Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Vasavi Devi | Sahasranamavali 2 Stotram Lyrics in Hindi

Shri Vasavi Devi 2 Sahasranamavali Lyrics in Hindi:

॥ श्रीवासवीदेवीसहस्रनामावलिः २ ॥
ध्यानम् –
ओङ्कारबीजाक्षरीं ह्रीङ्कारीं श्रीमद्वासवी कन्यकापरमेश्वरीं
घनशैलपुराधीश्वरीं कुसुमाम्बकुसुमश्रेष्ठिप्रियकुमारीम् ।
विरूपाक्षदिव्यसोदरीं अहिंसाज्योतिरूपिणीं कलिकालुष्यहारिणीं
सत्यज्ञानानन्दशरीरिणीं मोक्षपथदर्शिनीं
नादबिन्दुकलातीतजगज्जननीं त्यागशीलव्रतां
नित्यवैभवोपेतां परदेवतां तां नमाम्यहम् सर्वदा ध्यायाम्यहम् ॥

अथ श्रीवासविदेवीसहस्रनामावलिः ।

ॐ श्रीवासव्यै नमः ।
विश्वजनन्यै नमः ।
विश्वलीलाविनोदिन्यै नमः ।
श्रीमात्रे नमः ।
विश्वम्भर्यै नमः ।
वैश्यवंशोद्धारिण्यै नमः ।
कुसुमदम्पतिनन्दिन्यै नमः ।
कामितार्थप्रदायिन्यै नमः ।
कामरूपायै नमः ।
प्रेमदीपायै नमः ।
कामक्रोधविनाशिन्यै नमः ।
पेनुगोण्डक्षेत्रनिलयायै नमः ।
पराशक्यवतारिण्यै नमः ।
पराविद्यायै नमः ।
परञ्ज्योत्यै नमः ।
देहत्रयनिवासिन्यै नमः ।
वैशाखशुद्ददशमीभृगुवासरजन्मधारिण्यै नमः ।
विरूपाक्षप्रियभगिन्यै नमः ।
विश्वरूपप्रदर्शिन्यै नमः ।
पुनर्वसुतारायुक्तशुभलग्नावतारिण्यै नमः । २० ।

प्रणवरूपायै नमः ।
प्रणवाकारायै नमः ।
जीवकोटिशुभकारिण्यै नमः ।
त्यागसिंहासनारूढायै नमः ।
तापत्रयसुदूरिण्यै नमः ।
तत्त्वार्थचिन्तनशीलायै नमः ।
तत्त्वज्ञानप्रबोधिन्यै नमः ।
अध्यात्मज्ञानविज्ञाननिधये नमः ।
महत्साधनाप्रियायै नमः ।
अध्यात्मज्ञानविद्यार्थियोगक्षेमवहनप्रियायै नमः ।
साधकान्तःकरणमथन्यै नमः ।
रागद्वेषविदूरिण्यै नमः ।
सर्वसाधकसञ्जीविन्यै नमः ।
सर्वदामोदकारिण्यै नमः ।
स्वतन्त्रधारिण्यै नमः ।
रम्यायै नमः ।
सर्वकालसुपूजितायै नमः ।
स्वस्वरूपानन्दमग्नायै नमः ।
साधुजनसमुपासितायै नमः ।
विद्यादात्रे नमः । ४० ।

सुविख्यातायै नमः ।
ज्ञानिजनपरिषोषिण्यै नमः ।
वैराग्योल्लासनप्रीतायै नमः ।
भक्तशोधनतोषिण्यै नमः ।
सर्वकार्यसिद्धिदात्र्यै नमः ।
उपासकसङ्कर्षिण्यै नमः ।
सर्वात्मिकायै नमः ।
सर्वगतायै नमः ।
धर्ममार्गप्रदर्शिन्यै नमः ।
गुणत्रयमय्यै नमः ।
देव्यै नमः ।
सुराराध्यायै नमः ।
असुरान्तकायै नमः ।
गर्वदूरायै नमः ।
प्रेमाधारायै नमः ।
सर्वमन्त्रतन्त्रात्मिकायै नमः ।
विज्ञानतन्त्रसञ्चालितयन्त्रशक्तिविवर्धिन्यै नमः ।
विज्ञानपूर्णवेदान्तसारामृताभिवर्षिण्यै नमः ।
भवपङ्कनित्यमग्नसाधकसुखकारिण्यै नमः ।
भद्रकर्तावेशशमन्यै नमः । ६० ।

त्यागयात्रार्थिपालिन्यै नमः ।
बुधवन्द्यायै नमः ।
बुद्धिरूपायै नमः ।
कन्याकुमार्यै नमः ।
श्रीकर्यै नमः ।
भास्कराचार्याप्तशिष्यायै नमः ।
मौनव्रतरक्षाकर्यै नमः ।
काव्यनाट्यगानशिल्पचित्रनटनप्रमोदिन्यै नमः ।
कायक्लेशभयालस्यनिरोधिन्यै नमः ।
पथदर्शिन्यै नमः ।
भावपुष्पार्चनप्रीतायै नमः ।
सुरासुरपरिपालिन्यै नमः ।
बाह्यान्तरशुद्धिनिष्ठदेहस्वास्थ्यसंरक्षिण्यै नमः ।
जन्ममृत्युजराजाड्यायातनापरिहारिण्यै नमः ।
जीवजीवभेदभावदूरिण्यै सुममालिन्यै नमः ।
चतुर्दशभुवनैकाधीश्वर्यै नमः ।
राजेश्वर्यै नमः ।
चराचरजगन्नाटकसूत्रधारिण्यै नमः ।
कलाधर्यै नमः ।
ज्ञाननिध्यै नमः । ८० ।

ज्ञानदाय्यै नमः ।
परापराविद्याकर्यै नमः ।
ज्ञानविज्ञानानुभूतिकारिण्यै नमः ।
निष्ठाकर्यै नमः ।
चतुर्वैदज्ञानजनन्यै नमः ।
चतुर्विद्याविनोदिन्यै नमः ।
चतुष्षष्ठिकलापूर्णायै नमः ।
रसिकसुजनाकर्षिण्यै नमः ।
भूम्याकाशवायुरग्निजलेश्वर्यै नमः ।
माहेश्वर्यै नमः ।
भव्यदेवालयप्रतिष्ठितचारुमूर्त्यै नमः ।
अभयङ्कर्यै नमः ।
भूतग्रामसृष्टिकर्त्र्यै नमः ।
शक्तिज्ञानप्रदायिन्यै नमः ।
भोगैश्वर्यदाहहन्त्र्यै नमः ।
नीतिमार्गप्रदर्शिन्यै नमः ।
दिव्यगात्र्यै नमः ।
दिव्यनेत्रै नमः ।
दिव्यचक्षुदायै नमः ।
शोभनायै नमः । १०० ।

दिव्यमाल्याम्बरधर्यै नमः ।
दिव्यगन्धसुलेपनायै नमः ।
सुवेषालङ्कारप्रीतायै नमः ।
सुप्रियायै नमः ।
प्रभावत्यै नमः ।
सुमतिदातायै नमः ।
सुमनत्रातायै नमः ।
सर्वदायै नमः ।
तेजोवत्यै नमः ।
चाक्षुषज्योतिप्रकाशायै नमः ।
ओजसज्योतिप्रकाशिन्यै नमः ।
भास्वरज्योतिप्रज्ज्वलिन्यै नमः ।
तैजसज्योतिरूपिण्यै नमः ।
अनुपमानन्दाश्रुकर्यै नमः ।
अतिलोकसौन्दर्यवत्यै नमः ।
असीमलावण्यवत्यै नमः ।
निस्सीममहिमावत्यै नमः ।
तत्त्वाधारायै नमः ।
तत्त्वाकारायै नमः ।
तत्त्वमय्यै नमः । १२० ।

सद्रूपिण्यै नमः ।
तत्त्वासक्तायै नमः ।
तत्त्ववेत्तायै नमः ।
चिदानन्दस्वरूपिण्यै नमः ।
आपत्समयसन्त्रातायै नमः ।
आत्मस्थैर्यप्रदायिन्यै नमः ।
आत्मज्ञानसम्प्रदातायै नमः ।
आत्मबुद्धिप्रचोदिन्यै नमः ।
जननमरणचक्रनाथायै नमः ।
जीवोत्कर्षकारिण्यै नमः ।
जगद्रूपायै नमः ।
जगद्रक्षायै नमः ।
जपतपध्यानतोषिण्यै नमः ।
पञ्चयज्ञार्चितायै नमः ।
वरदायै नमः ।
स्वार्थवृक्षकुठारिकायै नमः ।
पञ्चकोशान्तर्निकेतनायै नमः ।
पञ्चक्लेशाग्निशामकायै नमः ।
त्रिसन्ध्यार्चितगायत्र्यै नमः ।
मानिन्यै नमः । १४० ।

त्रिमलनाशिन्यै नमः ।
त्रिवासनारहितायै नमः ।
सुमत्यै नमः ।
त्रितनुचेतनकारिण्यै नमः ।
महावात्सल्यपुष्करिण्यै नमः ।
शुकपाण्यै नमः ।
सुभाषिण्यै नमः ।
महाप्राज्ञबुधरक्षिण्यै नमः ।
शुकवाण्यै नमः ।
सुहासिन्यै नमः ।
द्युत्तरशतहोमकुण्डदिव्ययज्ञसुप्रेरकायै नमः ।
ब्रह्मकुण्डादिसुक्षेत्रपरिवेष्टितपीठिकायै नमः ।
द्युत्तरशतलिङ्गान्वितज्येष्ठशैलपुरीश्वर्यै नमः ।
द्युत्तरशतदम्पतीजनानुसृतायै नमः ।
निरीश्वर्यै नमः ।
त्रितापसन्त्रस्तावन्यै नमः ।
लताङ्ग्यै नमः ।
तमध्वंसिन्यै नमः ।
त्रिजगद्वन्द्यजनन्यै नमः ।
त्रिदोषापहारिण्यै नमः । १६० ।

शब्दार्थध्वनितोषिण्यै नमः ।
काव्यकर्मविनोदिन्यै नमः ।
शिष्टप्रियायै नमः ।
दुष्टदमन्यै नमः ।
कष्टनष्टविदूरिण्यै नमः ।
जाग्रत्स्वप्नसृष्टिलीलामग्नचित्तज्ञानोदयायै नमः ।
जन्मरोगवैद्योत्तमायै नमः ।
सर्वमतकुलवर्णाश्रयायै नमः ।
कामपीडितविष्णुवर्धनमोहाक्रोशिन्यै नमः ।
विरागिण्यै नमः ।
कृपावर्षिण्यै नमः ।
विरजायै नमः ।
मोहिन्यै नमः ।
बालयोगिन्यै नमः ।
कवीन्द्रवर्णनावेद्यायै नमः ।
वर्णनातीतरूपिण्यै नमः ।
कमनीयायै नमः ।
दयाहृदयायै नमः ।
कर्मफलप्रदायिन्यै नमः ।
शोकमोहाधीनसाधकवृन्दनित्यपरिरक्षिण्यै नमः । १८० ।

षोडशोपचारपूज्यायै नमः ।
ऊर्ध्वलोकसञ्चारिण्यै नमः ।
भीतिभ्रान्तिविनिर्मुक्तायै नमः ।
ध्यानगम्यायै नमः ।
लोकोत्तरायै नमः ।
ब्रह्मविष्णुशिवस्वरूपसद्गुरुवचनतत्परायै नमः ।
अवस्थात्रयनिजसाक्षिण्यै नमः ।
सद्योमुक्तिप्रसादिन्यै नमः ।
अलौकिकमाधुर्ययुतसूक्तिपीयूषवर्षिण्यै नमः ।
धर्मनिष्ठायै नमः ।
शीलनिष्ठायै नमः ।
धर्माचरणतत्परायै नमः ।
दिव्यसङ्कल्पफलदात्र्यै नमः ।
धैर्यस्थैर्यरत्नाकरायै नमः ।
पुत्रकामेष्टियागानुग्रहसत्फलरूपिण्यै नमः ।
पुत्रमित्रबन्धुमोहदूरिण्यै नमः ।
मैत्रिमोदिन्यै नमः ।
चारुमानुषविग्रहरूपधारिण्यै नमः ।
सुरागिण्यै नमः ।
चिन्तामणिगृहवासिन्यै नमः । २०० ।

चिन्ताजाड्यप्रशमन्यै नमः ।
जीवकोटिरक्षणपरायै नमः ।
विद्वज्ज्योतिप्रकाशिन्यै नमः ।
जीवभावहरणचतुरायै नमः ।
हंसिन्यै नमः ।
धर्मवादिन्यै नमः ।
भक्ष्यभोज्यलेह्यचोष्यनिवेदनसंहर्षिण्यै नमः ।
भेदरहितायै नमः ।
मोदसहितायै नमः ।
भवचक्रप्रवर्तिन्यै नमः ।
हृदयगुहान्तर्यामिन्यै नमः ।
सहृदयसुखवर्धिन्यै नमः ।
हृदयदौर्बल्यविनाशिन्यै नमः ।
समचित्तप्रसादिन्यै नमः ।
दीनाश्रयायै नमः ।
दीनपूज्यायै नमः ।
दैन्यभावविवर्जितायै नमः ।
दिव्यसाधनसम्प्राप्तदिव्यशक्तिसमन्वितायै नमः ।
छलशक्तिदायिन्यै नमः ।
वन्द्यायै नमः । २२० ।

धीरसाधकोद्धारिण्यै नमः ।
छलद्वेषवर्जितात्मायै नमः ।
योगिमुनिसंरक्षिण्यै नमः ।
ब्रह्मचर्याश्रमपरायै नमः ।
गृहस्थाश्रममोदिन्यै नमः ।
वानप्रस्थाश्रमरक्षिण्यै नमः ।
सन्न्यासाश्रमपावन्यै नमः ।
महातपस्विन्यै नमः ।
शुभदायै नमः ।
महापरिवर्तनाकरायै नमः ।
महत्वाकाङ्क्षप्रदात्र्यै नमः ।
महाप्राज्ञायै नमः ।
अजितायै नमः ।
अमरायै नमः ।
योगाग्निशक्तिसम्भूतायै नमः ।
शोकशामकचन्द्रिकायै नमः ।
योगमाया कन्यायै नमः ।
विनुतायै नमः ।
ज्ञाननौकाधिनायिकायै नमः ।
देवर्षिराजर्षिसेव्यायै नमः । २४० ।

दिविजवृन्दसम्पूजितायै नमः ।
ब्रह्मर्षिमहर्षिगणगम्यायै नमः ।
ध्यानयोगसंहर्षितायै नमः ।
उरगहारस्तुतिप्रसन्नायै नमः ।
उरगशयनप्रियभगिन्यै नमः ।
उरगेन्द्रवर्णितमहिमायै नमः ।
उरगाकारकुण्डलिन्यै नमः ।
परम्परासम्प्राप्तयोगमार्गसञ्चालिन्यै नमः ।
परानादलोलायै नमः ।
विमलायै नमः ।
परधर्मभयदूरिण्यै नमः ।
पद्मशयनचक्रवर्तिसुतराजराजेन्द्रश्रितायै नमः ।
पञ्चबाणचेष्टदमन्यै नमः ।
पञ्चबाणसतिप्रार्थितायै नमः ।
सौम्यरूपायै नमः ।
मधुरवाण्यै नमः ।
महाराज्ञ्यै नमः ।
निरामय्यै नमः ।
सुज्ञानदीपाराधितायै नमः ।
समाधिदर्शितचिन्मय्यै नमः । २६० ।

सकलविद्यापारङ्गतायै नमः ।
अध्यात्मविद्याकोविदायै नमः ।
सर्वकलाध्येयान्वितायै नमः ।
श्रीविद्याविशारदायै नमः ।
ज्ञानदर्पणात्मद्रष्टायै नमः ।
कर्मयोगिद्रव्यार्चितायै नमः ।
यज्ञशिष्टाशिनपावन्यै नमः ।
यज्ञतपोऽनवकुण्ठितायै नमः ।
सृजनात्मकशक्तिमूलायै नमः ।
काव्यवाचनविनोदिन्यै नमः ।
रचनात्मकशक्तिदातायै नमः ।
भवननिकेतनशोभिन्यै नमः ।
ममताहङ्कारपाशविमोचिन्यै नमः ।
धृतिदायिन्यै नमः ।
महाजनसमावेष्टितकुसुमश्रेष्ठिहितवादिन्यै नमः ।
स्वजनानुमोदसहितत्यागक्रान्तियोजनकर्यै नमः ।
स्वधर्मनिष्ठासिध्यर्थकृतकर्मशुभङ्कर्यै नमः ।
कुलबान्धवजनाराध्यायै नमः ।
परन्धामनिवासिन्यै नमः ।
कुलपावनकरत्यागयोगदर्शिन्यै नमः । २८० ।

प्रियवादिन्यै नमः ।
धर्मजिज्ञासानुमोदिन्यात्मदर्शनभाग्योदयायै नमः ।
धर्मप्रियायै नमः ।
जयायै नमः ।
विजयायै नमः ।
कर्मनिरतज्ञानोदयायै नमः ।
नित्यानन्दासनासीनायै नमः ।
शक्तिभक्तिवरदायिन्यै नमः ।
निग्रहापरिग्रहशीलायै नमः ।
आत्मनिष्ठाकारिण्यै नमः ।
तारतम्यभेदरहितायै नमः ।
सत्यसन्धायै नमः ।
नित्यव्रतायै नमः ।
त्रैलोक्यकुटुम्बमात्रे नमः ।
सम्यग्दर्शनसंयुतायै नमः ।
अहिंसाव्रतदीक्षायुतायै नमः ।
लोककण्टकदैत्यापहायै नमः ।
अल्पज्ञानापायहारिण्यै नमः ।
अर्थसञ्चयलोभापहायै नमः ।
प्रेमप्रीतायै नमः । ३०० ।

प्रेमसहितायै नमः ।
निष्कामसेवाप्रियायै नमः ।
प्रेमसुधाम्बुधिलीनभक्तचित्तनित्यालयायै नमः ।
मोघाशादुःखदाय्यै नमः ।
अमोघज्ञानदायिन्यै नमः ।
महाजनबुद्दिभेदजनकबोधक्रमवारिण्यै नमः ।
सात्त्विकान्तःकरणवासायै नमः ।
राजसहृत्क्षोभिण्यै नमः ।
तामसजनशिक्षणेष्टायै नमः ।
गुणातीतायै नमः ।
गुणशालिन्यै नमः ।
गौरवबालिकावृन्दनायिकायै नमः ।
षोडशकलात्मिकायै नमः ।
गुरुशुश्रूषापरायणनित्यध्येयायै नमः ।
त्रिगुणात्मिकायै नमः ।
जिज्ञासातिशयज्ञातायै नमः ।
अज्ञानतमोनाशिन्यै नमः ।
विज्ञानशास्त्रातीतायै नमः ।
ज्ञातृज्ञेयस्वरूपिण्यै नमः ।
सर्वाधिदेवताजनन्यै नमः । ३२० ।

नैष्कर्म्यसिद्धिकारिण्यै नमः ।
सर्वाभीष्टदायै नमः ।
सुनयन्यै नमः ।
नैपुण्यवरदायिन्यै नमः ।
गुणकर्मविभागानुसारवर्णविधायिन्यै नमः ।
गुरुकारुण्यप्रहर्षितायै नमः ।
नलिनमुख्यै नमः ।
निरञ्जन्यै नमः ।
जातिमतद्वेषदूरायै नमः ।
मनुजकुलहितकामिन्यै नमः ।
ज्योतिर्मय्यै नमः ।
जीवदाय्यै नमः ।
प्रज्ञाज्योतिस्वरूपिण्यै नमः ।
कर्मयोगमर्मवेत्तायै नमः ।
भक्तियोगसमुपाश्रितायै नमः ।
ज्ञानयोगप्रीतचित्तायै नमः ।
ध्यानयोगसुदर्शितायै नमः ।
स्वात्मार्पणसन्तुष्टायै नमः ।
शरणभृङ्गसुसेवितायै नमः ।
स्वर्णवर्णायै नमः । ३४० ।

सुचरितार्थायै नमः ।
करणसङ्गत्यागव्रतायै नमः ।
आद्यन्तरहिताकारायै नमः ।
अध्ययनलग्नमानसायै नमः ।
असदृशमहिमोपेतायै नमः ।
अभयहस्तायै नमः ।
मृदुमानसायै नमः ।
उत्तमोत्तमगुणाः पूर्णायै नमः ।
उत्सवोल्लासरञ्जन्यै नमः ।
उदारतनुविच्छिन्नप्रसुप्तसंस्कारतारिण्यै नमः ।
गुणग्रहणाभ्यासमूलायै नमः ।
एकान्तचिन्तनप्रियायै नमः ।
गहनब्रह्मतत्त्वलोलायै नमः ।
एकाकिन्यै नमः ।
स्तोत्रप्रियायै नमः ।
वसुधाकुटुम्बरक्षिण्यै नमः ।
सत्यरूपायै नमः ।
महामत्यै नमः ।
वर्णशिल्पिन्यै नमः ।
निर्भवायै नमः । ३६० ।

भुवनमङ्गलाकृत्यै नमः ।
शुद्धबुद्दिस्वयंवेद्यायै नमः ।
शुद्धचित्तसुगोचरायै नमः ।
शुद्धकर्माचरणनिष्ठसुप्रसन्नायै नमः ।
बिम्बाधरायै नमः ।
नवग्रहशक्तिदायै नमः ।
गूढतत्त्वप्रतिपादिन्यै नमः ।
नवनवानुभावोदयायै नमः ।
विश्वज्ञायै नमः ।
श‍ृतिरूपिण्यै नमः ।
आनुमानिकगुणातीतायै नमः ।
सुसन्देशबोधाम्बुध्यै नमः ।
आनृण्यजीवनदात्र्यै नमः ।
ज्ञानैश्वर्यमहानिध्यै नमः ।
वाग्वैखरीसंयुक्तायै नमः ।
दयासुधाभिवर्षिण्यै नमः ।
वाग्रूपिण्यै नमः ।
वाग्विलासायै नमः ।
वाक्पटुत्वप्रदायिन्यै नमः ।
इन्द्रचापसदृशभूह्यै नमः । ३८० ।

दाडिमीद्विजशोभिन्यै नमः ।
इन्द्रियनिग्रहछलदायै नमः ।
सुशीलायै नमः ।
स्तवरागिण्यै नमः ।
षट्चक्रान्तरालस्थायै नमः ।
अरविन्ददललोचनायै नमः ।
षड्वैरिदमनबलदायै नमः ।
माधुर्यै नमः ।
मधुराननायै नमः ।
अतिथिसेवापरायणधनधान्यविवर्धिन्यै नमः ।
अकृत्रिममैत्रिलोलायै नमः ।
वैष्णव्यै नमः ।
शास्त्ररूपिण्यै नमः ।
मन्त्रक्रियातपोभक्तिसहितार्चनाह्लादिन्यै नमः ।
मल्लिकासुगन्धराजसुममालिन्यै नमः ।
सुरभिरूपिण्यै नमः ।
कदनप्रियदुष्टमर्दिन्यै नमः ।
वन्दारुजनवत्सलायै नमः ।
कलहाक्रोशनिवारिण्यै नमः ।
खिन्ननाथायै नमः । ४०० ।

निर्मलायै नमः ।
अङ्गपूजाप्रियद्युतिवर्धिन्यै नमः ।
पावनपदद्वयै नमः ।
अनायकैकनायिकायै नमः ।
लतासदृशभुजद्वयै नमः ।
श‍ृतिलयबद्दगानज्ञायै नमः ।
छन्दोबद्धकाव्याश्रयायै नमः ।
श‍ृतिस्मृतिपुराणेतिहाससारसुधायै नमः ।
अव्ययायै नमः ।
उत्तमाधमभेददूरायै नमः ।
भास्कराचार्यसन्नुतायै नमः ।
उपनयनसंस्कारपरायै नमः ।
स्वस्थायै नमः ।
महात्मवर्णितायै नमः ।
षड्विकारोपेतदेहमोहहरायै नमः ।
सुकेशिन्यै नमः ।
षडैश्वर्यवत्यै नमः ।
ज्यैष्ठायै नमः ।
निर्द्वन्द्वायै नमः ।
द्वन्द्वहारिण्यै नमः । ४२० ।

दुःखसंयोगवियोगयोगाभ्यासानुरागिण्यै नमः ।
दुर्व्यसनदुराचारदूरिण्यै नमः ।
कौसुम्भिनन्दिन्यै नमः ।
मृत्युविजयकातरासुरशिक्षक्यै नमः ।
शिष्टरक्षक्यै नमः ।
मायापूर्णविश्वकर्त्रै नमः ।
निवृत्तिपथदर्शक्यै नमः ।
प्रवृत्तिपथनिर्दैशक्यै नमः ।
पञ्चविषयस्वरूपिण्यै नमः ।
पञ्चभूतात्मिकायै नमः ।
श्रेष्ठायै नमः ।
तपोनन्दनचारिण्यै नमः ।
चतुर्युक्तिचमत्कारायै नमः ।
राजप्रासादनिकेतनायै नमः ।
चराचरविश्वाधारायै नमः ।
भक्तिसदनायै नमः ।
क्षमाघनायै नमः ।
किङ्कर्तव्यमूढसुजनोद्दारिण्यै नमः ।
कर्मचोदिन्यै नमः ।
कर्माकर्मविकर्मानुसारबुद्धिप्रदायिन्यै नमः । ४४० ।

नवविधभक्तिसम्भाव्यायै नमः ।
नवद्वारपुरवासिन्यै नमः ।
नवरात्यार्चनप्रीतायै नमः ।
जगद्धात्र्यै नमः ।
सनातन्यै नमः ।
विषसममादकद्रव्यसेवनार्थिभयङ्कर्यै नमः ।
विवेकवैराग्ययुक्तायै नमः ।
हीङ्कारकल्पतरुवल्लर्यै नमः ।
निमन्त्रणनियन्त्रणकुशलायै नमः ।
प्रीतियुक्तश्रमहारिण्यै नमः ।
निश्चिन्तमानसोपेतायै नमः ।
क्रियातन्त्रप्रबोधिन्यै नमः ।
रसिकरञ्जककलाह्लादायै नमः ।
शीलराहित्यद्देषिण्यै नमः ।
त्रिलोकसाम्राज्ञ्यै नमः ।
स्फुरणशक्तिसंवर्धिन्यै नमः ।
चित्तस्थैर्यकर्यै नमः ।
महेश्यै नमः ।
शाश्वत्यै नमः ।
नवरसात्मिकायै नमः । ४६० ।

चतुरन्तःकरणज्योतिरूपिण्यै नमः ।
तत्त्वाधिकायै नमः ।
सर्वकालाद्वैतरूपायै नमः ।
शुद्धचित्तप्रसादिन्यै नमः ।
सर्वावस्थान्तर्साक्षिण्यै नमः ।
परमार्थसन्न्यासिन्यै नमः ।
आबालगोपसमर्चितायै नमः ।
हृत्सरोवरहंसिकायै नमः ।
अदम्यलोकहितनिरतायै नमः ।
जङ्गमस्थवरात्मिकायै नमः ।
ह्रीङ्कारजपसुप्रीतायै नमः ।
दीनमात्रे नमः ।
अधीनेन्द्रियायै नमः ।
ह्रीमय्यै नमः ।
दयाधनायै नमः ।
आर्यवैश्ययशोदयायै नमः ।
स्थितप्रज्ञायै नमः ।
विगतस्पृहायै नमः ।
पराविद्यास्वरूपिण्यै नमः ।
सर्वावस्थास्मरणप्रदायै नमः । ४८० ।

सगुणनिर्गुणरूपिण्यै नमः ।
अष्टैश्वर्यसुखदात्र्यै नमः ।
कृतपुण्यफलदायिन्यै नमः ।
अष्टकष्टनष्टहन्त्र्यै नमः ।
भक्तिभावतरङ्गिण्यै नमः ।
ऋणमुक्तदानप्रियायै नमः ।
ब्रह्मविद्यायै नमः ।
ज्ञानेश्वर्यै नमः ।
पूर्णत्वाकाङ्क्षिसम्भाव्यायै नमः ।
तपोदानयज्ञेश्वर्यै नमः ।
त्रिमूर्तिरूपसद्गुरुभक्तिनिष्ठायै नमः ।
ब्रह्माकृत्यै नमः ।
त्रितनुबन्धपरिपालिन्यै नमः ।
सत्यशिवसुन्दराकृत्यै नमः ।
अस्त्रमन्त्ररहस्यज्ञायै नमः ।
भैरव्यै नमः ।
शस्त्रवर्षिण्यै नमः ।
अतीन्द्रियशक्तिप्रपूर्णायै नमः ।
उपासकबलवर्धिन्यै नमः ।
अङ्गन्यासकरन्याससहितपारायणप्रियायै नमः । ५०० ।

आर्षसंस्कृतिसंरक्षणव्रताश्रयायै नमः ।
महाभयायै नमः ।
साकारायै नमः ।
निराकारायै नमः ।
सर्वानन्दप्रदायिन्यै नमः ।
सुप्रसन्नायै नमः ।
चारुहासायै नमः ।
नारीस्वातन्त्र्यरक्षिण्यै नमः ।
निस्वार्थसेवासन्निहितायै नमः ।
कीर्तिसम्पत्पदायिन्यै नमः ।
निरालम्बायै नमः ।
निरुपाधिकायै नमः ।
निराभरणभूषिण्यै नमः ।
पञ्चक्लेशाधीनसाधकरक्षणशिक्षणतत्प्वरायै नमः ।
पाञ्चभौतिकजगन्मूलायै नमः ।
अनन्यभक्तिसुगोचरायै नमः ।
पञ्चज्ञानेन्द्रियभाव्यायै नमः ।
परात्परायै नमः ।
परदेवतायै नमः ।
पञ्चकर्मेन्द्रियबलदायै नमः । ५२० ।

कन्यकायै नमः ।
सुगुणसुमार्चितायै नमः ।
चिन्तनव्रतायै नमः ।
मन्थनरतायै नमः ।
अवाङ्मानसगोचरायै नमः ।
चिन्ताहारिण्यै नमः ।
चित्प्रभायै नमः ।
सप्तर्षिध्यानगोचरायै नमः ।
हरिहरब्रह्मप्रसवे नमः ।
जननमरणविवर्जितायै नमः ।
हासस्पन्दनलग्नमानसस्नेहभावसम्भावितायै नमः ।
पद्मवेदवरदाभयमुद्राधारिण्यै नमः ।
श्रितावन्यै नमः ।
परार्थविनियुक्तबलदायै नमः ।
ज्ञानभिक्षाप्रदायिन्यै नमः ।
विनतायै नमः ।
सङ्कल्पयुतायै नमः ।
अमलायै नमः ।
विकल्पवर्जितायै नमः ।
वैराग्यज्ञानविज्ञानसम्पद्दानविराजितायै नमः । ५४० ।

स्त्रीभूमिसुवर्णदाहतप्तोपरतिशमापहायै नमः ।
सामरस्यसंहर्षितायै नमः ।
सरसविरससमदृष्टिदायै नमः ।
ज्ञानवह्निदग्धकर्मब्रह्मसंस्पर्शकारिण्यै नमः ।
ज्ञानयोगकर्मयोगनिष्ठाद्वयसमदर्शिन्यै नमः ।
महाधन्यायै नमः ।
कीर्तिकन्यायै नमः ।
कार्यकारणरूपिण्यै नमः ।
महामायायै नमः ।
महामान्यायै नमः ।
निर्विकारस्वरूपिण्यै नमः ।
निन्दास्तुतिलाभनष्टसमदर्शित्वप्रदायिन्यै नमः ।
निर्ममायै नमः ।
मनीषिण्यै नमः ।
सप्तधातुसंयोजन्यै नमः ।
नित्यपुष्टायै नमः ।
नित्यतुष्टायै नमः ।
मैत्रिबन्धोल्लासिन्यै नमः ।
नित्यैश्वर्यायै नमः ।
नित्यभोगायै नमः । ५६० ।

स्वाध्यायप्रोल्लासिन्यै नमः ।
प्रारब्दसञ्चितागामीकर्मराशिदहनकर्यै नमः ।
प्रातःस्मरणीयायै नमः ।
अनुत्तमायै नमः ।
फणिवेण्यै नमः ।
कनकाम्बर्यै नमः ।
सप्तधातुर्मयशरीररचनकुशलायै नमः ।
निष्कलायै नमः ।
सप्तमातृकाजनयित्र्यै नमः ।
निरपायायै नमः ।
निस्तुलायै नमः ।
इन्द्रियचाञ्चल्यदूरायै नमः ।
जितात्मायै नमः ।
ब्रह्मचारिण्यै नमः ।
इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिनियन्त्रिण्यै नमः ।
धर्मावलम्बनमुदितायै नमः ।
धर्मकार्यप्रचोदिन्यै नमः ।
द्वेषरहितायै नमः ।
द्वेषदूरायै नमः ।
धर्माधर्मविवेचन्यै नमः । ५८० ।

ऋतशक्त्यै नमः ।
ऋतुपरिवर्तिन्यै नमः ।
भुवनसुन्दर्यै नमः ।
शीतलायै नमः ।
ऋषिगणसेविताङ्घ्रै नमः ।
ललितकलावनकोकिलायै नमः ।
सर्वसिद्धसाध्याराध्यायै नमः ।
मोक्षरूपायै नमः ।
वाग्देवतायै नमः ।
सर्वस्वरवर्णमालायै नमः ।
समस्तभाषाधिदेवतायै नमः ।
वामपथगामीसाधकहिंसाहारिण्यै नमः ।
नन्दितायै नमः ।
दक्षिणपथगामीसाधकदयागुणपरिसेवितायै नमः ।
नामपारायणतुष्टायै नमः ।
आत्मबलविवर्धिन्यै नमः ।
नादजनन्यै नमः ।
नादलोलायै नमः ।
दशनादमुददायिन्यै नमः ।
शास्त्रोक्तविधिपरिपालिन्यै नमः । ६०० ।

भक्तिभुक्तिपथदर्शिन्यै नमः ।
शास्त्रप्रमाणानुसारिण्यै नमः ।
शाम्भव्यै नमः ।
ब्रह्मवादिन्यै नमः ।
श्रवणमनननिधिध्यासनिरतसन्निहितायै नमः ।
अजरायै नमः ।
श्रीकान्तब्रह्मशिवरूपायै नमः ।
भुवनैकदीपाङ्कुरायै नमः ।
विद्वज्जनधीप्रकाशायै नमः ।
सप्तलोकसञ्चारिण्यै नमः ।
विद्वन्मण्यै नमः ।
द्युतिमत्यै नमः ।
दिव्यस्फुरणसौधामिन्यै नमः ।
विद्यावर्धिन्यै नमः ।
रसज्ञायै नमः ।
विशुद्धात्मासेवार्चितायै नमः ।
ज्ञानवर्धिन्यै नमः ।
सर्वज्ञायै नमः ।
सर्वविद्याक्षेत्राश्रितायै नमः ।
विधेयात्यायोगमार्गदर्शिन्यै नमः । ६२० ।

धृतिवर्धिन्यै नमः ।
विविधयज्ञदानतपोकारिण्यै नमः ।
पुण्यवर्धिन्यै नमः ।
अनन्यभक्तिक्षिप्रवश्यायै नमः ।
उदयभानुकोटिप्रभायै नमः ।
अष्टाङ्गयोगानुरक्तायै नमः ।
अद्वैतायै नमः ।
स्वयम्प्रभायै नमः ।
गोष्ठिप्रियायै नमः ।
वैरजडताहारिण्यै नमः ।
विनतावन्यै नमः ।
गुह्यतमसमाधिमग्नयोगिराजसम्भाषिण्यै नमः ।
सर्वलोकसम्भावितायै नमः ।
सदाचारप्रवर्तिन्यै नमः ।
सर्वपुण्यतीर्थात्मिकायै नमः ।
सत्कर्मफलदायिन्यै नमः ।
कर्तृतन्त्रपूजाश्रितायै नमः ।
वस्तुतन्त्रतत्त्वात्मिकायै नमः ।
करणत्रयशुद्धिप्रदायै नमः ।
सर्वभूतव्यूहाम्बिकायै नमः । ६४० ।

मोहालस्यदीर्घसूत्रतापहायै नमः ।
सत्त्वप्रदायै नमः ।
मानसाश्ववेगरहितजपयज्ञमोदास्पदायै नमः ।
जाग्रत्स्वप्नसुषुप्तिस्थायै नमः ।
विश्वतैजसप्राज्ञात्मिकायै नमः ।
जीवन्मुक्तिप्रसादिन्यै नमः ।
तुरीयायै नमः ।
सार्वकालिकायै नमः ।
शब्दस्पर्शरूपगन्धरसविषयपञ्चकव्यापिन्यै नमः ।
सोहंमन्त्रयुतोच्छवासनिश्वासानन्दरूपिण्यै नमः ।
भूतभविष्यद्वर्तमानज्ञायै नमः ।
पुराण्यै नमः ।
विश्वाधिकायै नमः ।
ब्राह्मीस्थितिप्राप्तिकर्यै नमः ।
आत्मरूपाभिज्ञापकायै नमः ।
योगिजनपर्युपास्यायै नमः ।
अपरोक्षज्ञानोदयायै नमः ।
यक्षकिम्पुरुषसम्भाव्यायै नमः ।
विश‍ृङ्खलायै नमः ।
धर्मालयायै नमः । ६६० ।

अस्वस्थदेहिसंस्मरणप्रसन्नायै नमः ।
वरदायिन्यै नमः ।
अस्वस्थचित्तशान्तिदाय्यै नमः ।
समत्वबुद्दिवरदायिन्यै नमः ।
प्रासानुप्रासविनोदिन्यै नमः ।
सृजनकर्मविलासिन्यै नमः ।
पञ्चतन्मात्राजनन्यै नमः ।
कल्पनासुविहारिण्यै नमः ।
ओङ्कारनादानुसन्धाननिष्ठाकर्यै नमः ।
प्रतिभान्वितायै नमः ।
ओङ्कारबीजाक्षररूपायै नमः ।
मनोलयप्रहर्षितायै नमः ।
ध्यानजाह्नव्यै नमः ।
वणिक्कन्यायै नमः ।
महापातकध्वंसिन्यै नमः ।
दुर्लभायै नमः ।
पतितोद्धारायै नमः ।
साध्यमौल्यप्रबोधिन्यै नमः ।
वचनमधुरायै नमः ।
हृदयमधुरायै नमः । ६८० ।

वचनवेगनियन्त्रिण्यै नमः ।
वचननिष्ठायै नमः ।
भक्तिजुष्टायै नमः ।
तृप्तिधामनिवासिन्यै नमः ।
नाभिहृत्कण्ठसदनायै नमः ।
अगोचरनादरूपिण्यै नमः ।
परानादस्वरूपिण्यै नमः ।
वैखरीवाग्रञ्जिन्यै नमः ।
आर्द्रायै नमः ।
आन्ध्रावनिजातायै नमः ।
गोप्यायै नमः ।
गोविन्दभगिन्यै नमः ।
अश्विनीदेवताराध्यायै नमः ।
अश्वत्ततरुरूपिण्यै नमः ।
प्रत्यक्षपराशक्तिमूर्त्यै नमः ।
भक्तस्मरणतोषिण्यै नमः ।
पट्टाभिषिक्तविरूपाक्षत्यागव्रतप्रहर्षिण्यै नमः ।
ललिताश्रितकामधेनवे नमः ।
अरुणचरणकमलद्वय्यै नमः ।
लोकसेवापरायणसंरक्षिण्यै नमः । ७०० ।

तेजोमय्यै नमः ।
नगरेश्वरदेवालयप्रतिष्ठितायै नमः ।
नित्यार्चितायै नमः ।
नवावरणचक्रेश्वर्यै नमः ।
योगमायाकन्यायै नमः ।
नुतायै नमः ।
नन्दगोपपुत्र्यै नमः ।
दुर्गायै नमः ।
कीर्तिकन्यायै नमः । in 557
कन्यामण्यै नमः ।
निखिलभुवनसम्मोहिन्यै नमः ।
सोमदत्तप्रियनन्दिन्यै नमः ।
समाधिमुनिसम्प्रार्थितसपरिवारमुक्तिदायिन्यै नमः ।
सामन्तराजकुसुमश्रेष्ठिपुत्रिकायै नमः ।
धीशालिन्यै नमः ।
प्राभातसगोत्रजातायै नमः ।
उद्वाहुवंशपावन्यै नमः ।
प्रज्ञाप्रमोदप्रगुणदायिन्यै नमः ।
गुणशोभिन्यै नमः ।
सालङ्कायनऋषिस्तुतायै नमः ।
सच्चारित्र्यसुदीपिकायै नमः । ७२० ।

सद्भक्तमणिगुप्तादिवैश्यवृन्दहृच्चन्द्रिकायै नमः ।
गोलोकनायिकादेव्यै नमः ।
गोमठान्वयरक्षिण्यै नमः ।
गोकर्णनिर्गतासमस्तवैश्यऋषिक्षेमकारिण्यै नमः ।
अष्टादशनगरस्वामिगणपूज्यपरमेश्वर्यै नमः ।
अष्टादशनगरकेन्द्रपञ्चक्रोशनगरेश्वर्यै नमः ।
आकाशवाण्युक्तवासवीकन्यकानामकीर्तितायै नमः ।
अष्टादशशक्तिपीठरूपिण्यै नमः ।
यशोदासुतायै नमः ।
कुण्डनिर्मातृमल्हरवह्निप्रवेशानुमतिप्रदायै नमः ।
कर्मवीरलाभश्रेष्ठि-अग्निप्रवेशानुज्ञाप्रदायै नमः ।
सेनानिविक्रमकेसरिदुर्बुद्दिपरिवर्तिन्यै नमः ।
सैन्याधिपतिवंशजवीरमुष्टिसम्पोषिण्यै नमः ।
तपोव्रतराजराजेन्द्रभक्तिनिष्ठासाफल्यदायै नमः ।
तप्तविष्णुवर्धननृपमोहदूरायै नमः ।
मुक्तिप्रदायै नमः ।
महावक्तायै नमः ।
महाशक्तायै नमः ।
पराभवदुःखापहायै नमः ।
मूढश्रद्धापहारिण्यै नमः । ७४० ।

संशयात्मिकबुद्ध्यापहायै नमः ।
दृश्यादृश्यरूपधारिण्यै नमः ।
यतदेहवाङ्मानसायै नमः ।
दैवीसम्पन्प्रदात्र्यै नमः ।
दर्शनीयायै नमः ।
दिव्यचेतसायै नमः ।
योगभ्रष्टसमुद्धरणविशारदायै नमः ।
निजमोददायै नमः ।
यमनियमासनप्राणायामनिष्ठशक्तिप्रदायै नमः ।
धारणध्यानसमाधिरतशोकमोहविदूरिण्यै नमः ।
दिव्यजीवनान्तर्ज्योतिप्रकाशिन्यै नमः ।
यशस्विन्यै नमः ।
योगीश्वर्यै नमः ।
यागप्रियायै नमः ।
जीवेश्वरस्वरूपिण्यै नमः ।
योगेश्वर्यै नमः ।
शुभ्रज्योत्स्नायै नमः ।
उन्मत्तजनपावन्यै नमः ।
लयविक्षेपसकषायरसास्वादातीतायै नमः ।
जितायै नमः । ७६० ।

लोकसङ्ग्रहकार्यरतायै नमः ।
सर्वमन्त्राधिदेवतायै नमः ।
विचित्रयोगानुभवदायै नमः ।
अपराजितायै नमः ।
सुस्मितायै नमः ।
विस्मयकरशक्तिप्रदायै नमः ।
द्रव्ययज्ञनित्यार्चितायै नमः ।
आत्मसंयमयज्ञकर्यै नमः ।
असङ्गशस्त्रदायिन्यै नमः ।
अन्तर्मुखसुलभवेद्यायै नमः ।
तल्लीनताप्रदायिन्यै नमः ।
धर्मार्थकाममोक्षचतुर्पुरुषार्थसाधनायै नमः ।
दुःखनष्टापजयव्याजमनोदौर्बल्यवारणायै नमः ।
वचनवस्त्रप्रीतहृदयायै नमः ।
जन्मध्येयप्रकाशिन्यै नमः ।
व्याधिग्रस्तकठिणचित्तकारुण्यरसवाहिन्यै नमः ।
चित्प्रकाशलाभदाय्यै नमः ।
धेयमूर्त्यै नमः ।
ध्यानसाक्षिण्यै नमः ।
चारुवदनायै नमः । ७८० ।

यशोदायै नमः ।
पञ्चवृत्तिनिरोधिन्यै नमः ।
लोकक्षयकारकास्त्रशक्तिसञ्चयमारकायै नमः ।
लोकबन्धनमोक्षार्थिनित्यक्लिष्टपरीक्षकायै नमः ।
सूक्ष्मसंवेदनाशीलायै नमः ।
चिरशान्तिनिकेतनायै नमः ।
सूक्ष्मग्रहणशक्तिमूलायै नमः ।
पञ्चप्राणान्तर्चेतनायै नमः ।
प्रयोगसहितज्ञानज्ञायै नमः ।
सम्मूढसमुद्वारिण्यै नमः ।
प्राणव्यापारसदाधीनभीत्याकुलपरिरक्षिण्यै नमः ।
दैवासुरसम्पद्विभागपण्डितायै नमः ।
लोकशासकायै नमः ।
देवसद्गुरुसाधुदूषकसन्मार्गप्रवर्तिकायै नमः ।
पश्चात्तापतप्तसुखदायै नमः ।
जीवधर्मप्रचारिण्यै नमः ।
प्रायश्चित्तकृतितोषितायै नमः ।
कीर्तिकारककृतिहर्षिण्यै नमः ।
गृहकृत्यलग्नसाधकस्मरणमात्रप्रमुदितायै नमः ।
गृहस्थजीवनद्रष्टायै नमः । ८०० ।

सेवायुतसुधीर्विदितायै नमः ।
संयमीमुनिसन्दृश्यायै नमः ।
ब्रह्मनिर्वाणरूपिण्यै नमः ।
सुदुर्दर्शायै नमः ।
विश्वत्रातायै नमः ।
क्षेत्रक्षेत्रज्ञपालिन्यै नमः ।
वेदसाहित्यकलानिध्यै नमः ।
ऋगैदजातवैश्यजनन्यै नमः ।
वैश्यवर्णमूलगुरु-अपरार्कस्तवमोदिन्यै नमः ।
रागनिध्यै नमः ।
स्वरशक्त्यै नमः ।
भावलोकविहारिण्यै नमः ।
रागलोलायै नमः ।
रागरहितायै नमः ।
अङ्गरागसुलेपिन्यै नमः ।
ब्रह्मग्रन्थिविष्णुग्रन्थिरुदग्रन्थिविभेदिन्यै नमः ।
भक्तिसाम्राज्यस्थापिन्यै नमः ।
श्रद्धाभक्तिसंवर्धिन्यै नमः ।
हंसगमनायै नमः ।
तितिक्षासनायै नमः । ८२० ।

सर्वजीवोत्कर्षिण्यै नमः ।
हिंसाकृत्यसर्वदाघ्नै नमः ।
सर्वद्वन्द्वविमोचन्यै नमः ।
विकृतिमयविश्वरक्षिण्यै नमः ।
त्रिगुणक्रीडाधामेश्वर्यै नमः ।
विविक्तसेव्यायै नमः ।
अनिरुद्धायै नमः ।
चतुर्दशलोकेश्वर्यै नमः ।
भवचक्रव्यूहरचनविशारदायै नमः ।
लीलामय्यै नमः ।
भक्तोन्नतिपथनिर्देशनकोविदायै नमः ।
हिरण्मय्यै नमः ।
भगवद्दर्शनार्थपरिश्रमानुकूलदायिन्यै नमः ।
बुद्धिव्यवसायवीक्षण्यै नमः ।
देदीप्यमानरूपिण्यै नमः ।
बुद्धिप्रधानशास्त्रज्योत्यै नमः ।
महाज्योत्यै नमः ।
महोदयायै नमः ।
भावप्रधानकाव्यगेयायै नमः ।
मनोज्योत्यै नमः । ८४० ।

दिव्याश्रयायै नमः ।
अमृतसमसूक्तिसरितायै नमः ।
पञ्चऋणविवर्जितायै नमः ।
आत्मसिंहासनोपविष्टायै नमः ।
सुदत्यै नमः ।
धीमन्ताश्रितायै नमः ।
सुषुम्रानाडिगामिन्यै नमः ।
रोमहर्षस्वेदकारिण्यै नमः ।
स्पर्शज्योतिशब्दद्वाराब्रह्मसंस्पर्शकारिण्यै नमः ।
बीजाक्षरीमन्त्रनिहितायै नमः ।
निग्रहशक्तिवर्धिन्यै नमः ।
ब्रह्मनिष्ठरूपव्यक्तायै नमः ।
ज्ञानपरिपाकसाक्षिण्यै नमः ।
अकाराख्यायै नमः ।
उकारेज्यायै नमः ।
मकारोपास्यायै नमः ।
उज्ज्वलायै नमः ।
अचिन्त्यायै नमः ।
अपरिच्छेद्यायै नमः ।
एकभक्तिःह्रूतप्रज्ज्वलायै नमः । ८६० ।

अशोष्यायै नमः ।
मृत्युञ्जयायै नमः ।
देशसेवकनित्याश्रयायै नमः ।
अक्लेद्यायै नमः ।
नव्याच्छेद्यायै नमः ।
आत्मज्योतिप्रभोदयायै नमः ।
दयागङ्गाधरायै नमः ।
धीरायै नमः ।
गीतसुधापानमोदिन्यै नमः ।
दर्पणोपममृदुकपोलायै नमः ।
चारुचुबुकविराजिन्यै नमः ।
नवरसमयकलातृप्तायै नमः ।
शास्त्रातीतलीलाकर्यै नमः ।
नयनाकर्षकचम्पकनासिकायै नमः ।
सुमनोहर्यै नमः ।
लक्षणशास्त्रमहावेत्तायै नमः ।
विरूपभक्तवरप्रदायै नमः ।
ज्योतिष्शास्त्रमर्मवेत्तायै नमः ।
नवग्रहशक्तिप्रदायै नमः ।
अनङ्गभस्मसञ्जातभण्डासुरमर्दिन्यै नमः । ८८० ।

आन्दोलिकोल्लासिन्यै नमः ।
महिषासुरमर्दिन्यै नमः ।
भण्डासुररूपचित्रकण्ठगन्धर्वध्वंसिन्यै नमः ।
भ्रात्रार्चितायै नमः ।
विश्वख्यातायै नमः ।
प्रमुदितायै नमः ।
स्फुरद्रूपिण्यै नमः ।
कीर्तिसम्पत्प्रदात्रै नमः ।
उत्सवसम्भ्रमहर्षिण्यै नमः ।
कर्तृत्वभावरहितायै नमः ।
भोक्तृभावसुदूरिण्यै नमः ।
नवरत्नखचितहेममकुटधर्यै नमः ।
गोरक्षिण्यै नमः ।
नवऋषिजनन्यै नमः ।
शान्तायै नमः ।
नव्यमार्गप्रदर्शिन्यै नमः ।
विविधरूपवर्णसहितप्रकृतिसौन्दर्यप्रियायै नमः ।
वामगात्र्यै नमः ।
नीलवेण्यै नमः ।
कृषिवाणिज्यमहाश्रयायै नमः । ९०० ।

कुङ्कुमतिलकाङ्कितललाटायै नमः ।
वज्रनासाभरणभूषितायै नमः ।
कदम्बाटवीनिलयायै नमः ।
कमलकुट्मलकरशोभितायै नमः ।
योगिहृत्कवाटपाटनचतुरायै नमः ।
अचेतनायै नमः ।
योगयात्रार्थिस्फूर्तिदायै नमः ।
षड्डर्शनसम्प्रेरणायै नमः ।
अन्धभक्तनेत्रदात्र्यै नमः ।
अन्धभक्तिसुदूरिण्यै नमः ।
मूकभक्तवाक्प्रदात्र्यै नमः ।
भक्तिमहिमोत्कर्षिण्यै नमः ।
पराभक्तसेवितविषहारिण्यै नमः ।
सञ्जीविन्यै नमः ।
पुरजनौघपरिवेष्टितायै नमः ।
स्वात्मार्पणपथगामिन्यै नमः ।
भवान्यनावृष्टिव्याजजलमौल्यप्रबोधिकायै नमः ।
भयानकातिवृष्टिव्याजजलशक्तिप्रदर्शिकायै नमः ।
रामायणमहाभारतपञ्चाङ्गश्रवणप्रियायै नमः ।
रागोपेतकाव्यनन्दितायै नमः । ९२० ।

भागवत्कथाप्रियायै नमः ।
धर्मसङ्कटपरम्पराशुहारिण्यै नमः ।
मधुरस्वरायै नमः ।
धीरोदात्तायै नमः ।
माननीयायै नमः ।
ध्रुवायै नमः ।
पल्लवाधरायै नमः ।
परापराप्रकृतिरूपायै नमः ।
प्राज्ञपामरमुदालयायै नमः ।
पञ्चकोशाध्यक्षासनायै नमः ।
प्राणसञ्चारसुखाश्रयायै नमः ।
शताशापाशसम्बद्ददुष्टजनपरिवर्तिन्यै नमः ।
शतावधानिधीज्योतिप्रकाशिन्यै नमः ।
भवतारिण्यै नमः ।
सर्ववस्तुसृष्टिकारणान्तर्मर्मवेत्ताम्बिकायै नमः ।
स्थूलबुद्धिदुर्विज्ञेयायै नमः ।
सृष्टिनियमप्रकाशिकायै नमः ।
नामाकारोद्देशसहितस्थूलसूक्ष्मसृष्टिपालिन्यै नमः ।
नाममन्त्रजपयज्ञसद्योसाफल्यदायिन्यै नमः ।
आत्मतेजोंशसम्भवाचार्योपासनसुप्रियायै नमः । ९४० ।

आचार्याभिगामिशुभकारिण्यै नमः ।
निराश्रयायै नमः ।
क्षुत्तृषानिद्रामैथुनविसर्जनधर्मकारिण्यै नमः ।
क्षयवृद्धिपूर्णद्रव्यसञ्चयाशाविदूरिण्यै नमः ।
नवजातशिशुसंपोषकक्षीरसुधासूषणायै नमः ।
नवभावलहर्योदयायै नमः ।
ओजोवत्यै नमः ।
विचक्षणायै नमः ।
धर्मश्रेष्ठिसुपुत्रार्थकृततपोसाफल्यदायै नमः ।
धर्मनन्दननामभक्तसमाराधितायै नमः ।
मोददायै नमः ।
धर्मनन्दनप्रियाचार्यच्यवनऋषिसम्पूजितायै नमः ।
धर्मनन्दनरसातललोकगमनकारिण्यै नमः ।
आङ्गीरसरक्षकार्यकचूडामणिसूनुरक्षिण्यै नमः ।
आदिशेषबोधलग्नधर्मनन्दनगुप्तावन्यै नमः ।
वीणावादनतल्लीनायै नमः ।
स्नेहबान्धव्यरागिण्यै नमः ।
वज्रकर्णकुण्डलधर्यै नमः ।
प्रेमभावप्रोल्लासिन्यै नमः ।
श्रीकार्यै नमः । ९६० ।

श्रितपारिजातायै नमः ।
वेणुनादानुरागिण्यै नमः ।
श्रीप्रदायै नमः ।
शास्त्राधारायै नमः ।
नादस्वरनादरञ्जन्यै नमः ।
विविधविभूतिरूपधर्यै नमः ।
मणिकुण्डलशोभिन्यै नमः ।
विपरीतनिमित्तक्षोभितस्थैर्यधैर्योद्दीपिन्यै नमः ।
संवित्सागर्यै नमः ।
मनोन्मण्यै नमः ।
सर्वदेशकालात्मिकायै नमः ।
सर्वजीवात्मिकायै नमः ।
श्रीनिध्यै नमः ।
अध्यात्मकल्पलतिकायै नमः ।
अखण्डरूपायै नमः ।
सनातन्यै नमः । in 455
आदिपराशक्तिदेवतायै नमः ।
अभूतपूर्वसुचरितायै नमः ।
आदिमध्यान्तरहितायै नमः ।
समस्तोपनिषत्सारायै नमः ।
समाध्यवस्थान्तर्गतायै नमः । ९८० ।

सङ्कल्पयुतयोगवित्तमध्यानावस्थाप्रकटितायै नमः ।
आगमशास्त्रमहावेत्तायै नमः ।
सगुणसाकारपूजितायै नमः ।
अन्नमयकोशाभिव्यक्तायै नमः ।
वैश्वानरनिवेदितायै नमः ।
प्राणमयकोशचालिन्यै नमः ।
देहत्रयपरिपालिन्यै नमः ।
प्राणव्यापारनियन्त्रिण्यै नमः ।
धनऋणशक्तिनियोजन्यै नमः ।
मनोमयकोशसञ्चारिण्यै नमः ।
दशेन्द्रियबुद्दिव्यापिन्यै नमः ।
विज्ञानमयकोशवासिन्यै नमः ।
व्यष्टिसमष्टिभेदप्रदर्शिन्यै नमः ।
आनन्दमयकोशवासिन्यै नमः ।
चित्ताहङ्कारनियन्त्रिण्यै नमः ।
अनन्तवृत्तिधारासाक्षिण्यै नमः ।
वासनात्रयनाशिन्यै नमः ।
निर्दोषायै नमः ।
प्रज्ञानम्ब्रह्ममहावाक्यश्रवणालयायै नमः ।
निर्वैरायै नमः । १००० ।

तत्त्वमसीतिगुरुवाक्यमननाश्रयायै नमः ।
अयमात्माब्रह्मेतिमहावाक्यार्थप्रबोधिन्यै नमः ।
अहम्ब्रह्मास्मिस्वानुभवाधिष्टात्रै नमः ।
दिव्यलोचन्यै नमः ।
अव्याहतस्फूर्तिस्रोतायै नमः ।
नित्यजीवनसाक्षिण्यै नमः ।
अव्याजकृपासिन्धवे नमः ।
आत्मब्रह्मैक्यकारिण्यै नमः । १००८ ।

इति इति गीतसुधाविरचित अव्याहतस्फूर्तिदायिनि
श्रीवासविकन्यकापरमेश्वरी देव्यासि सहस्रनामावलिः समाप्ता ॥

ॐ तत् सत् ।

रचनैः श्रीमति राजेश्वरिगोविन्दराज्
संस्थापकरुः ललितसुधा ज्ञानपीठ, बैङ्गलूरु वासवी सहस्रनामस्तोत्रम्
सुरेश गुप्त, संस्कृत विद्वान्, बैङ्गलूरु

Also Read 1000 Names of Sri Vasavi Devi 2:

1000 Names of Sri Vasavi Devi | Sahasranamavali 2 Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Vasavi Devi | Sahasranamavali 2 Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top