Templesinindiainfo

Best Spiritual Website

1000 Names of Sri Vishnu | Sahasranamavali Stotram as per Garuda Puranam Lyrics in Hindi

Shri Vishnu Sahasranamavali as per Garuda Purana Lyrics in Hindi:

॥ श्रीविष्णुसहस्रनामावलिः गरुडपुराणानुसारम् ॥

रुद्र उवाच ।

संसारसागराद्धोरान्मुच्यते किं जपन्प्रभो ।
नरस्तन्मे परं जप्यं कथय त्वं जनार्दन ॥ १ ॥

हरिरुवाच ।

परेश्वरं परं ब्रह्म परमात्मानमव्ययम् । var ईश्वरं परमं
विष्णुं नामसहस्रेण स्तुवन्मुक्तो भवेन्नरः ॥ २ ॥

यत्पवित्रं परं जप्यं कथयामि वृषध्वज ! ।
श‍ृणुष्वावहितो भूत्वा सर्वपापविनाशनम् ॥ ३ ॥

अथ नामावलिप्रारम्भः ।

ॐ वासुदेवाय नमः ।
महाविष्णवे नमः ।
वामनाय नमः ।
वासवाय नमः ।
वसवे नमः । ।
बालचन्द्रनिभाय नमः ।
बालाय नमः ।
बलभद्राय नमः ।
बलाधिपाय नमः ।
बलिबन्धनकृते नमः । ॥ १० ॥

वेधसे नमः ।
वरेण्याय नमः ।
वेदविते नमः ।
कवये नमः । ।
वेदकर्त्रे नमः ।
वेदरूपाय नमः ।
वेद्याय नमः ।
वेदपरिप्लुताय नमः ।
वेदाङ्गवेत्त्रे नमः ।
वेदेशाय नमः । ॥ २० ॥

बलाधाराय नमः । बलधाराय
बलार्दनाय नमः ।
अविकाराय नमः ।
वरेशाय नमः ।
वरुणाय नमः ।
वरुणाधिपाय नमः ।
वीरहने नमः ।
बृहद्वीराय नमः ।
वन्दिताय नमः ।
परमेश्वराय नमः । ॥ ३० ॥ ।

आत्मने नमः ।
परमात्मने नमः ।
प्रत्यगात्मने नमः ।
वियत्पराय नमः ।
पद्मनाभाय नमः ।
पद्मनिधये नमः ।
पद्महस्ताय नमः ।
गदाधराय नमः ।
परमाय नमः ।
परभूताय नमः । ॥ ४० ॥

पुरुषोत्तमाय नमः ।
ईश्वराय नमः ।
पद्मजङ्घाय नमः ।
पुण्डरीकाय नमः ।
पद्ममालाधराय नमः ।
प्रियाय नमः ।
पद्माक्षाय नमः ।
पद्मगर्भाय नमः ।
पर्जन्याय नमः ।
पद्मसंस्थिताय नमः । ॥ ५० ॥

अपाराय नमः ।
परमार्थाय नमः ।
पराणां पराय नमः ।
प्रभवे नमः । ।
पण्डिताय नमः ।
पण्डितेड्याय नमः । पण्डितेभ्यः पण्डिताय
पवित्राय नमः ।
पापमर्दकाय नमः ।
शुद्धाय नमः ।
प्रकाशरूपाय नमः । ॥ ६० ॥

पवित्राय नमः ।
परिरक्षकाय नमः ।
पिपासावर्जिताय नमः ।
पाद्याय नमः ।
पुरुषाय नमः ।
प्रकृतये नमः ।
प्रधानाय नमः ।
पृथिव्यै नमः ।
पद्माय नमः ।
पद्मनाभाय नमः । ॥ ७० ॥

प्रियप्रदाय नमः ।
सर्वेशाय नमः ।
सर्वगाय नमः ।
सर्वाय नमः ।
सर्वविदे नमः ।
सर्वदाय नमः ।
सुराय नमः । पराय
सर्वस्य जगतो धामाय नमः ।
सर्वदर्शिने नमः ।
सर्वभृते नमः । ॥ ८० ॥

सर्वानुग्रहकृते नमः ।
देवाय नमः ।
सर्वभूतहृदिस्थिताय नमः ।
सर्वपूज्याय नमः ।
सर्वाद्याय नमः । सर्वपाय
सर्वदेवनमस्कृताय नमः ।
सर्वस्य जगतो मूलाय नमः ।
सकलाय नमः ।
निष्कलाय नमः ।
अनलाय नमः । ॥ ९० ॥

सर्वगोप्त्रे नमः ।
सर्वनिष्ठाय नमः ।
सर्वकारणकारणाय नमः ।
सर्वध्येयाय नमः ।
सर्वमित्राय नमः ।
सर्वदेवस्वरूपधृषे नमः ।
सर्वाध्यक्षाय नमः । सर्वाध्यायाय
सुराध्यक्षाय नमः ।
सुरासुरनमस्कृताय नमः ।
दुष्टानां असुराणां च सर्वदा घातकाय अन्तकाय नमः । ॥ १०० ॥ ॥ १०१ ॥
सत्यपालाय नमः ।
सन्नाभाय नमः ।
सिद्धेशाय नमः ।
सिद्धवन्दिताय नमः ।
सिद्धसाध्याय नमः ।
सिद्धसिद्धाय नमः ।
साध्यसिद्धाय नमः । सिद्धिसिद्धाय
हृदीश्वराय नमः ।
जगतः शरणाय नमः ।
श्रेयसे नमः । ॥ ११० ॥

क्षेमाय नमः ।
शुभकृते नमः ।
शोभनाय नमः ।
सौम्याय नमः ।
सत्याय नमः ।
सत्यपराक्रमाय नमः ।
सत्यस्थाय नमः ।
सत्यसङ्कल्पाय नमः ।
सत्यविदे नमः ।
सत्यदाय नमः । ॥ १२० ॥ । सत्पदाय

धर्माय नमः ।
धर्मिणे नमः ।
कर्मिणे नमः ।
सर्वकर्मविवर्जिताय नमः ।
कर्मकर्त्रे नमः ।
कर्मैव क्रिया-कार्याय नमः ।
श्रीपतये नमः ।
नृपतये नमः ।
श्रीमते नमः ।
सर्वस्य पतये नमः । ॥ १३० ॥

ऊर्जिताय नमः ।
देवानां पतये नमः ।
वृष्णीनां पतये नमः ।
ईडिताय नमः । ईरिताय
हिरण्यगर्भस्य पतये नमः ।
त्रिपुरान्तपतये नमः ।
पशूनां पतये नमः ।
प्रायाय नमः ।
वसूनां पतये नमः । ।
आखण्डलस्य पतये नमः । ॥ १४० ॥

वरुणस्य पतये नमः ।
वनस्पतीनां पतये नमः ।
अनिलस्य पतये नमः । ।
अनलस्य पतये नमः ।
यमस्य पतये नमः ।
कुबेरस्य पतये नमः ।
नक्षत्राणां पतये नमः । ।
ओषधीनां पतये नमः ।
वृक्षाणां पतये नमः ।
नागानां पतये नमः । ॥ १५० ॥

अर्कस्य पतये नमः ।
दक्षस्य पतये नमः । ।
सुहृदां पतये नमः ।
नृपाणां पतये नमः ।
गन्धर्वाणां पतये नमः ।
असूनां उत्तमपतये नमः । ।
पर्वतानां पतये नमः ।
निम्नगानां पतये नमः ।
सुराणां पतये नमः ।
श्रेष्ठाय नमः । ॥ १६० ॥

कपिलस्य पतये नमः । ।
लतानां पतये नमः ।
वीरुधां पतये नमः ।
मुनीनां पतये नमः ।
सूर्यस्य उत्तमपतये नमः । ।
चन्द्रमसः पतये नमः ।
श्रेष्ठाय नमः ।
शुक्रस्य पतये नमः ।
ग्रहाणां पतये नमः ।
राक्षसानां पतये नमः । । ॥ १७० ॥

किन्नराणां पतये नमः ।
द्विजानां उत्तमपतये नमः ।
सरितां पतये नमः ।
समुद्राणां पतये नमः । ।
सरसां पतये नमः ।
भूतानां पतये नमः ।
वेतालानां पतये नमः ।
कूष्माण्डानां पतये नमः । ।
पक्षिणां पतये नमः ।
श्रेष्ठाय नमः । ॥ १८० ॥

पशूनां पतये नमः ।
महात्मने नमः ।
मङ्गलाय नमः ।
मेयाय नमः ।
मन्दराय नमः ।
मन्दरेश्वराय नमः ।
मेरवे नमः ।
मात्रे नमः ।
प्रमाणाय नमः ।
माधवाय नमः । ॥ १९० ॥

मलवर्जिताय नमः । मनुवर्जिताय
मालाधराय नमः ।
महादेवाय नमः ।
महादेवपूजिताय नमः ।
महाशान्ताय नमः ।
महाभागाय नमः ।
मधुसूदनाय नमः ।
महावीर्याय नमः ।
महाप्राणाय नमः ।
मार्कण्डेयर्षिवन्दिताय नमः । ॥ २०० ॥ । मार्कण्डेयप्रवन्दिताय

मायात्मने नमः ।
मायया बद्धाय नमः ।
मायया विवर्जिताय नमः ।
मुनिस्तुताय नमः ।
मुनये नमः ।
मैत्राय नमः ।
महानासाय नमः । महारासाय
महाहनवे नमः । ।
महाबाहवे नमः ।
महादान्ताय नमः । ॥ २१० ॥ महादन्ताय

मरणेन विवर्जिताय नमः ।
महावक्त्राय नमः ।
महात्मने नमः ।
महाकायाय नमः । महाकाराय
महोदराय नमः ।
महापादाय नमः ।
महाग्रीवाय नमः ।
महामानिने नमः ।
महामनसे नमः ।
महागतये नमः । ॥ २२० ॥

महाकीर्तये नमः ।
महारूपाय नमः ।
महासुराय नमः ।
मधवे नमः ।
माधवाय नमः ।
महादेवाय नमः ।
महेश्वराय नमः ।
मखेज्याय नमः । मखेष्टाय
मखरूपिणे नमः ।
माननीयाय नमः । ॥ २३० ॥

मखेश्वराय नमः । महेश्वराय
महावाताय नमः ।
महाभागाय नमः ।
महेशाय नमः ।
अतीतमानुषाय नमः ।
मानवाय नमः ।
मनवे नमः ।
मानवानां प्रियङ्कराय नमः ।
मृगाय नमः ।
मृगपूज्याय नमः । ॥ २४० ॥

मृगाणां पतये नमः ।
बुधस्य पतये नमः ।
बृहस्पतेः पतये नमः । ।
शनैश्चरस्य पतये नमः ।
राहोः पतये नमः ।
केतोः पतये नमः ।
लक्ष्मणाय नमः ।
लक्षणाय नमः ।
लम्बोष्ठाय नमः ।
ललिताय नमः । ॥ २५० ॥ ।

नानालङ्कारसंयुक्ताय नमः ।
नानाचन्दनचर्चिताय नमः ।
नानारसोज्ज्वलद्वक्त्राय नमः ।
नानापुष्पोपशोभिताय नमः ।
रामाय नमः ।
रमापतये नमः ।
सभार्याय नमः ।
परमेश्वराय नमः ।
रत्नदाय नमः ।
रत्नहर्त्रे नमः । ॥ २६० ॥

रूपिणे नमः ।
रूपविवर्जिताय नमः ।
महारूपाय नमः ।
उग्ररूपाय नमः ।
सौम्यरूपाय नमः ।
नीलमेघनिभाय नमः ।
शुद्धाय नमः ।
सालमेघनिभाय नमः । कालमेघनिभाय
धूमवर्णाय नमः ।
पीतवर्णाय नमः । ॥ २७० ॥

नानारूपाय नमः ।
अवर्णकाय नमः ।
विरूपाय नमः ।
रूपदाय नमः ।
शुक्लवर्णाय नमः ।
सर्ववर्णाय नमः ।
महायोगिने नमः ।
यज्ञाय नमः । याज्याय
यज्ञकृते नमः ।
सुवर्णवर्णवते नमः । ॥ २८० ॥ सुवर्णाय वर्णवते

सुवर्णाख्याय नमः ।
सुवर्णावयवाय नमः ।
सुवर्णाय नमः ।
स्वर्णमेखलाय नमः ।
सुवर्णस्य प्रदात्रे नमः ।
सुवर्णेशाय नमः ।
सुवर्णस्य प्रियाय नमः ।
सुवर्णाढ्याय नमः ।
सुपर्णिने नमः ।
महापर्णाय नमः । ॥ २९० ॥

सुपर्णस्य कारणाय नमः ।
वैनतेयाय नमः ।
आदित्याय नमः ।
आदये नमः ।
आदिकराय नमः ।
शिवाय नमः ।
महतः कारणाय नमः ।
प्रधानस्य कारणाय नमः । पुराणस्य कारणाय
बुद्धीनां कारणाय नमः ।
मनसः कारणाय नमः । ॥ ३०० ॥

चेतसः कारणाय नमः ।
अहङ्कारस्य कारणाय नमः ।
भूतानां कारणाय नमः ।
विभावसोः कारणाय नमः ।
आकाशकारणाय नमः ।
पृथिव्याः परं कारणाय नमः ।
अण्डस्य कारणाय नमः ।
प्रकृतेः कारणाय नमः ।
देहस्य कारणाय नमः ।
चक्षुषः कारणाय नमः । ॥ ३१० ॥

श्रोत्रस्य कारणाय नमः ।
त्वचः कारणाय नमः ।
जिह्वायाः कारणाय नमः ।
प्राणस्य कारणाय नमः ।
हस्तयोः कारणाय नमः ।
पादयोः कारणाय नमः ।
वाचः कारणाय नमः ।
पायोः कारणाय नमः ।
इन्द्रस्य कारणाय नमः ।
कुबेरस्य कारणाय नमः । ॥ ३२० ॥

यमस्य कारणाय नमः ।
ईशानस्य कारणाय नमः ।
यक्षाणां कारणाय नमः ।
रक्षसां परं कारणाय नमः ।
नृपाणां कारणाय नमः । भूषणानां कारणाय
श्रेष्ठाय नमः ।
धर्मस्य कारणाय नमः ।
जन्तूनां कारणाय नमः ।
वसूनां परं कारणाय नमः ।
मनूनां कारणाय नमः । ॥ ३३० ॥

पक्षिणां परं कारणाय नमः ।
मुनीनां कारणाय नमः ।
श्रेष्ठयोगिनां परं कारणाय नमः ।
सिद्धानां कारणाय नमः ।
यक्षाणां परं कारणाय नमः ।
किन्नराणां कारणाय नमः ।
गन्धर्वाणां कारणाय नमः ।
नदानां कारणाय नमः ।
नदीनां परं कारणाय नमः ।
समुद्राणां कारणाय नमः । ॥ ३४० ॥

वृक्षाणां कारणाय नमः ।
वीरुधां कारणाय नमः ।
लोकानां कारणाय नमः ।
पातालस्य कारणाय नमः ।
देवानां कारणाय नमः ।
सर्पाणां कारणाय नमः ।
श्रेयसां कारणाय नमः ।
पशूनां कारणाय नमः ।
सर्वेषां कारणाय नमः ।
देहात्मने नमः । ॥ ३५० ॥

इन्द्रियात्मने नमः ।
बुद्ध्यात्मने नमः । ।
मनसः आत्मने नमः ।
अहङ्कारचेतसः आत्मने नमः ।
जाग्रतः आत्मने नमः ।
स्वपतः आत्मने नमः ।
महदात्मने नमः ।
पराय नमः ।
प्रधानस्य परात्मने नमः ।
आकाशात्मने नमः । ॥ ३६० ॥

अपां आत्मने नमः ।
पृथिव्याः परमात्मने नमः ।
रसस्यात्मने नमः । । वयस्यात्मने
गन्धस्य परमात्मने नमः ।
रूपस्य परमात्मने नमः ।
शब्दात्मने नमः ।
वागात्मने नमः ।
स्पर्शात्मने नमः ।
पुरुषात्मने नमः । ।
श्रोत्रात्मने नमः । ॥ ३७० ॥

त्वगात्मने नमः ।
जिह्वायाः परमात्मने नमः ।
घ्राणात्मने नमः ।
हस्तात्मने नमः ।
पादयोः परमात्मने नमः । ।
उपस्थस्य आत्मने नमः ।
पायोः परमात्मने नमः ।
इन्द्रात्मने नमः ।
ब्रह्मात्मने नमः ।
रुद्रात्मने नमः । ॥ ३८० ॥ शान्तात्मने

मनोः आत्मने नमः । ।
दक्षप्रजापतेरात्मने नमः ।
सत्यात्मने नमः ।
परमात्मने नमः ।
ईशात्मने नमः ।
परमात्मने नमः ।
रौद्रात्मने नमः ।
मोक्षविदे नमः ।
यतये नमः । ।
यत्नवते नमः । ॥ ३९० ॥

यत्नाय नमः ।
चर्मिणे नमः ।
खड्गिने नमः ।
मुरान्तकाय नमः । असुरान्तकाय
ह्रीप्रवर्तनशीलाय नमः ।
यतीनां हिते रताय नमः ।
यतिरूपिणे नमः ।
योगिने नमः ।
योगिध्येयाय नमः ।
हरये नमः । ॥ ४०० ॥

शितये नमः ।
संविदे नमः ।
मेधायै नमः ।
कालाय नमः ।
ऊष्मने नमः ।
वर्षायै नमः ।
मतये नमः । । नतये
संवत्सराय नमः ।
मोक्षकराय नमः ।
मोहप्रध्वंसकाय नमः । ॥ ४१० ॥

दुष्टानां मोहकर्त्रे नमः ।
माण्डव्याय नमः ।
वडवामुखाय नमः ।
संवर्ताय नमः । संवर्तकाय
कालकर्त्रे नमः ।
गौतमाय नमः ।
भृगवे नमः ।
अङ्गिरसे नमः ।
अत्रये नमः ।
वसिष्ठाय नमः । ॥ ४२० ॥

पुलहाय नमः ।
पुलस्त्याय नमः ।
कुत्साय नमः ।
याज्ञवल्क्याय नमः ।
देवलाय नमः ।
व्यासाय नमः ।
पराशराय नमः ।
शर्मदाय नमः ।
गाङ्गेयाय नमः ।
हृषीकेशाय नमः ।
बृहच्छ्रवसे नमः । । ॥ ४३० ॥

केशवाय नमः ।
क्लेशहन्त्रे नमः ।
सुकर्णाय नमः ।
कर्णवर्जिताय नमः ।
नारायणाय नमः ।
महाभागाय नमः ।
प्राणस्य पतये नमः । ।
अपानस्य पतये नमः ।
व्यानस्य पतये नमः ।
उदानस्य पतये नमः । ॥ ४४० ॥

**श्रेष्ठाय नमः ।
समानस्य पतये नमः । ।
शब्दस्य पतये नमः ।
**श्रेष्ठाय नमः ।
स्पर्शस्य पतये नमः ।
रूपाणां पतये नमः ।
आद्याय नमः ।
खड्गपाणये नमः ।
हलायुधाय नमः ।
चक्रपाणये नमः । ॥ ४५० ॥

कुण्डलिने नमः ।
श्रीवत्सांकाय नमः ।
प्रकृतये नमः ।
कौस्तुभग्रीवाय नमः ।
पीताम्बरधराय नमः ।
सुमुखाय नमः ।
दुर्मुखाय नमः ।
मुखेन विवर्जिताय नमः ।
अनन्ताय नमः ।
अनन्तरूपाय नमः । ॥ ४६० ॥

सुनखाय नमः ।
सुरमन्दराय नमः ।
सुकपोलाय नमः ।
विभवे नमः ।
जिष्णवे नमः ।
भ्राजिष्णवे नमः ।
इषुधये नमः ।
हिरण्यकशिपोर्हन्त्रे नमः ।
हिरण्याक्षविमर्दकाय नमः ।
पूतनायाः निहन्त्रे नमः । ॥ ४७० ॥

भास्करान्तविनाशनाय नमः ।
केशिनो दलनाय नमः ।
मुष्टिकस्य विमर्दकाय नमः ।
कंसदानवभेत्त्रे नमः ।
चाणूरस्य प्रमर्दकाय नमः ।
अरिष्टस्य निहन्त्रे नमः ।
अक्रूरप्रियाय नमः ।
अक्रूराय नमः ।
क्रूररूपाय नमः ।
अक्रूरप्रियवन्दिताय नमः । ॥ ४८० ॥

भगहने नमः ।
भगवते नमः ।
भानवे नमः ।
स्वयं भागवताय नमः ।
उद्धवाय नमः ।
उद्धवस्येशाय नमः ।
उद्धवेन विचिन्तिताय नमः ।
चक्रधृषे नमः ।
चञ्चलाय नमः ।
चलाचलविवर्जिताय नमः । ॥ ४९० ॥

अहंकाराय नमः ।
मतये नमः ।
चित्ताय नमः ।
गगनाय नमः ।
पृथिव्यै नमः ।
जलाय नमः ।
वायवे नमः ।
चक्षुषे नमः ।
श्रोत्राय नमः ।
जिह्वायै नमः । ॥ ५०० ॥

घ्राणाय नमः ।
वाक्पाणिपादजवनाय नमः ।
पायूपस्थाय नमः ।
शङ्कराय नमः ।
शर्वाय नमः ।
क्षान्तिदाय नमः ।
क्षान्तिकृते नमः ।
नराय नमः ।
भक्तप्रियाय नमः ।
भर्त्रे नमः । ॥ ५१० ॥

भक्तिमते नमः ।
भक्तिवर्धनाय नमः ।
भक्तस्तुताय नमः ।
भक्तपराय नमः ।
कीर्तिदाय नमः ।
कीर्तिवर्धनाय नमः ।
कीर्तये नमः ।
दीप्तये नमः ।
क्षमायै नमः ।
कान्त्यै नमः । ॥ ५२० ॥

भक्ताय नमः ।
दयापरायै नमः ।
दानाय नमः ।
दात्रे नमः ।
कर्त्रे नमः ।
देवदेवप्रियाय नमः ।
शुचये नमः । ।
शुचिमते नमः ।
सुखदाय नमः ।
मोक्षाय नमः । ॥ ५३० ॥

कामाय नमः ।
अर्थाय नमः ।
सहस्रपदे नमः ।
सहस्रशीर्ष्र्णे नमः ।
वैद्याय नमः ।
मोक्षद्वाराय नमः ।
प्रजाद्वाराय नमः ।
सहस्राक्षाय नमः । सहस्रान्ताय
सहस्रकराय नमः ।
शुक्राय नमः । ॥ ५४० ॥

सुकिरीट्तिने नमः ।
सुग्रीवाय नमः ।
कौस्तुभाय नमः ।
प्रद्युम्नाय नमः ।
अनिरुद्धाय नमः ।
हयग्रीवाय नमः ।
सूकराय नमः ।
मत्स्याय नमः ।
परशुरामाय नमः ।
प्रह्लादाय नमः । ॥ ५५० ॥

बलये नमः । ।
शरण्याय नमः ।
नित्याय नमः ।
बुद्धाय नमः ।
मुक्ताय नमः ।
शरीरभृते नमः ।
खरदूषणहन्त्रे नमः ।
रावणस्य प्रमर्दनाय नमः ।
सीतापतये नमः ।
वर्धिष्णवे नमः । ॥ ५६० ॥

भरताय नमः ।
कुम्भेन्द्रजिन्निहन्त्रे नमः ।
कुम्भकर्णप्रमर्दनाय नमः ।
नरान्तकान्तकाय नमः ।
देवान्तकविनाशनाय नमः ।
दुष्टासुरनिहन्त्रे नमः ।
शम्बरारये नमः । ।
नरकस्य निहन्त्रे नमः ।
त्रिशीर्षस्य विनाशनाय नमः ।
यमलार्जुनभेत्त्रे नमः । ॥ ५७० ॥

तपोहितकराय नमः ।
वादित्राय नमः ।
वाद्याय नमः ।
बुद्धाय नमः ।
वरप्रदाय नमः ।
साराय नमः ।
सारप्रियाय नमः ।
सौराय नमः ।
कालहन्त्रे नमः ।
निकृन्तनाय नमः । ॥ ५८० ॥

अगस्त्याय नमः ।
देवलाय नमः ।
नारदाय नमः ।
नारदप्रियाय नमः ।
प्राणाय नमः ।
अपानाय नमः ।
व्यानाय नमः ।
रजसे नमः ।
सत्त्वाय नमः ।
तमसे नमः । ॥ ५९० ॥

शरदे नमः । ।
उदानाय नमः ।
समानाय नमः ।
भेषजाय नमः ।
भिषजे नमः ।
कूटस्थाय नमः ।
स्वच्छरूपाय नमः ।
सर्वदेहविवर्जिताय नमः ।
चक्षुरिन्द्रियहीनाय नमः ।
वागिन्द्रियविवर्जिताय नमः । ॥ ६०० ॥

हस्तेन्द्रियविहीनाय नमः ।
पादाभ्यां विवर्जिताय नमः ।
पायूपस्थविहीनाय नमः ।
मरुतापविवर्जिताय नमः । महातपोविसर्जिताय
प्रबोधेन विहीनाय नमः ।
बुद्ध्या विवर्जिताय नमः ।
चेतसा विगताय नमः ।
प्राणेन विवर्जिताय नमः ।
अपानेन विहीनाय नमः ।
व्यानेन विवर्जिताय नमः । ॥ ६१० ॥

उदानेन विहीनाय नमः ।
समानेन विवर्जिताय नमः ।
आकाशेन विहीनाय नमः ।
वायुना परिवर्जिताय नमः ।
अग्निना विहीनाय नमः ।
उदकेन विवर्जिताय नमः ।
पृथिव्या विहीनाय नमः ।
शब्देन विवर्जिताय नमः ।
स्पर्शेन विहीनाय नमः ।
सर्वरूपविवर्जिताय नमः । ॥ ६२० ॥

रागेण विगताय नमः ।
अघेन परिवर्जिताय नमः ।
शोकेन रहिताय नमः ।
वचसा परिवर्जिताय नमः ।
रजोविवर्जिताय नमः ।
विकारैः षड्भिर्विवर्जिताय नमः ।
कामेन वर्जिताय नमः ।
क्रोधेन परिवर्जिताय नमः ।
लोभेन विगताय नमः ।
दम्भेन विवर्जिताय नमः । ॥ ६३० ॥

सूक्ष्माय नमः ।
सुसूक्ष्माय नमः ।
स्थूलात्स्थूलतराय नमः ।
विशारदाय नमः ।
बलाध्यक्षाय नमः ।
सर्वस्य क्षोभकाय नमः ।
प्रकृतेः क्षोभकाय नमः ।
महतः क्षोभकाय नमः ।
भूतानां क्षोभकाय नमः ।
बुद्धेः क्षोमकाय नमः । ॥ ६४० ॥

इन्द्रियाणां क्षोभकाय नमः ।
विषयक्षोभकाय नमः ।
ब्रह्मणः क्षोभकाय नमः ।
रुद्रस्य क्षोभकाय नमः ।
चक्षुरादेः अगम्याय नमः ।
श्रोत्रागम्याय नमः ।
त्वचागम्याय नमः ।
कूर्माय नमः ।
जिह्वाग्राह्याय नमः ।
घ्राणेन्द्रियागम्याय नमः । ॥ ६५० ॥

वाचाग्राह्याय नमः ।
पाणिभ्यां अगम्याय नमः ।
पदागम्याय नमः । पादागम्याय ।
मनसः अग्राह्यय नमः ।
बुद्ध्या ग्राह्याय नमः ।
हरये नमः ।
अहंबुद्ध्या ग्राह्याय नमः ।
चेतसा ग्राह्याय नमः ।
शङ्खपाणये नमः ।
अव्ययाय नमः । ॥ ६६० ॥

गदापाणये नमः ।
शार्ङ्गपाणये नमः ।
कृष्णाय नमः ।
ज्ञानमूर्तये नमः ।
परन्तपाय नमः ।
तपस्विने नमः ।
ज्ञानगम्याय नमः ।
ज्ञानिने नमः ।
ज्ञानविदे नमः ।
ज्ञेयाय नमः । ॥ ६७० ॥

ज्ञेयहीनाय नमः ।
ज्ञप्त्यै नमः ।
चैतन्यरूपकाय नमः ।
भावाय नमः ।
भाव्याय नमः ।
भवकराय नमः ।
भावनाय नमः ।
भवनाशनाय नमः ।
गोविन्दाय नमः ।
गोपतये नमः । ॥ ६८० ॥

गोपाय नमः ।
सर्वगोपीसुखप्रदाय नमः ।
गोपालाय नमः ।
गोगतये नमः । गोपतये
गोमतये नमः ।
गोधराय नमः ।
उपेन्द्राय नमः ।
नृसिंहाय नमः ।
शौरये नमः ।
जनार्दनाय नमः । ॥ ६९० ॥

आरणेयाय नमः ।
बृहद्भानवे नमः ।
बृहद्दीप्तये नमः ।
दामोदराय नमः ।
त्रिकालाय नमः ।
कालज्ञाय नमः ।
कालवर्जिताय नमः ।
त्रिसन्ध्याय नमः ।
द्वापराय नमः ।
त्रेतायै नमः । ॥ ७०० ॥

प्रजाद्वाराय नमः ।
त्रिविक्रमाय नमः ।
विक्रमाय नमः ।
दण्डहस्ताय नमः । दरहस्ताय
एकदण्डिने नमः ।
त्रिदण्डधृचे नमः । ।
सामभेदाय नमः ।
सामोपायाय नमः ।
सामरूपिणे नमः ।
सामगाय नमः । ॥ ७१० ॥

सामवेदाय नमः ।
अथर्वाय नमः ।
सुकृताय नमः ।
सुखरूपकाय नमः ।
अथर्ववेदविदे नमः ।
अथर्वाचार्याय नमः ।
ऋग्रूपिणे नमः ।
ऋग्वेदाय नमः ।
ऋग्वेदेषु प्रतिष्ठिताय नमः ।
य़जुर्वेत्त्रे नमः । ॥ ७२० ॥

यजुर्वेदाय नमः ।
यजुर्वेदविदे नमः ।
एकपदे नमः ।
बहुपदे नमः ।
सुपदे नमः ।
सहस्रपदे नमः । ।
चतुष्पदे नमः ।
द्विपदे नमः ।
स्मृत्यै नमः ।
न्यायाय नमः । ॥ ७३० ॥

यमाय नमः ।
बलिने नमः ।
सन्न्यासिने नमः ।
सन्न्यासाय नमः ।
चतुराश्रमाय नमः ।
ब्रह्मचारिणे नमः ।
गृहस्थाय नमः ।
वानप्रस्थाय नमः ।
भिक्षुकाय नमः ।
ब्राह्मणाय नमः । ॥ ७४० ॥

क्षत्रियाय नमः ।
वैश्याय नमः ।
शूद्राय नमः ।
वर्णाय नमः ।
शीलदाय नमः ।
शीलसम्पन्नाय नमः ।
दुःशीलपरिवर्जिताय नमः ।
मोक्षाय नमः ।
अध्यात्मसमाविष्टाय नमः ।
स्तुत्यै नमः । ॥ ७५० ॥

स्तोत्रे नमः ।
पूजकाय नमः ।
पूज्याय नमः ।
वाक्करणाय नमः ।
वाच्याय नमः ।
वाचकाय नमः ।
वेत्त्रे नमः ।
व्याकरणाय नमः ।
वाक्याय नमः ।
वाक्यविदे नमः । । ॥ ७६० ॥

वाक्यगम्याय नमः ।
तीर्थवासिने नमः ।
तीर्थाय नमः ।
तीर्थिने नमः ।
तीर्थविदे नमः ।
तीर्थादिभूताय नमः ।
सांख्याय नमः ।
निरुक्ताय नमः ।
अधिदैवताय नमः ।
प्रणवाय नमः । ॥ ७७० ॥

प्रणवेशाय नमः ।
प्रणवेन प्रवन्दिताय नमः ।
प्रणवेन लक्ष्याय नमः ।
गायत्र्यै नमः ।
गदाधराय नमः ।
शालग्रामनिवासिने नमः ।
शालग्रामाय नमः ।
जलशायिने नमः ।
योगशायिने नमः ।
शेषशायिने नमः । ॥ ७८० ॥

कुशेशयाय नमः ।
महीभर्त्रे नमः ।
कार्याय नमः ।
कारणाय नमः ।
पृथिवीधराय नमः ।
प्रजापतये नमः ।
शाश्वताय नमः ।
काम्याय नमः ।
कामयित्रे नमः ।
विराजे नमः । । ॥ ७९० ॥

सम्राजे नमः ।
पूष्णे नमः ।
स्वर्गाय नमः ।
रथस्थाय नमः ।
सारथये नमः ।
बलाय नमः ।
धनिने नमः ।
धनप्रदाय नमः ।
धन्याय नमः ।
यादवानां हिते रताय नमः । ॥ ८०० ॥

अर्जुनस्य प्रियाय नमः ।
अर्जुनाय नमः ।
भीमाय नमः ।
पराक्रमाय नमः ।
दुर्विषहाय नमः ।
सर्वशास्त्रविशारदाय नमः ।
सारस्वताय नमः ।
महाभीष्माय नमः ।
पारिजातहराय नमः ।
अमृतस्य प्रदात्रे नमः । ॥ ८१० ॥

क्षीरोदाय नमः ।
क्षीराय नमः ।
इन्द्रात्मजाय नमः ।
इन्द्रात्मजस्य गोप्त्रे नमः ।
गोवर्धनधराय नमः ।
कंसस्य नाशनाय नमः ।
हस्तिपस्य नाशनाय नमः ।
हस्तिनाशनाय नमः ।
शिपिविष्टाय नमः ।
प्रसन्नाय नमः । ॥ ८२० ॥

सर्वलोकार्तिनाशनाय नमः ।
मुद्राय नमः ।
मुद्राकराय नमः ।
सर्वमुद्राविवर्जिताय नमः ।
देहिने नमः ।
देहस्थिताय नमः ।
देहस्य नियामकाय नमः ।
श्रोत्रे नमः ।
श्रोत्रनियन्त्रे नमः ।
श्रोतव्याय नमः । ॥ ८३० ॥

श्रवणाय नमः ।
त्वक्स्थिताय नमः ।
स्पर्शयित्रे नमः ।
स्पृश्याय नमः ।
स्पर्शनाय नमः ।
रूपद्रष्ट्रे नमः ।
चक्षुःस्थाय नमः ।
चक्षुष्ः नियन्त्रे नमः । ।
दृश्याय नमः ।
जिह्वास्थाय नमः । ॥ ८४० ॥

रसज्ञाय नमः ।
नियामकाय नमः ।
घ्राणस्थाय नमः ।
घ्राणकृते नमः ।
घ्रात्रे नमः ।
घ्राणेन्द्रियनियामकाय नमः ।
वाक्स्थाय नमः ।
वक्त्रे नमः ।
वक्तव्याय नमः ।
वचनाय नमः । ॥ ८५० ॥

वाङ्नियामकाय नमः ।
प्राणिस्थाय नमः ।
शिल्पकृते नमः ।
शिल्पाय नमः ।
हस्तयोर्नियामकाय नमः ।
पदव्याय नमः ।
गन्त्रे नमः ।
गन्तव्याय नमः ।
गमनाय नमः ।
पादयोर्नियन्त्रे नमः । ॥ ८६० ॥

पाद्यभाजे नमः ।
विसर्गकृते नमः । ।
विसर्गस्य नियन्त्रे नमः ।
उपस्थस्थाय नमः ।
सुखाय नमः ।
उपस्थस्य नियन्त्रे नमः ।
उपस्थस्य आनन्दकराय नमः ।
शत्रुघ्नाय नमः ।
कार्तवीर्याय नमः ।
दत्तात्रेयाय नमः । ॥ ८७० ॥

अलर्कस्य हिताय नमः ।
कार्तवीर्यनिकृन्तनाय नमः ।
कालनेमये नमः ।
महानेमये नमः ।
मेघाय नमः ।
मेघपतये नमः ।
अन्नप्रदाय नमः ।
अन्नरूपिणे नमः ।
अन्नादाय नमः ।
अन्नप्रवर्तकाय नमः । ॥ ८८० ॥

धूमकृते नमः ।
धूमरूपाय नमः ।
देवकीपुत्राय नमः ।
उत्तमाय नमः ।
देवक्याः नन्दनाय नमः ।
नन्दाय नमः ।
रोहिण्याः प्रियाय नमः ।
वसुदेवप्रियाय नमः ।
वसुदेवसुताय नमः ।
दुन्दुभये नमः । ॥ ८९० ॥

हासरूपाय नमः ।
पुष्पहासाय नमः ।
अट्टहासप्रियाय नमः ।
सर्वाध्यक्षाय नमः ।
क्षराय नमः ।
अक्षराय नमः ।
अच्युताय नमः ।
सत्येशाय नमः ।
सत्यायाः प्रियवराय नमः ।
रुक्मिण्याः पतये नमः । ॥ ९०० ॥

रुक्मिण्याः वल्लभाय नमः ।
गोपीनां वल्लभाय नमः ।
पुण्यश्लोकाय नमः ।
विश्रुताय नमः ।
वृषाकपये नमः ।
यमाय नमः ।
गुह्याय नमः ।
मङ्गलाय नमः ।
बुधाय नमः ।
राहवे नमः । ॥ ९१० ॥

केतवे नमः ।
ग्रहाय नमः ।
ग्राहाय नमः ।
गजेन्द्रमुखमेलकाय नमः ।
ग्राहस्य विनिहन्त्रे नमः ।
ग्रामिण्ये नमः ।
रक्षकाय नमः ।
किन्नराय नमः ।
सिद्धाय नमः ।
छन्दसे नमः । ॥ ९२० ॥

स्वच्छन्दाय नमः ।
विश्वरूपाय नमः ।
विशालाक्षाय नमः ।
दैत्यसूदनाय नमः ।
अनन्तरूपाय नमः ।
भूतस्थाय नमः ।
देवदानवसंस्थिताय नमः ।
सुषुप्तिस्थाय नमः ।
सुषुप्तिस्थानाय नमः ।
स्थानान्ताय नमः । ॥ ९३० ॥

जगत्स्थाय नमः ।
जागर्त्रे नमः ।
जागरितस्थानाय नमः ।
स्वप्नस्थाय नमः । सुस्थाय
स्वप्नविदे नमः ।
स्वप्नस्थानाय नमः । स्थानस्थाय
स्वप्नाय नमः ।
जाग्रत्स्वप्नसुषुप्तिविहीनाय नमः ।
चतुर्थकाय नमः ।
विज्ञानाय नमः । ॥ ९४० ॥

वेद्यरूपाय नमः । चैत्ररूपाय
जीवाय नमः ।
जीवयित्रे नमः ।
भुवनाधिपतये नमः ।
भुवनानां नियामकाय नमः ।
पातालवासिने नमः ।
पातालाय नमः ।
सर्वज्वरविनाशनाय नमः ।
परमानन्दरूपिणे नमः ।
धर्माणां प्रवर्तकाय नमः । ॥ ९५० ॥

सुलभाय नमः ।
दुर्लभाय नमः ।
प्राणायामपराय नमः ।
प्रत्याहाराय नमः ।
धारकाय नमः ।
प्रत्याहारकराय नमः ।
प्रभायै नमः ।
कान्त्यै नमः ।
अर्चिषे नमः ।
शुद्धस्फटिकसन्निभाय नमः । ॥ ९६० ॥

अग्राह्याय नमः ।
गौराय नमः ।
सर्वाय नमः ।
शुचये नमः ।
अभिष्टुताय नमः ।
वषट्काराय नमः ।
वषटे नमः ।
वौषटे नमः ।
स्वधायै नमः ।
स्वाहायै नमः । ॥ ९७० ॥

रतये नमः ।
पक्त्रे नमः ।
नन्दयित्रे नमः ।
भोक्त्रे नमः ।
बोद्ध्रे नमः ।
भावयित्रे नमः । ।
ज्ञानात्मने नमः ।
देहात्मने नमः । ऊहात्मने
भूम्ने नमः ।
सर्वेश्वरेश्वराय नमः । ॥ ९८० ॥

नद्यै नमः ।
नन्दिने नमः ।
नन्दीशाय नमः ।
भारताय नमः ।
तरुनाशनाय नमः ।
चक्रवर्तिनां चक्रपाय नमः ।
नृपाणां श्रीपतये नमः । नृपाय
सर्वदेवानां ईशाय नमः ।
द्वारकासंस्थिताय नमः । स्वावकाशं स्थिताय
पुष्कराय नमः । ॥ ९९० ॥

पुष्कराध्यक्षाय नमः ।
पुष्करद्वीपाय नमः ।
भरताय नमः ।
जनकाय नमः ।
जन्याय नमः ।
सर्वाकारविवर्जिताय नमः ।
निराकाराय नमः ।
निर्निमित्ताय नमः ।
निरातङ्काय नमः ।
निराश्रयाय नमः । ॥ १००० ॥

इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये नमः ।
आचारकाण्डे श्रीविष्णुसहस्रनामस्तोत्रनिरूपणस्य नामावलिः ॥

Also Read 1000 Names of Garuda Purana Vishnu Stotram:

1000 Names of Sri Vishnu | Sahasranamavali as per Garuda Puranam Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

1000 Names of Sri Vishnu | Sahasranamavali Stotram as per Garuda Puranam Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top