैत्री संवत्सरा ६५० रुद्रा जगत्सम्पूरणीन्द्रजा ॥ १०३ ॥

शुम्भारिः खेचरी खस्था कम्बुग्रीवा कलिप्रिया ।
खरध्वजा खरारूढा ६६० परार्ध्या परमालिनी ॥ १०४ ॥

ऐश्वर्यरत्ननिलया विरक्ता गरुडासना ।
जयन्ती हृद्गुहा रम्या सत्त्ववेगा गणाग्रणीः ॥ १०५ ॥

सङ्कल्पसिद्धा ६७० साम्यस्था सर्वविज्ञानदायिनी ।
कलिकल्मषहन्त्री च गुह्योपनिषदुत्तमा ॥ १०६ ॥

नित्यदृष्टिः स्मृतिर्व्याप्तिः पुष्टिस्तुष्टिः ६८० क्रियावती ।
विश्वामरेश्वरेशाना भुक्तिर्मुक्तिः शिवामृता ॥ १०७ ॥

लोहिता सर्वमाता च भीषणा वनमालिनी ६९० ।
अनन्तशयनानाद्या नरनारायणोद्भवा ॥ १०८ ॥

नृसिंही दैत्यमथिनी शङ्खचक्रगदाधरा ।
सङ्कर्षणसमुत्पत्तिरम्बिकोपात्तसंश्रया ॥ १०९ ॥

महाज्वाला महामूर्तिः ७०० सुमूर्तिः सर्वकामधुक् ।
सुप्रभा सुतरां गौरी धर्मकामार्थमोक्षदा ॥ ११० ॥

भ्रूमध्यनिलयाऽपूर्वा प्रधानपुरुषा बली ।
महाविभूतिदा ७१० मध्या सरोजनयनासना ॥ १११ ॥

अष्टादशभुजा नाट्या नीलोत्पलदलप्रभा ।
सर्वशक्ता समारूढा धर्माधर्मानुवर्जिता ॥ ११२ ॥

वैराग्यज्ञाननिरता निरालोका ७२० निरिन्द्रिया ।
विचित्रगहना धीरा शाश्वतस्थानवासिनी ॥ ११३ ॥

स्थानेश्वरी निरानन्दा त्रिशूलवरधारिणी ।
अशेषदेवतामूर्तिदेवता परदेवता ७३० ॥ ११४ ॥

गणात्मिका गिरेः पुत्री निशुम्भविनिपातिनि ।
अवर्णा वर्णरहिता निर्वर्णा बीजसम्भवा ॥ ११५ ॥

अनन्तवर्णानन्यस्था शङ्करी ७४० शान्तमानसा ।
अगोत्रा गोमती गोप्त्री गुह्यरूपा गुणान्तरा ॥ ११६ ॥

गोश्रीर्गव्यप्रिया गौरी गणेश्वरनमस्कृता ।
सत्यमात्रा ७५० सत्यसन्धा त्रिसन्ध्या सन्धिवर्जिता ॥ ११७ ॥

सर्ववादाश्रया साङ्ख्या साङ्ख्ययोगसमुद्भवा ।
असङ्ख्येयाप्रमेयाख्या शून्या शुद्धकुलोद्भवा ७६० ॥ ११८ ॥

बिन्दुनादसमुत्पत्तिः शम्भुवामा शशिप्रभा ।
विसङ्गा भेदरहिता मनोज्ञा मधुसूदनी ॥ ११९ ॥

महाश्रीः श्रीसमुत्पत्ति ७७० स्तमःपारे प्रतिष्ठिता ।
त्रितत्त्वमाता त्रिविधा सुसूक्ष्मपदसंश्रया ॥ १२० ॥

शान्त्यातीता मलातीता निर्विकारा निराश्रया ।
शिवाख्या चित्रनिलया ७८० शिवज्ञानस्वरूपिणी ॥ १२१ ॥

दैत्यदानवनिर्मात्री काश्यपी कालकर्णिका ।
शास्त्रयोनिः क्रियामूर्तिश्चतुर्वर्गप्रदर्शिका ॥ १२२ ॥

नारायणी नवोद्भूता कौमुदी ७६० लिङ्गधारिणी ।
कामुकी ललिता तारा परापरविभूतिदा ॥ १२३ ॥

परान्तजातमहिमा वाडवा वामलोचना ।
सुभद्रा देवकी ८०० सीता वेदवेदाङ्गपारगा ॥ १२४ ॥

मनस्विनी मन्युमाता महामन्युसमुद्भवा ॥

अमृत्युरमृतास्वादा पुरुहूता पुरुप्लुता ॥ १२५ ॥

अशोच्या ८१० भिन्नविषया हिरण्यरजतप्रिया ।
हिरण्या राजती हैमी हेमाभरणभूषिता ॥ १२६ ॥

विभ्राजमाना दुर्ज्ञेया ज्योतिष्टोमफलप्रदा ।
महानिद्रा ८२० समुद्भूतिर्बलीन्द्रा सत्यदेवता ॥ १२७ ॥

दीर्घा ककुद्मिनी विद्या शान्तिदा शान्तिवर्द्धिनी ।
लक्ष्म्यादिशक्तिजननी शक्तिचक्रप्रवर्तिका ॥ १२८ ॥

त्रिशक्तिजननी ८३० जन्या षडूर्मिपरिवर्जिता ।
स्वाहा च कर्मकरणी युगान्तदलनात्मिका ॥ १२९ ॥

सङ्कर्षणा जगद्धात्री कामयोनिः किरीटिनी ।
ऐन्द्री ८४० त्रैलोक्यनमिता वैष्णवी परमेश्वरी ॥ १३० ॥

प्रद्युम्नदयिता दान्ता युग्मदृष्टिस्त्रिलोचना ।
महोत्कटा हंसगतिः प्रचण्डा ८५० चण्डविक्रमा ॥ १३१ ॥

वृषावेशा वियन्मात्रा विन्ध्यपर्वतवासिनी ।
हिमवन्मेरुनिलया कैलासगिरिवासिनी ॥ १३२ ॥

चाणूरहन्त्री तनया नीतिज्ञा कामरूपिणी ८६० ।
वेदविद्या व्रतरता धर्मशीलानिलाशना ॥ १३३ ॥

अयोध्यानिलया वीरा महाकालसमुद्भवा ।
विद्याधरक्रिया सिद्धा विद्याधरनिराकृतिः ॥ १३४ ॥

आप्यायन्ती ८७० वहन्ती च पावनी पोषणी खिला ।
मातृका मन्मथोद्भूता वारिजा वाहनप्रिया ॥ १३५ ॥

करीषिणी स्वधा वाणी ८८० वीणावादनतत्परा ।
सेविता सेविका सेवा सिनीवाली गरुत्मती ॥ १३६ ॥

अरुन्धती हिरण्याक्षी मणिदा श्रीवसुप्रदा ८९० ।
वसुमती वसोर्धारा वसुन्धरासमुद्भवा ॥ १३७ ॥

वरारोहा वरार्हा च वपुःसङ्गसमुद्भवा ।
श्रीफली श्रीमती श्रीशा श्रीनिवासा ९०० हरिप्रिया ॥ १३८ ॥

श्रीधरी श्रीकरी कम्पा श्रीधरा ईशवीरणी ।
अनन्तदृष्टिरक्षुद्रा धात्रीशा धनदप्रिया ९१० ॥ १३९ ॥

निहन्त्री दैत्यसिंहानां सिंहिका सिंहवाहिनी ।
सुसेना चन्द्रनिलया सुकीर्तिश्छिन्नसंशया ॥ १४० ॥

बलज्ञा बलदा वामा ९२० लेलिहानामृताश्रवा ।
नित्योदिता स्वयञ्ज्योतिरुत्सुकामृतजीविनी ॥ १४१ ॥

वज्रदंष्ट्रा वज्रजिह्वा वैदेही वज्रविग्रहा ९३० ।
मङ्गल्या मङ्गला माला मलिना मलहारिणी ॥ १४२ ॥

गान्धर्वी गारुडी चान्द्री कम्बलाश्वतरप्रिया ।
सौदामिनी ९४० जनानन्दा भ्रुकुटीकुटिलानना ॥ १४३ ॥

कर्णिकारकरा कक्षा कंसप्राणापहारिणी ।
युगन्धरा युगावर्त्ता त्रिसन्ध्याहर्षवर्धिनी ॥ १४४ ॥

प्रत्यक्षदेवता ९५० दिव्या दिव्यगन्धा दिवापरा ।
शक्रासनगता शाक्री साध्वी नारी शवासना ॥ १४५ ॥

इष्टा विशिष्टा ९६० शिष्टेष्टा शिष्टाशिष्टप्रपूजिता ।
शतरूपा शतावर्त्ता विनीता सुरभिः सुरा ॥ १४६ ॥

सुरेन्द्रमाता सुद्युम्ना ९७० सुषुम्ना सूर्यसंस्थिता ।
समीक्षा सत्प्रतिष्ठा च निर्वृत्तिर्ज्ञानपारगा ॥ १४७ ॥

धर्मशास्त्रार्थकुशला धर्मज्ञा धर्मवाहना ।
धर्माधर्मविनिर्मात्री ९८० धार्मिकाणां शिवप्रदा ॥ १४८ ॥

धर्मशक्तिर्धर्ममयी विधर्मा विश्वधर्मिणी ।
धर्मान्तरा धर्ममध्या धर्मपूर्वी धनप्रिया ॥ १४९ ॥

धर्मोपदेशा ९९० धर्मात्मा धर्मलभ्या धराधरा ।
कपाली शाकलामूर्तिः कलाकलितविग्रहा ॥ १५० ॥

धर्मशक्तिविनिर्मुक्ता सर्वशक्त्याश्रया तथा ।
सर्वा सर्वेश्वरी १००० सूक्ष्मा सुसूक्ष्मज्ञानरूपिणी ॥ १५१ ॥

प्रधानपुरुषेशाना महापुरुषसाक्षिणी ।
सदाशिवा वियन्मूर्तिर्देवमूर्तिरमूर्तिका १००८ ॥ १५२ ॥

एवं नान्मां सहस्रेण तुष्टाव रघुनन्दनः ।
कृताञ्जलिपुटो भूत्वा सीतां हृष्टतनूरुहाम् ॥ १५३ ॥

भारद्वाज महाभाग यश्चैतस्तोत्रमद्भुतम् ।
श‍ृणुयाद्वा पठेद्वापि स याति परमं पदम् ॥ १५४ ॥

ब्रह्मक्षत्रियविड्योनिर्ब्रह्म प्राप्नोति शाश्वतम् ।
शूद्रः सद्गतिमाप्नोति धनधान्यविभूतयः ॥ १५४ ॥

भवन्ति स्तोत्रमहात्म्यादेतत्स्वस्त्ययनं महत् ।
मारीभये राजभये तथा चोराग्निजे भये ॥ १५६ ॥

व्याधीनां प्रभवे घोरे शत्रूत्थाने च सङ्कटे ।
अनावृष्टिभये विप्र सर्वशान्तिकरं परम् ॥ १५७ ॥

यद्यदिष्टतमं यस्य तत्सर्वं स्तोत्रतो भवेत् ।
यत्रैतत्पठ्यते सम्यक् सीतानामसहस्रकम् ॥ १५८ ॥

रामेण सहिता देवी तत्र तिष्ठत्यसंशयम् ।
महापापातिपापानि विलयं यान्ति सुव्रत ॥ १५९ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अद्भुतोत्तरकाण्डे
सीतासहस्रनामस्तोत्रकथनं नाम पञ्चविंशतितमः सर्गः ॥ २५ ॥

Also Read 1000 Names of Sri Sita:

1000 Names of Sri Sita | Sahasranama Stotram Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Sita | Sahasranama Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top