Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Subrahmanya Swamy Stotram Lyrics in Hindi

Sri Subramanya Sahasranamavali in Hindi:

॥ श्रीसुब्रह्मण्यसहस्रनामावली ॥

ध्यानम् –
ध्यायेत्षण्मुखमिन्दुकोटिसदृशं रत्नप्रभाशोभितम् ।
बालार्कद्युतिषट्किरीटविलसत्केयूरहारान्वितम् ॥ १ ॥

कर्णालम्बितकुण्डलप्रविलसद्गण्डस्थलाशोभितम् ।
काञ्चीकङ्कणकिङ्किणीरवयुतं श‍ृङ्गारसारोदयम् ॥ २ ॥

ध्यायेदीप्सितसिद्धिदं शिवसुतं श्रीद्वादशाक्षं गुहम् ।
खेटं कुक्कुटमङ्कुशं च वरदं पाशं धनुश्चक्रकम् ॥ ३ ॥

वज्रं शक्तिमसिं च शूलमभयं दोर्भिर्धृतं षण्मुखम् ।
देवं चित्रमयूरवाहनगतं चित्राम्बरालङ्कृतम् ॥ ४ ॥

॥ अथ सुब्रह्मण्यसहस्रनामावलिः ॥

ॐ अचिन्त्यशक्तये नमः ।
ॐ अनघाय नमः ।
ॐ अक्षोभ्याय नमः ।
ॐ अपराजिताय नमः ।
ॐ अनाथवत्सलाय नमः ।
ॐ अमोघाय नमः ।
ॐ अशोकाय नमः ।
ॐ अजराय नमः ।
ॐ अभयाय नमः ।
ॐ अत्युदाराय नमः । १० ।

ॐ अघहराय नमः ।
ॐ अग्रगण्याय नमः ।
ॐ अद्रिजासुताय नमः ।
ॐ अनन्तमहिम्ने नमः ।
ॐ अपाराय नमः ।
ॐ अनन्तसौख्यप्रदाय नमः ।
ॐ अव्ययाय नमः ।
ॐ अनन्तमोक्षदाय नमः ।
ॐ अनादये नमः ।
ॐ अप्रमेयाय नमः । २० ।

ॐ अक्षराय नमः ।
ॐ अच्युताय नमः ।
ॐ अकल्मषाय नमः ।
ॐ अभिरामाय नमः ।
ॐ अग्रधुर्याय नमः ।
ॐ अमितविक्रमाय नमः ।
ॐ अनाथनाथाय नमः ।
ॐ अमलाय नमः ।
ॐ अप्रमत्ताय नमः ।
ॐ अमरप्रभवे नमः । ३० ।

ॐ अरिन्दमाय नमः ।
ॐ अखिलाधाराय नमः ।
ॐ अणिमादिगुणाय नमः ।
ॐ अग्रण्ये नमः ।
ॐ अचञ्चलाय नमः ।
ॐ अमरस्तुत्याय नमः ।
ॐ अकलङ्काय नमः ।
ॐ अमिताशनाय नमः ।
ॐ अग्निभुवे नमः ।
ॐ अनवद्याङ्गाय नमः । ४० ।

ॐ अद्भुताय नमः ।
ॐ अभीष्टदायकाय नमः ।
ॐ अतीन्द्रियाय नमः ।
ॐ अप्रमेयात्मने नमः ।
ॐ अदृश्याय नमः ।
ॐ अव्यक्तलक्षणाय नमः ।
ॐ आपद्विनाशकाय नमः ।
ॐ आर्याय नमः ।
ॐ आढ्याय नमः ।
ॐ आगमसंस्तुताय नमः । ५० ।

ॐ आर्तसंरक्षणाय नमः ।
ॐ आद्याय नमः ।
ॐ आनन्दाय नमः ।
ॐ आर्यसेविताय नमः ।
ॐ आश्रितेष्टार्थवरदाय नमः ।
ॐ आनन्दिने नमः ।
ॐ आर्तफलप्रदाय नमः ।
ॐ आश्चर्यरूपाय नमः ।
ॐ आनन्दाय नमः ।
ॐ आपन्नार्तिविनाशनाय नमः । ६० ।

ॐ इभवक्त्रानुजाय नमः ।
ॐ इष्टाय नमः ।
ॐ इभासुरहरात्मजाय नमः ।
ॐ इतिहासश्रुतिस्तुत्याय नमः ।
ॐ इन्द्रभोगफलप्रदाय नमः ।
ॐ इष्टापूर्तफलप्राप्तये नमः ।
ॐ इष्टेष्टवरदायकाय नमः ।
ॐ इहामुत्रेष्टफलदाय नमः ।
ॐ इष्टदाय नमः ।
ॐ इन्द्रवन्दिताय नमः । ७० ।

ॐ ईडनीयाय नमः ।
ॐ ईशपुत्राय नमः ।
ॐ ईप्सितार्थप्रदायकाय नमः ।
ॐ ईतिभीतिहराय नमः ।
ॐ ईड्याय नमः ।
ॐ ईषणात्र्यवर्जिताय नमः ।
ॐ उदारकीर्तये नमः ।
ॐ उद्योगिने नमः ।
ॐ उत्कृष्टोरुपराक्रमाय नमः ।
ॐ उत्कृष्टशक्तये नमः । ८० ।

ॐ उत्साहाय नमः ।
ॐ उदाराय नमः ।
ॐ उत्सवप्रियाय नमः ।
ॐ उज्जृम्भाय नमः ।
ॐ उद्भवाय नमः ।
ॐ उग्राय नमः ।
ॐ उदग्राय नमः ।
ॐ उग्रलोचनाय नमः ।
ॐ उन्मत्ताय नमः ।
ॐ उग्रशमनाय नमः । ९० ।

ॐ उद्वेगघ्नोरगेश्वराय नमः ।
ॐ उरुप्रभावाय नमः ।
ॐ उदीर्णाय नमः ।
ॐ उमापुत्राय नमः ।
ॐ उदारधिये नमः ।
ॐ ऊर्ध्वरेतःसुताय नमः ।
ॐ ऊर्ध्वगतिदाय नमः ।
ॐ ऊर्जपालकाय नमः ।
ॐ ऊर्जिताय नमः ।
ॐ ऊर्ध्वगाय नमः । १०० ।

ॐ ऊर्ध्वाय नमः ।
ॐ ऊर्ध्वलोकैकनायकाय नमः ।
ॐ ऊर्जावते नमः ।
ॐ ऊर्जितोदाराय नमः ।
ॐ ऊर्जितोर्जितशासनाय नमः ।
ॐ ऋषिदेवगणस्तुत्याय नमः ।
ॐ ऋणत्र्यविमोचनाय नमः ।
ॐ ऋजुरूपाय नमः ।
ॐ ऋजुकराय नमः ।
ॐ ऋजुमार्गप्रदर्शनाय नमः । ११० ।

ॐ ऋतम्बराय नमः ।
ॐ ऋजुप्रीताय नमः ।
ॐ ऋषभाय नमः ।
ॐ ऋद्धिदाय नमः ।
ॐ ऋताय नमः ।
ॐ लुलितोद्धारकाय नमः ।
ॐ लूतभवपाशप्रभञ्जनाय नमः ।
ॐ एणाङ्कधरसत्पुत्राय नमः ।
ॐ एकस्मै नमः ।
ॐ एनोविनाशनाय नमः । १२० ।

ॐ ऐश्वर्यदाय नमः ।
ॐ ऐन्द्रभोगिने नमः ।
ॐ ऐतिह्याय नमः ।
ॐ ऐन्द्रवन्दिताय नमः ।
ॐ ओजस्विने नमः ।
ॐ ओषधिस्थानाय नमः ।
ॐ ओजोदाय नमः ।
ॐ ओदनप्रदाय नमः ।
ॐ औदार्यशीलाय नमः ।
ॐ औमेयाय नमः । १३० ।

ॐ औग्राय नमः ।
ॐ औन्नत्यदायकाय नमः ।
ॐ औदार्याय नमः ।
ॐ औषधकराय नमः ।
ॐ औषधाय नमः ।
ॐ औषधाकराय नमः ।
ॐ अंशुमालिने नमः ।
ॐ अंशुमालीड्याय नमः ।
ॐ अम्बिकातनयाय नमः ।
ॐ अन्नदाय नमः । १४० ।

ॐ अन्धकारिसुताय नमः ।
ॐ अन्धत्वहारिणे नमः ।
ॐ अम्बुजलोचनाय नमः ।
ॐ अस्तमायाय नमः ।
ॐ अमराधीशाय नमः ।
ॐ अस्पष्टाय नमः ।
ॐ अस्तोकपुण्यदाय नमः ।
ॐ अस्तामित्राय नमः ।
ॐ अस्तरूपाय नमः ।
ॐ अस्खलत्सुगतिदायकाय नमः । १५० ।

ॐ कार्तिकेयाय नमः ।
ॐ कामरूपाय नमः ।
ॐ कुमाराय नमः ।
ॐ क्रौञ्चदारणाय नमः ।
ॐ कामदाय नमः ।
ॐ कारणाय नमः ।
ॐ काम्याय नमः ।
ॐ कमनीयाय नमः ।
ॐ कृपाकराय नमः ।
ॐ काञ्चनाभाय नमः । १६० ।

ॐ कान्तियुक्ताय नमः ।
ॐ कामिने नमः ।
ॐ कामप्रदाय नमः ।
ॐ कवये नमः ।
ॐ कीर्तिकृते नमः ।
ॐ कुक्कुटधराय नमः ।
ॐ कूटस्थाय नमः ।
ॐ कुवलेक्षणाय नमः ।
ॐ कुङ्कुमाङ्गाय नमः ।
ॐ क्लमहराय नमः । १७० ।

ॐ कुशलाय नमः ।
ॐ कुक्कुटध्वजाय नमः ।
ॐ कुशानुसम्भवाय नमः ।
ॐ क्रूराय नमः ।
ॐ क्रूरघ्नाय नमः ।
ॐ कलितापहृते नमः ।
ॐ कामरूपाय नमः ।
ॐ कल्पतरवे नमः ।
ॐ कान्ताय नमः ।
ॐ कामितदायकाय नमः । १८० ।

ॐ कल्याणकृते नमः ।
ॐ क्लेशनाशाय नमः ।
ॐ कृपालवे नमः ।
ॐ करुणाकराय नमः ।
ॐ कलुषघ्नाय नमः ।
ॐ क्रियाशक्तये नमः ।
ॐ कठोराय नमः ।
ॐ कवचिने नमः ।
ॐ कृतिने नमः ।
ॐ कोमलाङ्गाय नमः । १९० ।

ॐ कुशप्रीताय नमः ।
ॐ कुत्सितघ्नाय नमः ।
ॐ कलाधराय नमः ।
ॐ ख्याताय नमः ।
ॐ खेटधराय नमः ।
ॐ खड्गिने नमः ।
ॐ खट्वाङ्गिने नमः ।
ॐ खलनिग्रहाय नमः ।
ॐ ख्यातिप्रदाय नमः ।
ॐ खेचरेशाय नमः । २०० ।

ॐ ख्यातेहाय नमः ।
ॐ खेचरस्तुताय नमः ।
ॐ खरतापहराय नमः ।
ॐ खस्थाय नमः ।
ॐ खेचराय नमः ।
ॐ खेचराश्रयाय नमः ।
ॐ खण्डेन्दुमौलितनयाय नमः ।
ॐ खेलाय नमः ।
ॐ खेचरपालकाय नमः ।
ॐ खस्थलाय नमः । २१० ।

ॐ खण्डितार्काय नमः ।
ॐ खेचरीजनपूजिताय नमः ।
ॐ गाङ्गेयाय नमः ।
ॐ गिरिजापुत्राय नमः ।
ॐ गणनाथानुजाय नमः ।
ॐ गुहाय नमः ।
ॐ गोप्त्रे नमः ।
ॐ गीर्वाणसंसेव्याय नमः ।
ॐ गुणातीताय नमः ।
ॐ गुहाश्रयाय नमः । २२० ।

ॐ गतिप्रदाय नमः ।
ॐ गुणनिधये नमः ।
ॐ गम्भीराय नमः ।
ॐ गिरिजात्मजाय नमः ।
ॐ गूढरूपाय नमः ।
ॐ गदहराय नमः ।
ॐ गुणाधीशाय नमः ।
ॐ गुणाग्रण्ये नमः ।
ॐ गोधराय नमः ।
ॐ गहनाय नमः । २३० ।

ॐ गुप्ताय नमः ।
ॐ गर्वघ्नाय नमः ।
ॐ गुणवर्धनाय नमः ।
ॐ गुह्याय नमः ।
ॐ गुणज्ञाय नमः ।
ॐ गीतिज्ञाय नमः ।
ॐ गतातङ्काय नमः ।
ॐ गुणाश्रयाय नमः ।
ॐ गद्यपद्यप्रियाय नमः ।
ॐ गुण्याय नमः । २४० ।

ॐ गोस्तुताय नमः ।
ॐ गगनेचराय नमः ।
ॐ गणनीयचरित्राय नमः ।
ॐ गतक्लेशाय नमः ।
ॐ गुणार्णवाय नमः ।
ॐ घूर्णिताक्षाय नमः ।
ॐ घृणिनिधये नमः ।
ॐ घनगम्भीरघोषणाय नमः ।
ॐ घण्टानादप्रियाय नमः ।
ॐ घोषाय नमः । २५० ।

ॐ घोराघौघविनाशनाय नमः ।
ॐ घनानन्दाय नमः ।
ॐ घर्महन्त्रे नमः ।
ॐ घृणावते नमः ।
ॐ घृष्टिपातकाय नमः ।
ॐ घृणिने नमः ।
ॐ घृणाकराय नमः ।
ॐ घोराय नमः ।
ॐ घोरदैत्यप्रहारकाय नमः ।
ॐ घटितैश्वर्यसन्दोहाय नमः । २६० ।

ॐ घनार्थाय नमः ।
ॐ घनसङ्क्रमाय नमः ।
ॐ चित्रकृते नमः ।
ॐ चित्रवर्णाय नमः ।
ॐ चञ्चलाय नमः ।
ॐ चपलद्युतये नमः ।
ॐ चिन्मयाय नमः ।
ॐ चित्स्वरूपाय नमः ।
ॐ चिरानन्दाय नमः ।
ॐ चिरन्तनाय नमः । २७० ।

ॐ चित्रकेलये नमः ।
ॐ चित्रतराय नमः ।
ॐ चिन्तनीयाय नमः ।
ॐ चमत्कॄतये नमः ।
ॐ चोरघ्नाय नमः ।
ॐ चतुराय नमः ।
ॐ चारवे नमः ।
ॐ चामीकरविभूषणाय नमः ।
ॐ चन्द्रार्ककोटिसदृशाय नमः ।
ॐ चन्द्रमौलितनूभवाय नमः । २८० ।

ॐ चादिताङ्गाय नमः ।
ॐ छद्महन्त्रे नमः ।
ॐ छेदिताखिलपातकाय नमः ।
ॐ छेदीकृततमःक्लेशाय नमः ।
ॐ छत्रीकृतमहायशसे नमः ।
ॐ छादिताशेषसन्तापाय नमः ।
ॐ छरितामृतसागराय नमः ।
ॐ छन्नत्रैगुण्यरूपाय नमः ।
ॐ छातेहाय नमः ।
ॐ छिन्नसंशयाय नमः । २९० ।

ॐ छन्दोमयाय नमः ।
ॐ छन्दगामिने नमः ।
ॐ छिन्नपाशाय नमः ।
ॐ छविश्छदाय नमः ।
ॐ जगद्धिताय नमः ।
ॐ जगत्पूज्याय नमः ।
ॐ जगज्ज्येष्ठाय नमः ।
ॐ जगन्मयाय नमः ।
ॐ जनकाय नमः ।
ॐ जाह्नवीसूनवे नमः । ३०० ।

ॐ जितामित्राय नमः ।
ॐ जगद्गुरवे नमः ।
ॐ जयिने नमः ।
ॐ जितेन्द्रियाय नमः ।
ॐ जैत्राय नमः ।
ॐ जरामरणवर्जिताय नमः ।
ॐ ज्योतिर्मयाय नमः ।
ॐ जगन्नाथाय नमः ।
ॐ जगज्जीवाय नमः ।
ॐ जनाश्रयाय नमः । ३१० ।

ॐ जगत्सेव्याय नमः ।
ॐ जगत्कर्त्रे नमः ।
ॐ जगत्साक्षिणे नमः ।
ॐ जगत्प्रियाय नमः ।
ॐ जम्भारिवन्द्याय नमः ।
ॐ जयदाय नमः ।
ॐ जगज्जनमनोहराय नमः ।
ॐ जगदानन्दजनकाय नमः ।
ॐ जनजाड्यापहारकाय नमः ।
ॐ जपाकुसुमसङ्काशाय नमः । ३२० ।

ॐ जनलोचनशोभनाय नमः ।
ॐ जनेश्वराय नमः ।
ॐ जितक्रोधाय नमः ।
ॐ जनजन्मनिबर्हणाय नमः ।
ॐ जयदाय नमः ।
ॐ जन्तुतापघ्नाय नमः ।
ॐ जितदैत्यमहाव्रजाय नमः ।
ॐ जितमायाय नमः ।
ॐ जितक्रोधाय नमः ।
ॐ जितसङ्गाय नमः । ३३० ।

ॐ जनप्रियाय नमः ।
ॐ झञ्जानिलमहावेगाय नमः ।
ॐ झरिताशेषपातकाय नमः ।
ॐ झर्झरीकृतदैत्यौघाय नमः ।
ॐ झल्लरीवाद्यसम्प्रियाय नमः ।
ॐ ज्ञानमूर्तये नमः ।
ॐ ज्ञानगम्याय नमः ।
ॐ ज्ञानिने नमः ।
ॐ ज्ञानमहानिधये नमः ।
ॐ टङ्ख़ारनृत्तविभवाय नमः । ३४० ।

ॐ टङ्कवज्रध्वजाङ्किताय नमः ।
ॐ टङ्किताखिललोकाय नमः ।
ॐ टङ्कितैनस्तमोरवये नमः ।
ॐ डम्बरप्रभवाय नमः ।
ॐ डम्भाय नमः ।
ॐ डम्बाय नमः ।
ॐ डमरुकप्रियाय नमः ।
ॐ डमरोत्कटसन्नादाय नमः ।
ॐ डिम्बरूपस्वरूपकाय नमः ।
ॐ ढक्कानादप्रीतिकराय नमः । ३५० ।

ॐ ढालितासुरसङ्कुलाय नमः ।
ॐ ढौकितामरसन्दोहाय नमः ।
ॐ ढुण्डिविघ्नेश्वरानुजाय नमः ।
ॐ तत्त्वज्ञाय नमः ।
ॐ तत्त्वगाय नमः ।
ॐ तीव्राय नमः ।
ॐ तपोरूपाय नमः ।
ॐ तपोमयाय नमः ।
ॐ त्रयीमयाय नमः ।
ॐ त्रिकालज्ञाय नमः । ३६० ।

ॐ त्रिमूर्तये नमः ।
ॐ त्रिगुणात्मकाय नमः ।
ॐ त्रिदशेशाय नमः ।
ॐ तारकारये नमः ।
ॐ तापघ्नाय नमः ।
ॐ तापसप्रियाय नमः ।
ॐ तुष्टिदाय नमः ।
ॐ तुष्टिकृते नमः ।
ॐ तीक्ष्णाय नमः ।
ॐ तपोरूपाय नमः ।
ॐ त्रिकालविदे नमः । ३७० ।

ॐ स्तोत्रे नमः ।
ॐ स्तव्याय नमः ।
ॐ स्तवप्रीताय नमः ।
ॐ स्तुतये नमः ।
ॐ स्तोत्राय नमः ।
ॐ स्तुतिप्रियाय नमः ।
ॐ स्थिताय नमः ।
ॐ स्थायिने नमः ।
ॐ स्थापकाय नमः । ३८० ।

ॐ स्थूलसूक्ष्मप्रदर्शकाय नमः ।
ॐ स्थविष्ठाय नमः ।
ॐ स्थविराय नमः ।
ॐ स्थूलाय नमः ।
ॐ स्थानदाय नमः ।
ॐ स्थैर्यदाय नमः ।
ॐ स्थिराय नमः ।
ॐ दान्ताय नमः ।
ॐ दयापराय नमः ।
ॐ दात्रे नमः । ३९० ।

ॐ दुरितघ्नाय नमः ।
ॐ दुरासदाय नमः ।
ॐ दर्शनीयाय नमः ।
ॐ दयासाराय नमः ।
ॐ देवदेवाय नमः ।
ॐ दयानिधये नमः ।
ॐ दुराधर्षाय नमः ।
ॐ दुर्विगाह्याय नमः ।
ॐ दक्षाय नमः ।
ॐ दर्पणशोभिताय नमः । ४०० ।

ॐ दुर्धराय नमः ।
ॐ दानशीलाय नमः ।
ॐ द्वादशाक्षाय नमः ।
ॐ द्विषड्भुजाय नमः ।
ॐ द्विषट्कर्णाय नमः ।
ॐ द्विषड्बाहवे नमः ।
ॐ दीनसन्तापनाशनाय नमः ।
ॐ दन्दशूकेश्वराय नमः ।
ॐ देवाय नमः ।
ॐ दिव्याय नमः । ४१० ।

ॐ दिव्याकृतये नमः ।
ॐ दमाय नमः ।
ॐ दीर्घवृत्ताय नमः ।
ॐ दीर्घबाहवे नमः ।
ॐ दीर्घदृष्टये नमः ।
ॐ दिवस्पतये नमः ।
ॐ दण्डाय नमः ।
ॐ दमयित्रे नमः ।
ॐ दर्पाय नमः ।
ॐ देवसिंहाय नमः । ४२० ।

ॐ दृढव्रताय नमः ।
ॐ दुर्लभाय नमः ।
ॐ दुर्गमाय नमः ।
ॐ दीप्ताय नमः ।
ॐ दुष्प्रेक्ष्याय नमः ।
ॐ दिव्यमण्डनाय नमः ।
ॐ दुरोदरघ्नाय नमः ।
ॐ दुःखघ्नाय नमः ।
ॐ दुरारिघ्नाय नमः ।
ॐ दिशाम्पतये नमः । ४३० ।

ॐ दुर्जयाय नमः ।
ॐ देवसेनेशाय नमः ।
ॐ दुर्ज्ञेयाय नमः ।
ॐ दुरतिक्रमाय नमः ।
ॐ दम्भाय नमः ।
ॐ दृप्ताय नमः ।
ॐ देवर्षये नमः ।
ॐ दैवज्ञाय नमः ।
ॐ दैवचिन्तकाय नमः ।
ॐ धुरन्धराय नमः । ४४० ।

ॐ धर्मपराय नमः ।
ॐ धनदाय नमः ।
ॐ धृतवर्धनाय नमः ।
ॐ धर्मेशाय नमः ।
ॐ धर्मशास्त्रज्ञाय नमः ।
ॐ धन्विने नमः ।
ॐ धर्मपरायणाय नमः ।
ॐ धनाध्यक्षाय नमः ।
ॐ धनपतये नमः ।
ॐ धृतिमते नमः । ४५० ।

ॐ धूतकिल्बिषाय नमः ।
ॐ धर्महेतवे नमः ।
ॐ धर्मशूराय नमः ।
ॐ धर्मकृते नमः ।
ॐ धर्मविदे नमः ।
ॐ ध्रुवाय नमः ।
ॐ धात्रे नमः ।
ॐ धीमते नमः ।
ॐ धर्मचारिणे नमः ।
ॐ धन्याय नमः । ४६० ।

ॐ धुर्याय नमः ।
ॐ धृतव्रताय नमः ।
ॐ नित्यसत्त्वाय नमः ।
ॐ नित्यतृप्ताय नमः ।
ॐ निर्लेपाय नमः ।
ॐ निस्चलात्मकाय नमः ।
ॐ निरवद्याय नमः ।
ॐ निराधाराय नमः ।
ॐ निष्कलङ्काय नमः ।
ॐ निरञ्जनाय नमः । ४७० ।

ॐ निर्ममाय नमः ।
ॐ निरहङ्काराय नमः ।
ॐ निर्मोहाय नमः ।
ॐ निरुपद्रवाय नमः ।
ॐ नित्यानन्दाय नमः ।
ॐ निरातङ्काय नमः ।
ॐ निष्प्रपञ्चाय नमः ।
ॐ निरामयाय नमः ।
ॐ निरवद्याय नमः ।
ॐ निरीहाय नमः । ४८० ।

ॐ निर्दर्शाय नमः ।
ॐ निर्मलात्मकाय नमः ।
ॐ नित्यानन्दाय नमः ।
ॐ निर्जरेशाय नमः ।
ॐ निःसङ्गाय नमः ।
ॐ निगमस्तुताय नमः ।
ॐ निष्कण्टकाय नमः ।
ॐ निरालम्बाय नमः ।
ॐ निष्प्रत्यूहाय नमः ।
ॐ निरुद्भवाय नमः । ४९० ।

ॐ नित्याय नमः ।
ॐ नियतकल्याणाय नमः ।
ॐ निर्विकल्पाय नमः ।
ॐ निराश्रयाय नमः ।
ॐ नेत्रे नमः ।
ॐ निधये नमः ।
ॐ नैकरूपाय नमः ।
ॐ निराकाराय नमः ।
ॐ नदीसुताय नमः ।
ॐ पुलिन्दकन्यारमणाय नमः । ५०० ।

ॐ पुरुजिते नमः ।
ॐ परमप्रियाय नमः ।
ॐ प्रत्यक्षमूर्तये नमः ।
ॐ प्रत्यक्षाय नमः ।
ॐ परेशाय नमः ।
ॐ पूर्णपुण्यदाय नमः ।
ॐ पुण्याकराय नमः ।
ॐ पुण्यरूपाय नमः ।
ॐ पुण्याय नमः ।
ॐ पुण्यपरायणाय नमः । ५१० ।

ॐ पुण्योदयाय नमः ।
ॐ परञ्ज्योतिषे नमः ।
ॐ पुण्यकृते नमः ।
ॐ पुण्यवर्धनाय नमः ।
ॐ परानन्दाय नमः ।
ॐ परतराय नमः ।
ॐ पुण्यकीर्तये नमः ।
ॐ पुरातनाय नमः ।
ॐ प्रसन्नरूपाय नमः ।
ॐ प्राणेशाय नमः । ५२० ।

ॐ पन्नगाय नमः ।
ॐ पापनाशनाय नमः ।
ॐ प्रणतार्तिहराय नमः ।
ॐ पूर्णाय नमः ।
ॐ पार्वतीनन्दनाय नमः ।
ॐ प्रभवे नमः ।
ॐ पूतात्मने नमः ।
ॐ पुरुषाय नमः ।
ॐ प्राणाय नमः ।
ॐ प्रभवाय नमः । ५३० ।

ॐ पुरुषोत्तमाय नमः ।
ॐ प्रसन्नाय नमः ।
ॐ परमस्पष्टाय नमः ।
ॐ पराय नमः ।
ॐ परिवृढाय नमः ।
ॐ पराय नमः ।
ॐ परमात्मने नमः ।
ॐ प्रब्रह्मणे नमः ।
ॐ परार्थाय नमः ।
ॐ प्रियदर्शनाय नमः । ५४० ।

ॐ पवित्राय नमः ।
ॐ पुष्टिदाय नमः ।
ॐ पूर्तये नमः ।
ॐ पिङ्गलाय नमः ।
ॐ पुष्टिवर्धनाय नमः ।
ॐ पापहर्त्रे नमः ।
ॐ पाशधराय नमः ।
ॐ प्रमत्तासुरशिक्षकाय नमः ।
ॐ पावनाय नमः ।
ॐ पावकाय नमः । ५५० ।

ॐ पूज्याय नमः ।
ॐ पूर्णानन्दाय नमः ।
ॐ परात्पराय नमः ।
ॐ पुष्कलाय नमः ।
ॐ प्रवराय नमः ।
ॐ पूर्वाय नमः ।
ॐ पितृभक्ताय नमः ।
ॐ पुरोगमाय नमः ।
ॐ प्राणदाय नमः ।
ॐ प्राणिजनकाय नमः । ५६० ।

ॐ प्रदिष्टाय नमः ।
ॐ पावकोद्भवाय नमः ।
ॐ परब्रह्मस्वरूपाय नमः ।
ॐ परमैश्वर्यकारणाय नमः ।
ॐ परर्धिदाय नमः ।
ॐ पुष्टिकराय नमः ।
ॐ प्रकाशात्मने नमः ।
ॐ प्रतापवते नमः ।
ॐ प्रज्ञापराय नमः ।
ॐ प्रकृष्टार्थाय नमः । ५७० ।

ॐ पृथुवे नमः ।
ॐ पृथुपराक्रमाय नमः ।
ॐ फणीश्वराय नमः ।
ॐ फणिवाराय नमः ।
ॐ फणामणिविभुषणाय नमः ।
ॐ फलदाय नमः ।
ॐ फलहस्ताय नमः ।
ॐ फुल्लाम्बुजविलोचनाय नमः ।
ॐ फडुच्चाटितपापौघाय नमः ।
ॐ फणिलोकविभूषणाय नमः । ५८० ।

ॐ बाहुलेयाय नमः ।
ॐ बृहद्रूपाय नमः ।
ॐ बलिष्ठाय नमः ।
ॐ बलवते नमः ।
ॐ बलिने नमः ।
ॐ ब्रह्मेशविष्णुरूपाय नमः ।
ॐ बुद्धाय नमः ।
ॐ भुद्धिमतां वराय नमः ।
ॐ बालरूपाय नमः । var बलरूपाय
ॐ ब्रह्मगर्भाय नमः । ५९० ।

ॐ ब्रह्मचारिणे नमः ।
ॐ बुधप्रियाय नमः ।
ॐ बहुश‍ृताय नमः ।
ॐ बहुमताय नमः ।
ॐ ब्रह्मण्याय नमः ।
ॐ ब्राह्मणप्रियाय नमः ।
ॐ बलप्रमथनाय नमः ।
ॐ ब्रह्मणे नमः ।
ॐ बहुरूपाय नमः ।
ॐ बहुप्रदाय नमः । ६०० ।

ॐ बृहद्भानुतनूद्भूताय नमः ।
ॐ बृहत्सेनाय नमः ।
ॐ बिलेशयाय नमः ।
ॐ बहुबाहवे नमः ।
ॐ बलश्रीमते नमः ।
ॐ बहुदैत्यविनाशकाय नमः ।
ॐ बिलद्वारान्तरालस्थाय नमः ।
ॐ बृहच्छक्तिधनुर्धराय नमः ।
ॐ बालार्कद्युतिमते नमः ।
ॐ बालाय नमः । ६१० ।

ॐ बृहद्वक्षसे नमः ।
ॐ बृहद्धनुषे नमः ।
ॐ भव्याय नमः ।
ॐ भोगीश्वराय नमः ।
ॐ भाव्याय नमः ।
ॐ भवनाशाय नमः ।
ॐ भवप्रियाय नमः ।
ॐ भक्तिगम्याय नमः ।
ॐ भयहराय नमः ।
ॐ भावज्ञाय नमः । ६२० ।

ॐ भक्तसुप्रियाय नमः ।
ॐ भुक्तिमुक्तिप्रदाय नमः ।
ॐ भोगिने नमः ।
ॐ भगवते नमः ।
ॐ भाग्यवर्धनाय नमः ।
ॐ भ्राजिष्णवे नमः ।
ॐ भावनाय नमः ।
ॐ भर्त्रे नमः ।
ॐ भीमाय नमः ।
ॐ भीमपराक्रमाय नमः । ६३० ।

ॐ भूतिदाय नमः ।
ॐ भूतिकृते नमः ।
ॐ भोक्त्रे नमः ।
ॐ भूतात्मने नमः ।
ॐ भुवनेश्वराय नमः ।
ॐ भावकाय नमः ।
ॐ भीकराय नमः ।
ॐ भीष्माय नमः ।
ॐ भावकेष्टाय नमः ।
ॐ भवोद्भवाय नमः । ६४० ।

ॐ भवतापप्रशमनाय नमः ।
ॐ भोगवते नमः ।
ॐ भूतभावनाय नमः ।
ॐ भोज्यप्रदाय नमः ।
ॐ भ्रान्तिनाशाय नमः ।
ॐ भानुमते नमः ।
ॐ भुवनाश्रयाय नमः ।
ॐ भूरिभोगप्रदाय नमः ।
ॐ भद्राय नमः ।
ॐ भजनीयाय नमः । ६५० ।

ॐ भिषग्वराय नमः ।
ॐ महासेनाय नमः ।
ॐ महोदराय नमः ।
ॐ महाशक्तये नमः ।
ॐ महाद्युतये नमः ।
ॐ महाबुद्धये नमः ।
ॐ महावीर्याय नमः ।
ॐ महोत्साहाय नमः ।
ॐ महाबलाय नमः ।
ॐ महाभोगिने नमः । ६६० ।

ॐ महामायिने नमः ।
ॐ मेधाविने नमः ।
ॐ मेखलिने नमः ।
ॐ महते नमः ।
ॐ मुनिस्तुताय नमः ।
ॐ महामान्याय नमः ।
ॐ महानन्दाय नमः ।
ॐ महायशसे नमः ।
ॐ महोर्जिताय नमः ।
ॐ माननिधये नमः । ६७० ।

ॐ मनोरथफलप्रदाय नमः ।
ॐ महोदयाय नमः ।
ॐ महापुण्याय नमः ।
ॐ महाबलपराक्रमाय नमः ।
ॐ मानदाय नमः ।
ॐ मतिदाय नमः ।
ॐ मालिने नमः ।
ॐ मुक्तामालाविभूषणाय नमः ।
ॐ मनोहराय नमः ।
ॐ महामुख्याय नमः । ६८० ।

ॐ महर्द्धये नमः ।
ॐ मूर्तिमते नमः ।
ॐ मुनये नमः ।
ॐ महोत्तमाय नमः ।
ॐ महोपाय नमः ।
ॐ मोक्षदाय नमः ।
ॐ मङ्गलप्रदाय नमः ।
ॐ मुदाकराय नमः ।
ॐ मुक्तिदात्रे नमः ।
ॐ महाभोगाय नमः । ६९० ।

ॐ महोरगाय नमः ।
ॐ यशस्कराय नमः ।
ॐ योगयोनये नमः ।
ॐ योगिष्ठाय नमः ।
ॐ यमिनां वराय नमः ।
ॐ यशस्विने नमः ।
ॐ योगपुरुषाय नमः ।
ॐ योग्याय नमः ।
ॐ योगनिधये नमः ।
ॐ यमिने नमः । ७०० ।

ॐ यतिसेव्याय नमः ।
ॐ योगयुक्ताय नमः ।
ॐ योगविदे नमः ।
ॐ योगसिद्धिदाय नमः ।
ॐ यन्त्राय नमः ।
ॐ यन्त्रिणे नमः ।
ॐ यन्त्रज्ञाय नमः ।
ॐ यन्त्रवते नमः ।
ॐ यन्त्रवाहकाय नमः ।
ॐ यातनारहिताय नमः ।
ॐ योगिने नमः । ७१० ।

ॐ योगीशाय नमः ।
ॐ योगिनां वराय नमः ।
ॐ रमणीयाय नमः ।
ॐ रम्यरूपाय नमः ।
ॐ रसज्ञाय नमः ।
ॐ रसभावनाय नमः ।
ॐ रञ्जनाय नमः ।
ॐ रञ्जिताय नमः ।
ॐ रागिणे नमः । ७२० ।

ॐ रुचिराय नमः ।
ॐ रुद्रसम्भवाय नमः ।
ॐ रणप्रियाय नमः ।
ॐ रणोदाराय नमः ।
ॐ रागद्वेषविनाशनाय नमः ।
ॐ रत्नार्चिषे नमः ।
ॐ रुचिराय नमः ।
ॐ रम्याय नमः ।
ॐ रूपलावण्यविग्रहाय नमः ।
ॐ रत्नाङ्गदधराय नमः । ७३० ।

ॐ रत्नभूषणाय नमः ।
ॐ रमणीयकाय नमः ।
ॐ रुचिकृते नमः ।
ॐ रोचमानाय नमः ।
ॐ रञ्जिताय नमः ।
ॐ रोगनाशनाय नमः ।
ॐ राजीवाक्षाय नमः ।
ॐ राजराजाय नमः ।
ॐ रक्तमाल्यानुलेपनाय नमः ।
ॐ राजद्वेदागमस्तुत्याय नमः । ७४० ।

ॐ रजःसत्त्वगुणान्विताय नमः ।
ॐ रजनीशकलारम्याय नमः ।
ॐ रत्नकुण्डलमण्डिताय नमः ।
ॐ रत्नसन्मौलिशोभाढ्याय नमः ।
ॐ रणन्मञ्जीरभूषणाय नमः ।
ॐ लोकैकनाथाय नमः ।
ॐ लोकेशाय नमः ।
ॐ ललिताय नमः ।
ॐ लोकनायकाय नमः ।
ॐ लोकरक्षाय नमः । ७५० ।

ॐ लोकशिक्षाय नमः ।
ॐ लोकलोचनरञ्जिताय नमः ।
ॐ लोकबन्धवे नमः ।
ॐ लोकधात्रे नमः ।
ॐ लोकत्रयमहाहिताय नमः ।
ॐ लोकचूडामणये नमः ।
ॐ लोकवन्द्याय नमः ।
ॐ लावण्यविग्रहाय नमः ।
ॐ लोकाध्यक्षाय नमः ।
ॐ लीलावते नमः । ७६० ।

ॐ लोकोत्तरगुणान्विताय नमः ।
ॐ वरिष्ठाय नमः ।
ॐ वरदाय नमः ।
ॐ वैद्याय नमः ।
ॐ विशिष्टाय नमः ।
ॐ विक्रमाय नमः ।
ॐ विभवे नमः ।
ॐ विबुधाग्रचराय नमः ।
ॐ वश्याय नमः ।
ॐ विकल्पपरिवर्जिताय नमः । ७७० ।

ॐ विपाशाय नमः ।
ॐ विगतातङ्काय नमः ।
ॐ विचित्राङ्गाय नमः ।
ॐ विरोचनाय नमः ।
ॐ विद्याधराय नमः ।
ॐ विशुद्धात्मने नमः ।
ॐ वेदाङ्गाय नमः ।
ॐ विबुधप्रियाय नमः ।
ॐ वचस्कराय नमः ।
ॐ व्यापकाय नमः । ७८० ।

ॐ विज्ञानिने नमः ।
ॐ विनयान्विताय नमः ।
ॐ विद्वत्तमाय नमः ।
ॐ विरोधिघ्नाय नमः ।
ॐ वीराय नमः ।
ॐ विगतरागवते नमः ।
ॐ वीतभावाय नमः ।
ॐ विनीतात्मने नमः ।
ॐ वेदगर्भाय नमः ।
ॐ वसुप्रदाय नमः । ७९० ।

ॐ विश्वदीप्तये नमः ।
ॐ विशालाक्षाय नमः ।
ॐ विजितात्मने नमः ।
ॐ विभावनाय नमः ।
ॐ वेदवेद्याय नमः ।
ॐ विधेयात्मने नमः ।
ॐ वीतदोषाय नमः ।
ॐ वेदविदे नमः ।
ॐ विश्वकर्मणे नमः ।
ॐ वीतभयाय नमः । ८०० ।

ॐ वागीशाय नमः ।
ॐ वासवार्चिताय नमः ।
ॐ वीरध्वंसाय नमः ।
ॐ विश्वमूर्तये नमः ।
ॐ विश्वरूपाय नमः ।
ॐ वरासनाय नमः ।
ॐ विशाखाय नमः ।
ॐ विमलाय नमः ।
ॐ वाग्मिने नमः ।
ॐ विदुषे नमः । ८१० ।

ॐ वेदधराय नमः ।
ॐ वटवे नमः ।
ॐ वीरचूडामणये नमः ।
ॐ वीराय नमः ।
ॐ विद्येशाय नमः ।
ॐ विबुधाश्रयाय नमः ।
ॐ विजयिने नमः ।
ॐ विनयिने नमः ।
ॐ वेत्रे नमः ।
ॐ वरीयसे नमः । ८२० ।

ॐ विरजासे नमः ।
ॐ वसवे नमः ।
ॐ वीरघ्नाय नमः ।
ॐ विज्वराय नमः ।
ॐ वेद्याय नमः ।
ॐ वेगवते नमः ।
ॐ वीर्यवते नमः ।
ॐ वशिने नमः ।
ॐ वरशीलाय नमः ।
ॐ वरगुणाय नमः । ८३० ।

ॐ विशोकाय नमः ।
ॐ वज्रधारकाय नमः ।
ॐ शरजन्मने नमः ।
ॐ शक्तिधराय नमः ।
ॐ शत्रुघ्नाय नमः ।
ॐ शिखिवाहनाय नमः ।
ॐ श्रीमते नमः ।
ॐ शिष्टाय नमः ।
ॐ शुचये नमः ।
ॐ शुद्धाय नमः । ८४० ।

ॐ शाश्वताय नमः ।
ॐ श्रुतिसागराय नमः ।
ॐ शरण्याय नमः ।
ॐ शुभदाय नमः ।
ॐ शर्मणे नमः ।
ॐ शिष्टेष्टाय नमः ।
ॐ शुभलक्षणाय नमः ।
ॐ शान्ताय नमः ।
ॐ शूलधराय नमः ।
ॐ श्रेष्ठाय नमः । ८५० ।

ॐ शुद्धात्मने नमः ।
ॐ शङ्कराय नमः ।
ॐ शिवाय नमः ।
ॐ शितिकण्ठात्मजाय नमः ।
ॐ शूराय नमः ।
ॐ शान्तिदाय नमः ।
ॐ शोकनाशनाय नमः ।
ॐ षाण्मातुराय नमः ।
ॐ षण्मुखाय नमः ।
ॐ षड्गुणैश्वर्यसंयुताय नमः । ८६० ।

ॐ षट्चक्रस्थाय नमः ।
ॐ षडूर्मिघ्नाय नमः ।
ॐ षडङ्गश्रुतिपारगाय नमः ।
ॐ षड्भावरहिताय नमः ।
ॐ षट्काय नमः ।
ॐ षट्शास्त्रस्मृतिपारगाय नमः ।
ॐ षड्वर्गदात्रे नमः ।
ॐ षड्ग्रीवाय नमः ।
ॐ षडरिघ्ने नमः ।
ॐ षडाश्रयाय नमः । ८७० ।

ॐ षट्किरीटधराय श्रीमते नमः ।
ॐ षडाधाराय नमः ।
ॐ षट्क्रमाय नमः ।
ॐ षट्कोणमध्यनिलयाय नमः ।
ॐ षण्डत्वपरिहारकाय नमः ।
ॐ सेनान्ये नमः ।
ॐ सुभगाय नमः ।
ॐ स्कन्दाय नमः ।
ॐ सुरानन्दाय नमः ।
ॐ सतां गतये नमः । ८८० ।

ॐ सुब्रह्मण्याय नमः ।
ॐ सुराध्यक्षाय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सर्वदाय नमः ।
ॐ सुखिने नमः ।
ॐ सुलभाय नमः ।
ॐ सिद्धिदाय नमः ।
ॐ सौम्याय नमः ।
ॐ सिद्धेशाय नमः ।
ॐ सिद्धिसाधनाय नमः । ८९० ।

ॐ सिद्धार्थाय नमः ।
ॐ सिद्धसङ्कल्पाय नमः ।
ॐ सिद्धसाधवे नमः ।
ॐ सुरेश्वराय नमः ।
ॐ सुभुजाय नमः ।
ॐ सर्वदृशे नमः ।
ॐ साक्षिणे नमः ।
ॐ सुप्रसादाय नमः ।
ॐ सनातनाय नमः ।
ॐ सुधापतये नमः । ९०० ।

ॐ स्वयम्ज्योतिषे नमः ।
ॐ स्वयम्भुवे नमः ।
ॐ सर्वतोमुखाय नमः ।
ॐ समर्थाय नमः ।
ॐ सत्कृतये नमः ।
ॐ सूक्ष्माय नमः ।
ॐ सुघोषाय नमः ।
ॐ सुखदाय नमः ।
ॐ सुहृदे नमः ।
ॐ सुप्रसन्नाय नमः । ९१० ।

ॐ सुरश्रेष्ठाय नमः ।
ॐ सुशीलाय नमः ।
ॐ सत्यसाधकाय नमः ।
ॐ सम्भाव्याय नमः ।
ॐ सुमनसे नमः ।
ॐ सेव्याय नमः ।
ॐ सकलागमपारगाय नमः ।
ॐ सुव्यक्ताय नमः ।
ॐ सच्चिदानन्दाय नमः ।
ॐ सुवीराय नमः । ९२० ।

ॐ सुजनाश्रयाय नमः ।
ॐ सर्वलक्षण्सम्पन्नाय नमः ।
ॐ सत्यधर्मपरायणाय नमः ।
ॐ सर्वदेवमयाय नमः ।
ॐ सत्याय नमः ।
ॐ सदा मृष्टान्नदायकाय नमः ।
ॐ सुधापिने नमः ।
ॐ सुमतये नमः ।
ॐ सत्याय नमः ।
ॐ सर्वविघ्नविनाशनाय नमः । ९३० ।

ॐ सर्वदुःखप्रशमनाय नमः ।
ॐ सुकुमाराय नमः ।
ॐ सुलोचनाय नमः ।
ॐ सुग्रीवाय नमः ।
ॐ सुधृतये नमः ।
ॐ साराय नमः ।
ॐ सुराराध्याय नमः ।
ॐ सुविक्रमाय नमः ।
ॐ सुरारिघ्ने नमः ।
ॐ स्वर्णवर्णाय नमः । ९४० ।

ॐ सर्पराजाय नमः ।
ॐ सदाशुचये नमः ।
ॐ सप्तार्चिर्भुवे नमः ।
ॐ सुरवराय नमः ।
ॐ सर्वायुधविशारदाय नमः ।
ॐ हस्तिचर्माम्बरसुताय नमः ।
ॐ हस्तिवाहनसेविताय नमः ।
ॐ हस्तचित्रायुधधराय नमः ।
ॐ हृताघाय नमः ।
ॐ हसिताननाय नमः । ९५० ।

ॐ हेमभूषाय नमः ।
ॐ हरिद्वर्णाय नमः ।
ॐ हृष्टिदाय नमः ।
ॐ हृष्टिवर्धनाय नमः ।
ॐ हेमाद्रिभिदे नमः ।
ॐ हंसरूपाय नमः ।
ॐ हुङ्कारहतकिल्बिषाय नमः ।
ॐ हिमाद्रिजातातनुजाय नमः ।
ॐ हरिकेशाय नमः ।
ॐ हिरण्मयाय नमः । ९६० ।

ॐ हृद्याय नमः ।
ॐ हृष्टाय नमः ।
ॐ हरिसखाय नमः ।
ॐ हंसाय नमः ।
ॐ हंसगतये नमः ।
ॐ हविषे नमः ।
ॐ हिरण्यवर्णाय नमः ।
ॐ हितकृते नमः ।
ॐ हर्षदाय नमः ।
ॐ हेमभूषणाय नमः । ९७० ।

ॐ हरप्रियाय नमः ।
ॐ हितकराय नमः ।
ॐ हतपापाय नमः ।
ॐ हरोद्भवाय नमः ।
ॐ क्षेमदाय नमः ।
ॐ क्षेमकृते नमः ।
ॐ क्षेम्याय नमः ।
ॐ क्षेत्रज्ञाय नमः ।
ॐ क्षामवर्जिताय नमः ।
ॐ क्षेत्रपालाय नमः । ९८० ।

ॐ क्षमाधाराय नमः ।
ॐ क्षेमक्षेत्राय नमः ।
ॐ क्षमाकराय नमः ।
ॐ क्षुद्रघ्नाय नमः ।
ॐ क्षान्तिदाय नमः ।
ॐ क्षेमाय नमः ।
ॐ क्षितिभूषाय नमः ।
ॐ क्षमाश्रयाय नमः ।
ॐ क्षालिताघाय नमः ।
ॐ क्षितिधराय नमः । ९९० ।

ॐ क्षीणसंरक्षणक्षमाय नमः ।
ॐ क्षणभङ्गुरसन्नद्धघनशोभिकपर्दकाय नमः ।
ॐ क्षितिभृन्नाथतनयामुखपङ्कजभास्कराय नमः ।
ॐ क्षताहिताय नमः ।
ॐ क्षराय नमः ।
ॐ क्षन्त्रे नमः ।
ॐ क्षतदोषाय नमः ।
ॐ क्षमानिधये नमः ।
ॐ क्षपिताखिलसन्तापाय नमः ।
ॐ क्षपानाथसमाननाय नमः । १००० ।

ॐ फालनेत्रसुताय नमः ।
ॐ सकलजीवाधारप्राणवर्धनाय नमः ।
ॐ यज्ञेशवैश्वानरतनूद्भवाय नमः ।
ॐ महेश्वरमस्तकविलसद्गङ्गासुताय नमः ।
ॐ नक्षत्रात्मककृत्तिकाप्रियसूनवे नमः ।
ॐ गौरीहस्ताभ्यां सम्भाविततिलकधारिणे नमः ।
ॐ देवराजराज्यप्रदाय नमः ।
ॐ श्रीवल्लिदेवसेनासमेत श्रीसुब्रह्मण्यस्वामिने नमः । १००८ ।

॥ इति श्रीस्कान्दे महापुराणे ईश्वरप्रोक्ते ब्रह्मनारदसंवादे
षण्मुखसहस्रनामावलिः सम्पूर्णम् ॥

फलश्रुति –
इति नाम्नां सहस्राणि षण्मुखस्य च नारद ।
यः पठेच्छृणुयाद्वापि भक्तियुक्तेन चेतसा ॥ १ ॥

स सद्यो मुच्यते पापैर्मनोवाक्कायसम्भवैः ।
आयुर्वृद्धिकरं पुंसां स्थैर्यवीर्यविवर्धनम् ॥ २ ॥

वाक्येनैकेन वक्ष्यामि वाञ्छितार्थं प्रयच्छति ।
तस्मात्सर्वात्मना ब्रह्मन्नियमेन जपेत्सुधीः ॥ ३ ॥

श्रीसुब्रह्मण्य अर्चना ।
ॐ भवस्य देवस्य सुताय नमः ।
ॐ सर्वस्य देवस्य सुताय नमः ।
ॐ ईशानस्य देवस्य सुताय नमः ।
ॐ पशुपतेर् देवस्य सुताय नमः ।
ॐ रुद्रस्य देवस्य सुताय नमः ।
ॐ उग्रस्य देवस्य सुताय नमः ।
ॐ भीमस्य देवस्य सुताय नमः ।
ॐ महतो देवस्य सुताय नमः ।
ॐ श्रीवल्लिदेवसेनासमेत श्रीशिवसुब्रह्मण्यस्वामिने नमः ।
नानाविधपरिमलपत्रपुष्पाणि समर्पयामि ।
समस्तोपचारान् समर्पयामि ।

Also Read:

1000 Names of Sri Subrahmanya Swamy Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Subrahmanya Swamy Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top