Templesinindiainfo

Best Spiritual Website

10000 names of Samba Sada Shiva Lyrics in Hindi

These Samba Sada Shiva Names are from Shivanamamanjari, Mahaperiaval Publication Compiled by Brahma Vidya Ratna, Rashtrapati Sammanita Vaidya S.V. Radhakrishna Sastri, Srirangam, Chennai.

This is a compilation of Ten Thousand Names of Lord Shiva in Sanskrit alphabetical order, enabling one to worship Shiva by adding ‘namaH’ at the end of each name. These names have been taken from Mahabharatam, Linga Puranam, Brahmavaivarta Puranam, Vamana Puranam, Koorma Puranam, Varaha Puranam, Matsya Puranam, Skanda Puranam, Bhavishyottara Puranam, etc. and ShreeRudra Prashnam, Rudrayamalam, Agama Sarasangraham, Shivrahasyam, Vyaasa Geetaa, Haalaasya Maahaatmyam, etc of Yajurveda, and also from other Shiva Stotras having proper meanings and commentaries. The Chief Minister, Sri Gundu Guruswami of the King of Karvet in Andhra Pradesh had arranged with the Asthana Vidvaans of the Royal Court – Pandits Devarkonda Subrahmanya Shastri and Vedam Nrisimha Deekshitar, for the compilation of these very great names.

10000 names of Samba Sadashiva in Hindi:

॥ साम्बसदाशिवायुतनामावलिः ॥
पुराणानि समस्तानि विलोड्यैषा समुद्धृता ।
शिवस्यायुतनामाली भक्तकामप्रदायिनी ॥ १ ॥

शिवनामावलिस्सेयं श‍ृण्वतां पठतां सताम् ।
शिवसायुज्यपदवीं देयादपुनरुद्भवाम् ॥ २ ॥

य इदं श‍ृणुयान्नित्यं श्रावयेद्वा समाहितः ।
सोमवारे विशेषेण यः पठेच्छिवसन्निधौ ॥ ३ ॥

तस्य पुण्यफलं वक्तुं न शक्नोति महेश्वरः ।
सर्वान् कामानवाप्यैव शिवलोके महीयते ॥ ४ ॥

अथ नामावलिः ।
॥ श्रीः ॥

ॐ नमः शिवाय ॥

अकारस्य ब्रह्मा देवता । मृत्युञ्जयार्थे विनियोगः ।

ॐ अकाराय नमः । अकम्पिताय । अकायाय । अकराय । अकृत्याय ।
अकारादिक्षकारान्तवर्णज्ञाय । अकृताय । अक्लेद्याय । अक्रियाय ।
अकुण्ठाय । अखण्डसच्चिदानन्दविग्रहाय । अखिलापदामपहारिणे ।
अखिलदेवतात्मने । अखण्डभोगसम्पन्नलोकभावितात्मने ।
अखिललोकैकजनकाय । अखर्वसर्वमङ्गलाकलाकदम्बमञ्जरी-
सरित्प्रवाहमाधुरीविजृम्भणामधुव्रताय । अखण्डैकरसाय ।
अखण्डात्मने । अखिलेश्वराय । अगणितगुणगणाय नमः । २० ।

ॐ अग्निज्वालाय नमः । अग्रवराय । अग्निदाय । अगतये । अगस्त्याय ।
अग्रगण्याय । अग्निनेत्राय । अग्नये । अग्निष्टोमद्विजाय ।
अगम्यगमनाय । अग्रियाय । अग्रेवधाय । अगण्याय । अग्रजाय ।
अगोचराय । अग्निवर्णमयाय । अग्निपुञ्जनिभेक्षणाय ।
अग्न्यादित्यसहस्राभाय । अग्निवर्णविभूषणाय । अगम्याय नमः । ४० ।

ॐ अगुणाय नमः । अग्र्याय । अग्रदेशिकैश्वर्यवीर्यविजृम्भिणे ।
अग्रभुजे । अग्निगर्भाय । अगम्यगमनाय । अग्निमुखनेत्राय ।
अग्निरूपाय । अग्निष्टोमर्त्विजाय । अघोरघोररूपाय । अघस्मराय ।
अघोराष्टकतत्त्वाय । अघोराय । अघोरात्मकहृदयाय ।
अघोरात्मक-दक्षिणवदनाय । अघोरात्मककण्ठाय ।
अघोरेश्वराय । अघोरात्मने । अघघ्नाय । अचलोपमाय नमः । ६० ।

ॐ अच्युताय नमः । अचलाचलाय । अचलाय । अचञ्चलाय ।
अचिन्त्याय । अवेतनाय । अचिन्तनीयाय । अचराय ।
अचिन्त्यशक्तये । अचिन्त्यदिव्यमहिमारञ्जिताय ।
अच्युतानलसायकाय । अचलावासिने । अच्छदन्ताय । अजिताय ।
अजातशत्रवे । अजडाय । अजराय । अजितागमबाहवे । अजात्मने ।
अज्मकूटाय नमः । ८० ।

ॐ अजलाय नमः । अज्वालाय । अज्ञापकाय । अज्ञानाय ।
अज्ञानतिमिरध्वान्तभास्कराय । अज्ञाननाशकाय ।
अज्ञानापहाय । अट्टहासभिन्नपद्मजाण्डकोशसन्ततये । अणवे ।
अणिमादिगुणेशाय । अणोरणीयसे । अणिमादि गुणाकराय । अतन्द्रिताय ।
अतिदीप्ताय । अतिधूम्राय । अतिवृद्धाय । अतिथये । अत्त्रे ।
अतिघोराय । अतिवेगाय नमः । १०० ।

ॐ अतीताय नमः । अतिगुणाय । अतुल्याय । अत्यन्ततेजसे ।
अतिगाय । अतिघातुकाय । अतिमूर्तये । अतिदूरस्थाय ।
अतर्किताय । अतर्क्याय । अतीन्द्रियगम्याय । अतर्क्यमहिम्ने ।
अतिघोरसंसारमहोरगभिषग्वराय । अत्यदूरस्थाय ।
अत्रिपुत्राय । अत्युग्राय । अतर्क्यमहिमाधाराय । अतिकरुणास्पदाय ।
अतिस्वातन्त्र्यसर्वस्वाय । अत्यन्तनिरुत्तराय नमः । १२० ।

ॐ अतुलप्रभाय नमः । अतिहृष्टाय । अद्भुतविग्रहाय ।
अद्वैतामृताय । अदीनाय । अदम्भाय । अदृश्याय । अदितये ।
अद्रिराजालयाय । अद्रीणां प्रभवे । अद्भुताय । अद्वितीयाय ।
अद्वैताय । अद्रये । अद्वयानन्दविज्ञानसुखदाय । अदुष्ठाय ।
अदृप्ताय । अद्भुतविक्रमाय । अद्रीन्द्रतनयामहाभाग्याय ।
अद्वयाय नमः । १४० ।

ॐ अदभ्रविभ्रमद्भुजङ्गमश्वसद्विनिर्गमक्रम्-
अस्फुरत्करालफालहव्यवाड्ज्वलते नमः । अदृश्याय ।
अधर्षणाय अथर्वशीर्ष्णे । अधिरोहाय । अध्यात्मयोग-निलयाय ।
अधिष्ठानाय । अधर्मशत्रवे । अधराय । अधोक्षजाय ।
अधृताय । अध्वरराजाय । अध्यात्मानुगताय । अथर्वलिङ्गाय
अधर्मशत्रुरूपाय । अथर्व ऋग्यजुःसामतुरङ्गाय । अधीशाय ।
अथर्वणवेदमन्त्रजनकदक्षिणवदनाय । अध्येत्रे ।
अघ्यापकाय नमः । १६० ।

ॐ अधोक्षजात्मने नमः । अध्यात्मप्रीतमानसाय ।
अध्वरभागफलप्रदाय । अधर्ममार्गनाशनाय । अथर्वाय ।
अनेकात्मने । अनीहाय । अनौषधाय । अनलाय । अनुकारिणे ।
अनिन्दिताय । अनिलाय । अनन्तरूपाय । अनीश्वराय । अनघाय ।
अनन्ताय । अनादिमघ्यनिधनाय । अनन्तदृष्टये ।
अनिर्देश्यवपुषे । अनिवारिताय नमः । १८० ।

ॐ अनादये नमः । अनाद्यन्ताय । अनुज्योतिषे । अनर्थनाशनाय ।
अनिरुद्धाय । अनुत्तराय । अनीशाय । अनामयाय । अनपायिने ।
अनर्थाय । अनिर्विण्णाय । अनुत्तमाय अनाकुलाय । अनन्तानामयाय ।
अनङ्गाय । अनाथाय । अनन्तचक्षुषे । अनेकधृतये ।
अनन्तेशाय । अनन्तासनसंस्थाय नमः । २०० ।

ॐ अनन्तपादाय नमः । अनन्तलोचनाय । अनन्तबाहवे ।
अनन्तमूर्ध्ने । अनन्तमूर्तये । अनागतलिङ्गाय । अन्नराजाय ।
अनणवे । अनन्तविग्रहाय । अनन्यघ्ने । अनर्घ्याय । अनुग्राय ।
अनर्थघ्ने । अनातुराय । अनन्तकल्याणपरिपूर्णमहोदयाय ।
अनसूयकाय । अन्नमयाय । अन्नदाय । अनिर्विण्णाश्रितजनाय ।
अनपायाय नमः । २२० ।

ॐ अनावेक्ष्याय नमः । अनन्तवीर्याय । अनन्तमायिने । अनादिनिधनाय ।
अनन्तरूपिणे । अन्नानाम्पतये । अनन्तकोटिब्रह्माण्डनायकाय ।
अनुपमेशाय । अनित्यनित्यरूपाय । अनवद्याय ।
अनावृताय । अनाद्यतीताय । अनेकरत्नमाणिक्यसुधाधाराय ।
अनेककोटि-शीतांशुप्रकाशाय । अनन्तवेदवेदान्तसुवेद्याय ।
अनेककोटि-ब्रह्माण्डाधारकाय । अनन्तानन्दबोधाम्बुनिधिस्थाय ।
अनुपममहासौख्य-पदस्थाय । अनित्यदेहविभ्रान्तिभञ्जकाय ।
अनिन्द्रियाय नमः । २४० ।

ॐ अनन्तकरुणाय नमः । अनित्यरूपाय । अनादिमूलहीनाय ।
अनादिमलसंसाररोगवैद्याय । अनन्ततेजसे ।
अनन्तजगज्जन्मत्राण-संहारकारणाय । अनन्तयोगाय । अनादिमते ।
अनेकरूपाय । अनन्तशक्तये । अनादिनित्यमूर्तये । अनाहताय ।
अनाश्रिताय । अनित्यनित्यमासाय । अनिर्देश्यवयोरूपाय ।
अनुपमाय । अनन्त-सीमसूर्याग्निमण्डलप्रतिमप्रभाय ।
अनन्तकल्याणगुणशालिने । अनन्तकरुणाय । अनुगाय नमः । २६० ।

ॐ अनादिबोधशक्तिशिखाय नमः । अनन्तशक्त्यस्त्राय ।
अनलागमलोचनाय । अनेकाय । अनिलान्तकाय । अनामरूपाय ।
अनिष्टाय । अनिष्टरूपाय । अनिष्टदायकाय । अनिष्टघ्ने ।
अनामयाय । अनवरतकरुणाय । अनर्थरूपाय । अनन्तरूपधृते ।
अनन्तवरदाय । अनसूयाप्रियम्वदाय । अनन्तविक्रमाय ।
अनन्तमहिम्ने । अनाथनाथाय । अनादिशक्तिधाम्ने नमः । २८० ।

ॐ अनन्तकोटिब्रह्माण्डनियामकाय नमः । अनङ्गमदापहारिणे ।
अनेकगुणस्वरूपाय । अनन्तकान्तिसम्पन्नाय । अनाकुलमङ्गलाय ।
अनुपमविग्रहाय । अनाधाराय । अनन्तानन्दबोधाम्बुनिधये ।
अनर्घ्यफलदात्रे । अनाथनाथात्मने । अनेक शर्मदाय ।
अनिलभुङ्नाथवलयाय । अनाकाराय । अनञ्जनाय । अन्नानां
पतये । अनुपमरूपाय । अनलरोचिषे । अनन्तगुगाभिरामाय ।
अनात्मने । अनाथरक्षकाप नमः । ३०० ।

ॐ अनौपम्याय नमः । अनिर्देश्याय । अनुद्दिष्टाभिधानाय । अपराय ।
अप्सरोगणसेविताय । अपवर्गप्रदाय । अपरिच्छेद्याय । अपां
निधये । अप्रतिमाकृतये । अपराजिताय । अपरार्थप्रभवे ।
अप्रमेयाय । अप्रलोमाय । अप्रतिमाय । अप्रमाणाय । अप्रियाय ।
अपूर्वाय । अप्सराणां पतये । अपहूताय । अप्रमिताय नमः । ३२० ।

ॐ अपवर्गदाय नमः । अप्रतरणाय । अप्रमेयगुणाधाराय ।
अपरिग्रहाय । अपधृष्याय । अपाराय ।
अपर्णाकुचकस्तूरीरञ्जिताय । अप्राकृत-महादिव्यपुरस्थाय ।
अप्रतिमात्मने । अपवर्गदायिने । अपूर्वप्रथमाय ।
अपरिच्छिन्नाय । अपरिमेयाय । अपमृत्पुविनाशकाय ।
अपस्मारशिरश्छेत्रे । अपराधहराय । अपर्णाकलत्राय ।
अपगतकलुषप्रपञ्चाय । अपारपरमेश्वराय । अपर्णया
विहारिणे नमः । ३४० ।

ॐ अपरजाय नमः । अप्रगल्भाय । अपराजितविक्रमाय । अबुद्धनां
प्रतिमास्थाय । अभिवाद्याय । अभिगम्याय । अभिरामाय । अभयाय ।
अभ्युदीर्णाय । अभयङ्कराय । अभीताय । अभयप्रदचरित्राय ।
अभूताय । अभीष्टप्रदाय । अभयदाय । अभिषेकसुन्दराय ।
अभूमये । अभ्रकेशाय । अभेद्याय । अमराधीश्वराय नमः । ३६० ।

ॐ अमृतशिवाय नमः । अमराय । अमुख्याय । अमित्रजिते ।
अमोघार्थाय । अमोघाय । अमृताय । अमृतपे । अमृताशनाय ।
अमृताङ्गाय । अमृतवपुषे । अमिताय । अमोघदण्डिने ।
अमोघविक्रमाय । अमराधिपाय । अमानाय । अमराञ्चितचरणाय ।
अमर्षणाय । अमेढ्राय । अमदाय नमः । ३८० ।

ॐ अमोहाय नमः । अमिततेजसे । अमृताधीशाय । अमृताकराय ।
अमितप्रभाय । अमेयाय । अमृतेश्वररूपाय । अमूर्तये ।
अमूर्ताय । अमृतपाय । अमोघविग्रहाय । अमरजिते ।
अमृत्यवे । अमरेश्वराय । अमेयान्धकमर्दनाय । अमेयमानाय ।
अमोघमनोरथाय । अमोघमहालीलाय । अमोघमहाबलाय ।
अमलाज्ञानतमःपटलचन्द्राय नमः । ४०० ।

ॐ अमितप्रभावाय नमः । अपायाय । अमूर्तिसादाख्यपश्चिमवदनाय ।
अमृतमयगङ्गाधराय । अमेयगुणाय । अमेयात्मने ।
अमृतायिताय । अमरेश्वरे ओङ्काराय । अमलाय ।
अमन्दानन्दाब्धये । अमारुतसमागमाय । अमलरूपिणे ।
अमरसार्वभौमाय । अयोनये । अयुग्मदृष्टये । अयुग्माक्षाय ।
अर्कचन्द्राग्निनेत्राय । अर्दनाय । अर्थाय । अर्थकराय नमः । ४२० ।

ॐ अर्यम्णे नमः । अर्थितव्याय । अरिष्टमथनाय । अरोगाय ।
अरिन्दमाय । अर्धचन्द्रचूडाय । अरूपाय । अर्धनारीश्वराय ।
अर्च्यमेढ्राय । अरिमर्दनाय । अर्धहाराय । अर्धमात्रारूपाय ।
अर्धकायाय । अर्कप्रभशरीराय । अरिघ्ने । अरण्येशाय ।
अरिष्टनाशकाय । अरुणाय । अरिषङ्वर्गन्दूराय । अरिसूदनाय नमः । ४४० ।

ॐ अर्थात्मने नमः । अर्थिनां निधये । अरिषङ्वर्गनाशकाय ।
अर्धनारीश्वरादि चतुर्मूर्तिप्रतिपादकान्तरवदनाय ।
अर्धनारीशुभाङ्गाय । अरातये । अरुष्कराय । अरिंष्टनेमये ।
अर्हाय । अर्घादिकाय । अरिमथनाय । अरण्यानां पतये ।
अरथेभ्यः । अर्थफुल्लेक्षणाय । अर्थितादधिकप्रदाय ।
अर्धहारार्धकेयूरस्वर्धकुण्डलकर्णिने । अर्धचन्दनलिप्ताय ।
अर्धस्नगनुलेपिने अर्धपीतार्धपाण्डवे । अलघवे नमः । ४६० ।

ॐ अलोलाय नमः । अलङ्करिष्णवे । अलिङ्गिने । अलक्ष्याय ।
अलेख्यशक्तये । अलुप्तव्यशक्तये । अलङ्घ्यशासनाय ।
अलिङ्गात्मने । अलक्षिताय । अलुप्तशक्तिनेत्राय । अलङ्कृताय ।
अलुप्तशक्तिधाम्ने । अव्ययाय । अवधानाय । अव्यक्ताय ।
अव्यग्राय । अविघ्नकारकाय । अव्यक्तलक्षणाय । अविक्रमाय ।
अवताराय नमः । ४८० ।

ॐ अवशाय नमः । अवराय । अवरेशाय । अव्यक्तलिङ्गाय ।
अव्यक्तरूपाय । अवघ्याय । अवस्वन्याय । अवर्जाय । अवसान्याय ।
अवद्याय । अवधाय । अवार्याय । अविद्यालेशरहिताय ।
अवनिभृते । अवधूताय । अविद्योपाधिरहितनिर्गुणाय ।
अविनाशनेत्रे । अवलोकनायत्तजगत्कारण-ब्रह्मणे ।
अव्यक्ततमाय । अविद्यारये नमः । ५०० ।

ॐ अवर्णगुणाय नमः । अवस्थारहिताय । अवस्थात्रयनिर्मुक्ताय ।
अवन्तिकायां महाकालाय । अविराजनिवासिने । अवन्ध्यफलदायिने ।
अश्वत्थाय । अश्वारूढाय । अशुभहराय । अश्रोत्रियाय ।
अशरीराय । अशेष देवताराध्यपादुकाय । अशेषमुनीशानाय ।
अशेषलोकनिवासिने । अशेषपापहराय । अशेषजगदाधाराय ।
अशेषधर्मार्थकाममोक्षदाय । अश्वेभ्यो । अश्वपतिभ्यो ।
अशोकदुःखाय नमः । ५२० ।

ॐ अशोष्याय नमः । अशुभमोचनाय । अष्टमूर्तये ।
अष्टक्षेत्राष्टरूपाय । अष्टतत्त्वाय । अष्टधात्मस्वरूपाय ।
अष्टविधाय । अष्टाविंशत्यागमप्रतिपादकपञ्चवदनाय ।
अष्टमूर्त्यात्मने । अष्टगुणैश्वर्याय ।
अष्टदलोपरिवेष्टितलिङ्गाय । अष्टदरिद्रविनाशनलिङ्गाय ।
अष्टसिद्धिदायकाय । अष्टाङ्गाय । अषाढाय । अस्नेहनाय ।
असमाम्नायाय । असंसृष्टाय । असङ्ख्येयाय । असुराणां पतये नमः । ५४० ।

ॐ असुरेन्द्राणां बन्धकाय नमः । अस्नेहस्नेहरूपाय । असुरघ्ने ।
असदृशविग्रहाय । असिमद्भ्यो । अस्यद्भ्यो । अस्थिभूषाण्य ।
अस्मत्प्रभवे । अहश्चराय । अहोरात्रमनिन्दिताय । अह्ने ।
अहःपतये । अहङ्काराय । अहोरात्रार्धमासमासानां प्रभवे ।
अहिंसाय । अहङ्कारलिङ्गाय । अहन्तात्मने । अह्न्याय । अह्न्यात्मने ।
अहेतूकाय नमः । ५६० ।

ॐ अहिर्बुध्न्याय नमः । अहङ्कारस्वरूपाय । अहम्पदोपलक्ष्यार्थाय ।
अहम्पदलक्ष्याय । अहम्पदोपहितार्थाय । अहमर्थभूताय ।
अहीनोदारकोदण्डाय । अहन्त्याय । अलिकुलभूषणाय ।
अक्षराय । अक्षाय । अक्षय्याय । अक्षयगुणाय ।
अक्षुद्राय । अक्षोभ्यक्षोभणाय । अक्षताय । अक्षयरूपिणे ।
अक्षमालास्वरूपाय । अक्षयाय । अक्षराक्षरकूटस्थाय परमाय नमः । ५८० ।

ॐ अक्षरपदप्रदाय नमः । अक्षमालाधराय । अक्षोभ्याय ।
अक्षपादसमर्चिताय नमः । ५८४

आकारस्य पितामहो देवता । आकर्षणार्थे विनियोगः ।

ॐ आकाशनिर्विकाराय नमः । आकाशरूपाय । आकाशात्मने ।
आकाशदिक्स्वरूपाय । आगमाय । आग्नेयाय । आगमार्थंविचारपराय ।
आघ्राणाय । आघूर्णितनयनाय । आघट्टितकेयूराङ्गदाय ।
आध्युष्टनैजप्रभावाय । आचार्याय । आचान्तसागराय ।
आचारुदेहाय । आचितनागाय । आचूर्णिततमःप्रसराय नमः । ६०० ।

ॐ आचूषिताज्ञानगहनाय नमः । आच्छादितकृत्तिवसनाय ।
आच्छिन्नरिपुमदाय । आच्छेत्रे । आच्छादनीकृतककुभाय ।
आजानुबाहवे । आजिस्थाय । आज्ञाधराय । आत्मत्रयशालिने ।
आत्मत्रयसंहर्त्रे । आत्मत्रयपालकाय । आत्मसूक्ष्मविज्ञानोदयाय ।
आत्माधिपतये । आत्ममन्त्राय । आत्मतन्त्राय । आत्मबोधाय ।
आतार्याय । आतताविने । आत्मानन्दाय । आत्मरूपिणे नमः । ६२० ।

ॐ आत्मने नमः । आत्मसम्भवाय । आत्मनि संस्थिताय । आत्मयोनये ।
आत्मज्योतिषे । आत्मभुवे । आत्रेयाय । आत्मत्रयोपविष्टाय ।
आततायिने । आतप्याय । आत्मारामाय । आत्मजाय । आत्मस्थाय ।
आत्मगाय । आत्मपश्याय । आत्मज्ञाय । आत्मलिङ्गाय ।
आत्मसम्पद्दानसमर्थाय । आत्माङ्घ्रिसरोजभाजामदूराय ।
आत्मत्रयनिर्मात्रे नमः । ६४० ।

ॐ आदिदेहाय नमः । आदिदेवाय । आदये । आदिकराय । आदित्याय ।
आद्यन्तशून्याय । आदिमध्यान्तशून्याय । आद्याय ।
आदित्यतपनाधाराय । आदिमध्यान्तरहितदेहस्थाय ।
आदिमध्यान्तहीनस्वरूपाय । आद्यपाय । आदित्यवर्णाय ।
आदिमध्यान्तनिर्मुक्ताय । आदित्यानां विष्णवे । आदिकायाय ।
आदृताय । आद्यप्रियाय । आदित्यवक्त्राय । आदित्यनयनाय नमः । ६६० ।

ॐ आदित्यप्रतिमाय नमः । आदिशक्तिस्वरूपाय । आधाराय ।
आधारस्थाय । आधिपत्याय । आनन्दामृताय । आनन्दाय ।
आनन्दमयाय । आनन्दपूरिताय । आनन्दभैरवाय ।
आननेनैव विन्यस्तविश्वतत्त्वसमुच्चयाय ।
आननशिरोवेष्टस्रस्ताण्डकटाहोद्धृताय ।
आनीलच्छायकन्धराय । आनन्दसन्दोहाय । आनन्दगुणाभिरामाय ।
आनीलच्छायकन्धरासिसीम्ने । आनन्दरसशेवधये ।
आनन्दभूमिवरदाय । आपाटलजटाय । आपाण्डु-विग्रहाय नमः । ६८० ।

ॐ आभरणाय नमः । आमोदाय । आम्रपुष्पविभूषिताय ।
आम्रपुष्प-प्रियप्राणाय । आम्रातकेश्वराय । आमोदवते ।
आर्जितपापविनाशकाय । आर्द्रचर्माम्बरावृताय । आरोहाय ।
आर्द्रचर्मधराय । आरण्यकाय । आर्द्राय । आर्षाय । आर्तिघ्नाय ।
आलोकाय । आलाद्याय । आवेदनीयाय । आवर्तमानेभ्यो । आव्याधिनीशाय ।
आव्याधिने नमः । ७०० ।

ॐ आश्रितरक्षकाय नमः । आश्रमस्थाय । आश्रमाय ।
आश्रितवत्सलाय । आशुषेणाय । आश्रमाणां गृहस्थाय ।
आशुतोषाय । आश्रितामरपादपाय । आशाम्बराय । आषाढाय ।
आस्थापकाय । आहनन्याय नमः । ७१२

इकारस्य मन्मथो देवता । पुष्ट्यर्थे विनियोगः ।

ॐ इङ्गितज्ञाय नमः । इच्छाज्ञानक्रियाशक्तित्रयलोचनाय ।
इज्यापराय । इतिहासाय । इन्दुपतये । इन्दुकलाधराय ।
इन्द्रादिप्रियाय । इन्द्रहन्त्रे नमः । ७२० ।

ॐ इन्द्रियलिङ्गाय नमः । इन्द्रियपतये । इन्दुशेखराय । इन्द्राय ।
इन्द्रियाय । इन्दुमौलये । इन्द्रवाचकाय । इद्धाय । इरिण्याय ।
इरिणाय । इलापुरे जगद्वरेण्याय । इष्टाय । इषुमते । इष्टदाय ।
इष्टज्ञाय । इष्टिभूषणाय । इषवे । इष्टापूर्तप्रियाय ।
इष्टिङ्घ्नाय । इष्वस्त्रोत्तमभर्त्रे नमः । ७४० ।

ईकारस्य महालक्ष्मीर्देवता । सम्पदर्थे विनियोगः ।

ॐ ईकाराय नमः । ईण्ड्याय । ईड्यात्मने । ईध्रियाय । ईशाय ।
ईशान्याय । ईश्वराय । ईशानाय । ईश्वरगीताय ।
ईशानात्मकोर्ध्ववदनाय । ईशानमन्त्रात्मकमूर्धाधिकाय ।
ईंश्वरवल्लभाय । ईश्वराधीनाय । ईश्वरचैतन्याय ।
ईंशानात्मने नमः । ७५५

उकारस्योमामहेश्वरो देवता । बलदाने विनियोगः ।

ॐ उकाराय नमः । उक्थाय । उग्ररूपाय । उग्राय । उग्रतेजसे नमः । ७६० ।

ॐ उग्ररूपधराय नमः । उच्चैर्घोषाय । उच्चाय ।
उज्ज्वलाय । उज्जयिन्यां महाकालाय । उत्पत्तिस्थितिलयालयाय ।
उत्पत्तिस्थितिलयालयाय । उत्पत्तिसंसारविनाशहेतवे ।
उत्पलैर्मिश्रिताय । उत्तरस्मै । उत्तरणाय । उत्तारकाय ।
उत्तराकृतये । उत्कृष्टाय । उत्सङ्गाय । उत्तमोत्तमाय ।
उत्तमाय । उतोत इषवे । उत्पत्तिस्थितिसंहारकारणाय ।
उत्पेक्षितभूतवर्णाय । उदारधिये नमः । ७८० ।

ॐ उदधीनां प्रभवे नमः । उदीच्याय । उदग्राय । उद्यताय ।
उदारकीर्तये । उद्योगिने । उद्योताय । उदाराय । उद्भिदे ।
उदगात्मने । उदात्ताय । उन्मीलितसंसारविषवृक्षाङ्कुरोदयाय ।
उन्मत्तवेषाय । उन्मत्ताय । उन्नतकीर्तये । उन्मादाय ।
उन्मत्तदेहाय । उपाश्रितसंरक्षणसंविधानपटीयसे ।
उपेन्द्राय । उपदेशकराय नमः । ८०० ।

ॐ उपप्लवाय नमः । उपकाराय । उपशान्ताय । उपाधिरहिताय ।
उपद्रवहराय । उपमन्युमहामोहभञ्जनाय । उपहिताय ।
उपजीव्याय । उपनृत्यप्रियाय । उमाङ्घ्रिलाक्षापरिरक्तपाणये ।
उमादेहार्धघारिणे । उमामहेश्वराय । उमाकुचपदोरस्काय ।
उमेशाय । उमाभूषणतत्पराय । उमाकान्ताय । उमाधवाय ।
उमायाः पतये । उमाप्रियाय । उमाकोमलहस्ताब्जसम्भावितललाटकाय नमः । ८२० ।

ॐ उर्वर्याय नमः । उरुशक्तये । उर्वीशाय ।
उरःसूत्रिकालङ्कृताय । उरुप्रभावाय । उरगाय । उलप्याय ।
उल्मुकधारिणे । उष्मपाय । उष्णीषिणे । उक्षध्वजाय ।
उक्षवाहाय नमः । ८३२

ऊकारस्य चन्द्रमा देवता । उच्चाटनार्थे विनियोगः ।

ॐ ऊकाराय नमः । ऊर्व्याय । ऊर्ध्वरेतसे । ऊर्ध्वलिङ्गाय ।
ऊर्ध्वशायिने । ऊर्ध्वाधःस्थदिगाकराय । ऊर्ध्वसंहरणाय ।
ऊर्ध्वाय नमः । ८४० ।

ॐ ऊर्ध्वस्थाय नमः । ऊर्ध्वमेढ्राय । ऊर्ध्वमूलाय । ऊर्जस्विने ।
ऊर्जिताय । ऊर्जस्वलाय । ऊरूरुगर्भाय । ऊर्वक्षःशिखाय ।
ऊर्ध्वज्यलनरेतस्काय । ऊष्मणे । ऊष्ममणये ।
ऊहापोहविनिर्मुक्ताय नमः । ८५२

ऋकारस्य अदितिर्देवता । क्षोभणार्थे विनियोगः ।

ॐ ऋकाराय नमः । ऋकारावर्तभूषाढ्याय ।
ऋक्सहस्रामितेक्षणाय । ऋग्यजुस्सामरूपिणे ।
ऋग्यजुस्सामवेदाय । ऋग्यजुस्साम्ने । ऋग्वेदाय ।
ऋग्वेदश्रुतिमौलिभूषणाय नमः । ८६० ।

ॐ ऋग्वेदमन्त्रजनकोत्तरवदनाय नमः । ऋङ्मूर्तये । ऋताय ।
ऋतुमन्वन्तकल्पाय । ऋतूनां प्रभवे । ऋधितावर्तकेश्वराय ।
ऋषये । ऋषीणां वसिष्ठाय । ऋक्षाय । ऋक्षाणां
प्रभवे नमः । ८७० ।

ॠकारस्य दितिर्देवता । मोहनार्थे विनियोगः ।

ॐ ॠकाराय नमः । ॠदुःखविमोचनाय । ॠगिरिकन्यकाप्रियाय ।
ॠप्रदाय नमः । ८७४

ऌकारस्य देवमाता देवता । द्वेषणार्थे विनियोगः ।

ॐ ऌकाराय नमः । ऌकारप्रियाय नमः । ८७६

ॡकारस्य कद्रुर्देवता । उत्सारणे विनियोगः ।

ॐ ॡकाराय नमः । ॡस्वभावाय । ॡकराय नमः । ८७९

एकारस्य विष्णुर्देवता । स्त्रीवश्यार्थे विनियोगः ।

ॐ एकाराय नमः । ८८० ।

ॐ एकनायकाय नमः । एकज्योतिषे । एकाकिने । एकाय ।
एकपादाय । एकाक्षराय । एकादशविभेदाय । एकाक्षाय ।
एकरुद्राय । एकरूपाय । एकमूर्तये । एकवीराय । एकस्मा अपि
विविधशक्त्यात्मना उभयस्मै । एकस्मै । एकारगर्भाय ।
एकप्रियतराय । एकवीराधिपतये । एकाकाराय । एतस्मै ।
एतत्प्रवाचकाय नमः । ९०० ।

ऐकारस्य हरो देवेता । पुरुषवश्यार्थे विनियोगः ।

ॐ ऐक्यकांरिणे नमः । ऐन्द्रप्रियाय । ऐं । ऐम्बीजजपतत्पराय ।
ऐंशब्दपरायणाय नमः । ९० ।५

ओकारस्य कुबेरो देवता । लोकवश्यार्थे विनियोगः ।

ॐ ऐं ह्रीं श्रीं जपस्तुत्यायनमः । ॐ ह्रीं श्रीं बीजसाधकाय ।
ओङ्काराय । ओङ्काररूपाय । ओङ्काररूपिणे । ओङ्कारनिलयाय ।
ओङ्कारबीजवते । ओङ्कारसरोहंसाय । ओङ्कारजपसुप्रीताय ।
ओङ्कारधात्रे । ओङ्कारविष्णवे । ओङ्कारपदमध्यगाय ।
ओङ्कारमन्त्रवाक्याय । ओङ्काराध्वरदक्षिणात्मने ।
ओङ्कारवेदोपनिषदे नमः । ९२० ।

ॐ ओङ्कारपदसौख्यदाय नमः । ओङ्कारमूर्तये ।
ओङ्कारवेद्याय । ओङ्कारभूषणाय । ओङ्कारान्तरसंस्थिताय ।
ओङ्कारमञ्चशायिने । ओङ्कारबीजाय । ओङ्कारपीठनिलयाय ।
ओङ्कारनन्दनोद्यानकल्पकाय । ओङ्कारपीयूषसरःकमलाय ।
ओङ्कारपद्मकान्तारकादम्बाय । औकारपञ्जरक्रीडद्विहङ्गाय ।
ओङ्कारगगनभ्राजद्भास्कराय । ओङ्काराद्रिगुहारत्नप्रदीपाय ।
ओङ्कारमुक्ताभरणतरलाय । ओङ्कारविमलादर्शबिम्बिताय ।
ओङ्कारशुक्तिकामघ्यमौक्तिकाय । ओङ्कारसम्पुटसत्कर्पूराय ।
ओङ्कारसर्वमाङ्गल्याभरणाय । ओङ्कारदिव्यकुसुमसौरभ्याढ्याय नमः । ९४० ।

ॐ ओङ्कारपिण्डखर्जूरमाधुर्यप्रियाय
नमः । ओङ्कारकोकिलोदञ्चत्पञ्चमाय ।
ओङ्कारचन्द्रिकाधारशैतल्याय ।
ओङ्कारवनितावक्त्रलावण्याय । ओङ्काराख्यप्रपञ्चैकचैतन्याय ।
ओङ्कारचारुनगराधीश्वराय । ओङ्कारविपणिक्रय्यवरार्थाय ।
ओङ्कारभवनक्रीडत्कुमाराय । ओङ्कारबृहदारण्यभृगेन्द्राय ।
ओङ्कारनटनागारनर्तकाय । ओङ्कारवटबीजस्थन्यग्रोधाय ।
ओङ्कारकल्पलतिकास्तबकाय । ओङ्कारसौधवलभिकपोताय ।
ओङ्कारलीलाशैलेन्द्रबर्हिणाय । ओङ्कारभित्तिकादिव्यचित्रकाय ।
ओङ्कारगोपुरमणीकलशाय । ओङ्कारनगराधिपाय ।
ओङ्कारसौधनिलयाय । ओङ्कारपञ्जरशुकाय ।
ओङ्कारास्थाननर्तकाय नमः । ९६० ।

ॐ ओङ्कारार्णवमौक्तिकाय नमः । ओङ्कारैकपरायणाय ।
ओङ्कारपदतत्त्वार्थाय । ओङ्काराम्भोजचन्द्रमसे ।
ओङ्कारमण्डपावासाय । ओङ्काराङ्गणदीपकाय ।
ओङ्कारपीठमघ्यस्थाय । ओङ्कारार्थप्रकाशकाय ।
ओङ्कारसारसर्वस्वाय । ओङ्कारसुमषट्पदाय ।
ओङ्कारभानुकिरणाय । ओङ्कारकमलाकराय । ओङ्कारपेटकमणये ।
ओङ्काराभरणोज्ज्वलाय । ओङ्काराध्वरदीक्षिताय ।
ओङ्कारदीर्घिकाहंसाय । ओङ्कारजपतारकाय ।
ओङ्कारकुण्डसप्तार्चिषे । ओङ्कारावालकल्पकाय ।
ओङ्कारशरदम्भोदाय नमः । ९८० ।

ॐ ओङ्कारोद्यानबर्हिणाय नमः । ओङ्कारकोकमिहिराय ।
ओङ्कारश्रीनिकेतनाय । ओङ्काराराममन्दाराय ।
ओङ्कारब्रह्मवित्तमाय । ओङ्कारमाकन्दपिकाय ।
ओङ्कारादर्शबिम्बिताय । ओङ्कारकन्दाङ्कुरकाय ।
ओङ्कारवदनोज्ज्वलाय । ओङ्कारारण्यहरिणाय ।
ओङ्कारशशिशेखराय । ओङ्कारकन्दरासिंहाय ।
ओङ्कारज्ञानवारिधये । औकाररूपाय । ओङ्कारवाच्याय ।
ओङ्कारचिन्तकाय । ओङ्कारपूज्याय । ओङ्कारस्थिताय ।
ओङ्कारसुप्रभाय । ओङ्कारमूर्तये नमः । १०० ।० ।

ॐ ओङ्कारनिधये नमः । ओङ्कारसन्निभाय । ओङ्कारकर्त्रे ।
ओङ्कारवेत्रे । ओङ्कारबोधकाय । ओङ्कारमौलये । ओङ्कारकेलये ।
ओङ्कारवारिघये । ओङ्कारध्येयाय । ओङ्कारशेखराय ।
ओङ्कारविश्वाय । ओङ्कारज्ञेयाय । ओङ्कारपेशलाय ।
ओङ्कारमूर्ध्ने । ओङ्कारफालाय । ओङ्कारनासिकाय ।
ओङ्कारचक्षुषे । ओङ्कारश्रुतये । ओङ्कारभ्रूयुगाय ।
ओङ्कारावटवे नमः । १० ।२० ।

ॐ ओङ्कारहनवे नमः । ओङ्कारकाकुदाय । ओङ्कारकण्ठाय ।
ओङ्कारस्कन्धाय । ओङ्कारदोर्युगाय । ओङ्कारवक्षसे ।
ओङ्कारकुक्षये । ओङ्कारपार्श्वकाय । ओङ्कारपृष्ठाय ।
ओङ्कारकटये । ओङ्कारमघ्यमाय । ओङ्कारसक्थये ।
ओङ्कारजानवे । ओङ्कारगुल्फकाय । ओङ्कारचरणद्वन्द्वाय ।
ओङ्कारमणिपादुकाय । ओङ्कारभद्रपीठस्थाय ।
ओङ्कारस्तुतविग्रहाय । ओङ्कारमयसर्वाङ्गाय ।
ओङ्कारगिरिजापतये नमः । १० ।४० ।

ॐ ओङ्कारमणिदीपार्चिषे नमः । ओङ्कारवृषवाहनाय । ॐ ओघाय ।
ॐ ओजस्विने । ॐ ओजस्तेजोद्युतिधराय । ॐ नम्बीजजपप्रीताय ।
ॐ पदवाच्यकाय । ॐ पदस्तव्याय । ॐ पदातीतवस्त्वंशाय । ॐ
पदप्रियाय । ओमित्येकाक्षरात्पराय । ॐ ॐ भं गं स्वरूपकाय ।
ॐ ॐ अद्भ्यो । ॐ नभोमहसे । ॐ ओमादये । ॐ भूमये । ॐ यं
बीजजपाराध्याय । ॐ रुं द्रां बीजतत्पराय । ॐ वह्निरूपाय ।
ॐ वायवे नमः । १० ।६० ।

ॐ ओमीशाय नमः । ॐ वन्द्याय । ॐ वं तें बीजसुलभाय । ॐ
वरजपित्रे । ॐ शिवायेति सञ्जप्याय । ॐ ओषधिप्रभवे ।
ओं ओषपीशाय नमः । १० ।६७

औकारस्य सुब्रह्मण्यो देवता । राजवश्यार्थे विनियोगः ।

ॐ औकाराय नमः । औङ्कारेश्वरपूजिताय नमः । १० ।६९

अंकारस्य परमात्मा देवता । हस्तिवश्यार्थे विनियोगः ।

ॐ अंकाराय नमः । अङ्कितोत्तमवर्णाय । अङ्गलुब्धाय । अङ्गाय ।
अङ्गुष्ठशिरसा लङ्कानाथदर्पहराय । अङ्गिरसे । अङ्गहारिणे ।
अन्तकान्तकाय । अन्तकहर्त्रे । अन्तःस्थाय । अन्तरिक्षस्वरूपाय नमः । १० ।८० ।

ॐ अन्तस्सत्त्वगुणोद्भासिशुद्धस्फटिकविग्रहाय नमः ।
अन्तकवरप्रदाय । अन्तकाय । अन्तर्हिताय । अन्तर्यामिणे ।
अन्त्यकालाधिपतये । अन्तरात्मने । अन्तकान्तकृते । अन्ताय ।
अन्तकराय । अन्तकारिणे । अन्तरिक्षाय । अन्तर्हितात्मने ।
अन्धकासुरसूदनाय । अन्धकारये । अन्धसस्पतये ।
अन्धकासुरहन्त्रे । अन्धकान्तकाय । अन्धकघातिने ।
अन्धकासुरसंहर्त्रे नमः । ११०० ।

ॐ अन्धकरिपवे नमः । अन्धकासुरभञ्जनाय ।
अन्धकारिनिषूदनाय । अम्बरवासाय । अम्बिकानाथाय ।
अम्बिकाधिपतये । अम्बिकार्धशरीरिणे । अम्बरवाससे । अम्बायाः
परमेशाय । अम्बिकापतये । अम्बिकाभर्त्रे । अम्बरकेशाय ।
अम्बराङ्गाय । अम्बुजालाय । अम्भसाम्पतये । अम्भोज-नयनाय ।
अम्भसे । अम्भोनिधये । अंशवे । अंशुकागमपृष्ठाय नमः । ११२० ।

अः इत्यक्षरस्य ब्रह्मविष्ण्वीशा देवता । मृत्युनाशे विनियोगः ।

ॐ अः वर्णान्वितरायते नमः । ११२१

ककारस्य परमात्मा देवता । रजोगुणनिवर्तने विनियोगः ।

ॐ कङ्कणीकृतवासुकये नमः । ककुभाय । कङ्काय । कङ्करूपाय ।
कङ्कणीकृतपन्नगाय । ककुद्मते । कङ्कालवेशाय ।
कङ्कपर्दाय । कङ्कालधारिणे । ककुद्मिने । कङ्कराय ।
कङ्कालाय । कङ्कवये । कुक्कुटवाहनाय । काञ्चनच्छदये ।
काञ्चनमालाधराय । कुचकुङ्कुमचन्दनतेपितलिङ्गाय ।
कूजत्किङ्किणीकाय । कञ्जाक्षाय नमः । ११४० ।

ॐ कटिसूत्रीकृताहये नमः । कट्याय । काट्याय ।
कटाक्षोत्थहुतभुग्दग्ध-भौतिकाय । कुटुम्बिने । कूटस्थाय ।
कूटस्थचैतन्याय । कोटिकन्दर्प-लावण्यस्वरूपाय ।
कोटिसूर्यप्रकाशाय । कोटिमन्मथसौन्दर्वनिधये ।
कोटिसूर्यप्रतीकाशाय । कोटिकन्दर्पसङ्काशाय ।
कठोराय । कठोराङ्गाय । कठीरजनदाहकाय ।
कुठारादृतपाणये । कुण्डलिने । कुण्डलीनामकलया
दिव्यापारत्रयशुद्धाध्वजनन्यात्मने । कुण्डलीशाय ।
कुण्डलिमघ्यवासिने नमः । ११६० ।

ॐ क्रीडते नमः । क्रीडयित्रे । क्रोडश‍ृङ्गधराय ।
क्वणत्तुलाकोटिमनोहराङ्घ्रि-कमलाय । कणादाय ।
क्वणन्नूपुरयुग्माय । कान्तिशिवाय । कान्तार्धकमनीयाङ्गाय ।
कान्ताय । कान्तार्धभागकमनीयकलेवराय । कान्त्या
कनकाद्रिनिभाय । कात्यायनाय । कात्यायनीसेविताय । कान्तरूपाय ।
कृतकङ्कणभोगीन्द्राय । कृतागमाय । कृत्तिवाससे ।
कृतज्ञाय । कृत्तिभूषणाय । कृतानन्दाय नमः । ११८० ।

ॐ कृताय नमः । कृत्तिसुन्दराय । कृतान्ताय ।
कृतादिभेदकालाय । कृतये । कृतकृत्यात्मने ।
कृतकृत्याय । कृत्यविदे । कृत्यविच्छ्रेष्ठाय ।
कृतज्ञप्रियतमाय । कृतान्तकमहादर्पनाशकाय ।
कृत्यावसनवते । कृतमनोभवभङ्गाय । कृत्स्नवीताय ।
केतवे । केतूमालिने । केतुमते । क्रतुध्वंसिने ।
कदलीकाण्डसौभाग्यजितजङ्घोरुशोभिताय । कदम्बवनवासिने नमः । १२०० ।

ॐ कद्रुद्राय नमः । कदम्बकुङ्कुमद्रवप्रलिप्तदिग्वधूमुखाय ।
कदम्बकाननाध्यक्षाय । कद्रवे । कदम्बकाननाधीशाय ।
कदम्बकान्तकान्तारकल्पितेन्द्रविमानगाय । कदम्बसुन्दराय ।
कादम्बकानननिवासकुतूहलाय । कुन्ददन्ताय ।
कुन्देन्दुसदृश प्रभाया । कुन्देन्दुशङ्खपाण्डुराङ्गाय ।
कुन्देन्दुशङ्खस्फटिकाभहासाय । कोदण्डिने । कन्धराभागे
जलधरनीलाय । कन्धरायामसिताय । कुध्रेशानाय । क्रोधाय ।
क्रोघविदे । क्रोधनाय । क्रोधिजनभिदे नमः । १२२० ।

ॐ क्रोधरूपद्रुहे नमः । क्रोधघ्ने । क्रोधिजनक्रोधपराय ।
क्रोधागाराय । कनकोड्याणबन्धवते । कनकाय ।
कनकगिरिंशरासनाय । कनकाङ्गदहाराय । कनकलिङ्गाय ।
कनकमालाधराय । कनिष्ठाय । कनकमहामणिभूषिताङ्गाय ।
केनचिदनावृताय । कन्यकानगरीनाथाय । कपर्दिने ।
कपालमालाधराय । कपालिने । कपालमालिकाधराय ।
कपिलाचार्याय । कपिलश्मश्रवे नमः । १२४० ।

ॐ कपालवते नमः । कपिलाय । कपीशाय ।
कपालदण्डपाशाग्नि-चर्माङ्कुशधराय । कम्पाय ।
कपालमालिने । कपालपाणये । कपये । कपालमालाकलिताय ।
कपालधारिणे । कापालिने । कापालिव्रताय । कूपाय । कूप्याय ।
कृपाकटाक्षधोरणीनिरुद्धदुर्धरापदे । कृपानिधये ।
कृपासागराय । कृपारसाय । कृपाकराय । कृपावारान्निधये नमः । १२६० ।

ॐ कबलीकृतसंसाराय नमः । कम्बुकण्ठाय ।
कम्बुकण्ठलसन्नैल्याय । कुबेरबन्धवे । कुबेरमित्राय ।
कमलासनार्चिताय । कमलेक्षणाय । कमनीयकराम्बुजाय ।
कमण्डलुधराय । कमठीकर्पराकारप्रपदाय । कमलहस्ताय ।
कमलप्रियाय । कमलासनकालाग्नये । कमलासनपूजिताय ।
कमलाभारतीन्द्राणीसेविताय । कमयित्रे । कमलासनसंस्तुत्याय ।
कमनीयगुणाकराय । कमनीयकामाय । कमलकान्तये नमः । १२८० ।

ॐ कमलापतिसायकाय नमः । कम्राय । कमलासनवन्दिताङ्घ्रये ।
कामाय । कामारये । कामसूत्रिणां कामेशाय । कामदेवाय ।
कामपालाय । कामिने । कामदहनकरुणाकरलिङ्गाय ।
कामशासनाय । कामनाशकाय । कामकालपुरारये ।
कामदाय । कामाङ्गदहनाय । कामप्रियाय । कामगाय ।
कामिकाद्यागमपञ्चकप्रतिपादकपूर्ववदनाय ।
कामिकाद्यागमपञ्चकप्रतिपादकपश्चिमवदनाय ।
कामिकागमपादाय नमः । १३०० ।

ॐ काम्याय नमः । कामहराय । कामविवर्जिताय । कामनित्यात्मने ।
कामशरीरनाशकाय । कामनाशिने । कामान्तकाय । कामरूपिणे ।
कामिनीवल्लभाय । काम्यार्थाय । कामेशहृदयङ्गमाय ।
कामेश्वराय । कामरूपाय । कामकलात्मकाय । कामगर्वापहारिणे ।
कामदेवात्मकाय । कामितार्थदाय । कामदायिने । कामघ्नाय ।
कामाङ्गनास्तुताय नमः । १३२० ।

ॐ कुमाराय नमः । कुमारगुरुवे । कुमारजनकाय ।
कुमारशत्रुविघ्नाय । कुमारजननाय । कुमारपित्रे । कोमलाय ।
कोमलावयवोज्ज्वलाय । कायान्तःस्थामृताधारमण्डलान्तःस्थिताय ।
क्रियावस्थाय । क्रियावते । क्रियाशक्तिस्वरूपिणे ।
केयूरभूषणाय । करुणासागराय । कर्णामृताय ।
कर्णिकाराय । कर्पूरकान्तिधवलाय । कर्णाय ।
करस्फुरत्कपालमुक्तरक्त-विष्णुपालिने । कर्त्रे नमः । १३४० ।

ॐ करालफालपट्टिकाधगध्धगद्धगज्ज्वलद्धनञ्जयादुरीकृत-
प्रचण्डपञ्चसायकाय नमः । कर्मकालविदे ।
कर्मसर्वबन्धविमोचनाय । करस्थालिने ।
कर्णिकारमहास्रग्विणे । करालाय । कर्मठानामुपास्याय ।
कर्मठानां प्रभवे । करालवक्त्राय । कर्मसादाख्यपूर्ववदनाय ।
कर्मसादाख्यदक्षिणवदनाय । कर्पूरात्यन्तशीतलाय ।
कर्पूरगौराय । करवीरप्रियाय । कर्तृप्रेरकाय ।
कर्पूरसुन्दराय । कर्पूरदेहाय । कर्पूरघवलाकाराय ।
कर्मात्मने । करुणावरुणालयाय नमः । १३६० ।

ॐ करुणामयसागराय नमः । कर्णावतंसीकृतनागराजाय ।
कर्मण्याय । करुणामृतसागराय । कर्मकृते ।
कर्मपाशमोचकाय । कर्मकर्तृफलप्रदाय ।
कर्पूरस्फटिकेन्दुसुन्दरदते । करुणापूरितेक्षणाय ।
कर्णालङ्कृतशेषभूषणाय । करुणासमुद्राय ।
करुणावताराय । कर्पूरधवलाय । करुणामयाय । कर्मणे ।
करालदंष्ट्रेक्षणाय । कर्मसाक्षिणे । कर्मारेभ्यो ।
करविराजत्कुरङ्गाय । करुणाकराय नमः । १३८० ।

ॐ कारणाय नमः । कारणत्रयहेतवे । कार्यकोविदाय ।
कारणागमजङ्घाय । कारणागमभुक्तिमुक्तिफलदीक्षात्रयात्मने ।
कारणागमश्रोत्राय । कारुण्यनिधये । कारूणां
विश्वकर्मणे । कार्श्यनाशकाय । कार्यकारणरूपाय ।
किरीटिने । किरीटवरधारिणे । किराताय । किरिकेभ्यो ।
किरणागमरत्नभूषणाय । किरातवेषेश्वराय ।
किरीटलेढिबालेन्दवे । कीर्तिमते । कीर्तिवर्धनाय ।
कीर्तिस्तम्भाय नमः । १४०० ।

ॐ कीर्तिजागराय नमः । कीर्तिनाथाय । कुरवे । कुरुकर्त्रे ।
कुरुवासिने । कुरुभूताय । कुरङ्गविलसत्पाणिकमलय । कूर्दते ।
कूर्मास्थिसमलङ्कृताय । कूर्माकृतये । कूर्मधराय ।
क्रूरहारिणे । क्रूराय । क्रूरोग्रामर्षणाय । कल्मषरहिताय ।
कलिद्रुमस्थाय । कल्पाय । कल्याणाचलकोदण्ड-कनत्करतलाय ।
कल्पादये । कलाधराय नमः । १४२० ।

ॐ कलाविलासकुशलाय नमः । कलाध्यक्षाय । कलाधरकलामौलये ।
कलावपुषे । कलानिधानबन्धुराय । कलङ्कघ्ने ।
कलङ्काङ्काय । कलङ्कारये । कल्याणसुन्दरपतये ।
कलये । कल्याणाचलकोदण्डकाण्डदोर्दण्ड-मण्डिताय ।
कलाकाष्ठालवमात्रात्मकाय । कल्पोदयनिबन्धनाय ।
कल्पानां प्रभवे । कल्पोदयनिबद्धवार्तानां प्रभवे ।
कलाध्वनामकसर्वाङ्गाय । कल्याणसुन्दराय । कलामूर्तये ।
कल्पकराय । कलिकृत्तिकारिणे नमः । १४४० ।

ॐ कल्याय नमः । कल्पकर्त्रे । कल्याणाद्रिधनुर्धराय ।
कल्परक्षणतत्पराय । कल्पाकल्पाकृतये । कल्पनाशनाय ।
कल्पकल्पकाय । कल्याणरूपाय । कल्याणसंश्रयाय ।
कलाधीशाय । कल्पनारहिताय । कल्पराजाय । कलयतां कालाय ।
कलिविवर्जिताय । कलिकल्पषदोषघ्ने । कल्पहृते ।
कल्पहारकाय । कलङ्कवते । कलङ्करहिताय । कलानिधये नमः । १४६० ।

ॐ कलाकुशलाय नमः । कल्पान्तभैरवाय । कलुषविदूराय ।
कल्याणदाय । कल्याणमन्दिराय । कालकालाय ।
कालाभ्रकान्तिगरलाङ्कितकन्धराय । कालयोगिने । कालकण्ठाय ।
कालज्ञानिने । कालभक्षाय । कालाय । कालकटङ्कटाय ।
कालदृशे । कालप्रमाथिने । कालरूपाय । कालब्रह्म-पितामहाय ।
कालपूजिताय । कालानां प्रभवे । कालवेगाय नमः । १४८० ।

ॐ कालाग्निरुद्ररूपाय नमः । कालिकाकारणाय । कालकुठाराय ।
कालार्यादिसप्तमूर्तिप्रतिपादकदक्षिणवदनाय । कालारये ।
कालकूटविषादनाय । कालाग्निरुद्राय । कालाग्निनिभाय ।
कालानलप्रभाय । कालहम्बे । कालकूटविषाशिने । कालरूपिणे ।
कालचक्रप्रवर्तिने । कालग्रासाय । कालान्तकाय । कालात्पराय ।
कालरुद्राय । कालाग्नये । कालभैरवाय । कालदहनाय नमः । १५०० ।

ॐ कालकलातिगाय नमः । कालकूटसत्कण्ठाय ।
कालक्षयङ्कराय । कालातीताय । कालस्थाय ।
कालकूटप्रभाजालकलङ्कीकृतकन्धराय । कालधुरन्धराय ।
कालकृतां निधये । कालिकावरदाय । कालिकान्ति-लसद्गलाय ।
कालकूटयापहाय । कालाधिपतये । कालरूपधराय ।
कालदण्डधराय । कीलानेकसहस्रसङ्कुलशिखिस्तम्भस्वरूपाय ।
कीलालावनिपावकानिलनभश्चन्द्रार्कयज्वाकृतये ।
कुलुञ्चेशाय । कुलुञ्चानां पतये । कुलेशाय । कुलालेभ्यो नमः । १५२० ।

ॐ कुलशेखरभूपानां कुलदैवताय नमः ।
कुलगिरिसर्वस्वकवचितार्धाङ्गाय । कूलहारिणे ।
कूलकर्त्रे । कूल्याय । कैलासप्रियाय । कैलासाचलवासाय ।
कैलासवासिने । कैलासश‍ृङ्गसङ्काशमहोक्षवरवाहनाय ।
कैलासपतये । कैलासशिखरावासाय । कैलासगिरिशायिने ।
कैलासकल्पवृषभवाहनाय । कोलाहलमहोदारशरभाय ।
कोलाच्छच्छदमाधवसुरज्येष्ठातिदूराङ्घ्रिकाय । कवये ।
कव्यवाहनाय । कवचिने । कव्याय । कवाटकठिनोरस्काय नमः । १५४० ।

ॐ काव्याय नमः । कावेरीनर्मदासङ्गमे ओङ्काराय ।
कुवलयसहस्पर्घि-गलाय । कोविदाय । केवलाय । कैवल्याय ।
कैवल्यदाय । कैवल्यदायिने । कैवल्यदाननिरताय ।
कैवर्ताय । कैवल्यपरमानन्ददायकाय । काश्यपाय ।
काशीवासलोकपुण्यपापशोधकाय । काशीविशुद्धदेहाय ।
काशीनाथाय । काश्यपदीक्षागुरुभूतोत्तरवदनाय । काशीशानाय ।
काशिकापुराधिनाथाय । काशीपतये । किशोरचन्द्रशेखराय नमः । १५६० ।

ॐ किंशिलाय नमः । कुशचूडामणये । कुशलाय ।
कुशलागमाय । कृशानवे । कृशानुरेतसे । केशवाय ।
केशवब्रह्मसङ्ग्रामवारकाय । केशवसेविताय ।
कौशिकदीक्षागुर्वगस्त्यादिदीक्षागुरुभूतोर्ध्ववदनाय ।
कौशिकाय । कौशिकदीक्षागुरुभूतपश्चिमवदनाय ।
कौशिकसम्प्रदायज्ञाय । कौशाय । काष्ठानां प्रभवे ।
क्लिष्टभक्तेष्टदायिने । कृष्णाय । कृष्णपिङ्गलाय ।
कृष्णवर्णाय । कृष्णवर्मिणे नमः । १५८० ।

ॐ कृष्णस्य जयदात्रे नमः । कृष्णानन्दस्वरूपिणे ।
कृष्णचर्मन्धराय । कृष्णकुञ्चितमूर्धजाय ।
कृष्णाजिनोत्तरीयाय । कृष्णाभिरताय ।
कस्तूरीविलसत्फालाय । कस्तूरीतिलकाय । कुसुमामोदाय ।
कुसुमाष्टकधराय । काहलिने । कक्षीशाय । कक्षाणां
पतये । कक्ष्याय । कक्ष्यबन्धाप्तसुकरकटीतटविराजिताय ।
काङ्क्षितार्थसुरद्रुमाय । कुक्षिस्थाशेषभुवनाय नमः । १५९७

खकारस्य गरुडो देवता । पापविनाशने विनियोगः ।

ॐ खकाराय नमः । खगाय । खगेश्वराय नमः । १६०० ।

ॐ खेचराय नमः । खचन्द्रकलाधराय । खचराय ।
खज्योतिषे । खट्वाङ्गिने । खट्वाङ्गहस्ताय । खट्वाङ्गधारिणे ।
खट्वाङ्गखड्गचर्मचक्राद्यायुधभीषणकराय ।
खट्वाङ्गपाणये । खेटकाय । खण्डपरशवे । खड्गिने ।
खण्डिताशेषभुवनाय । खड्गनाथाय । खड्गभासिताय ।
ख्याताय । खेदरहिताय । खद्योताय । खरशूलाय ।
खरान्तकृते नमः । १६२० ।

ॐ खल्याय नमः । खेलनाय नमः । १६२२

गकारस्य गणपतिर्देवता । राज्यसिद्दौ विनियोगः ।

ॐ गकाररूपाय नमः । गोकर्णाय । गगनरूपाय । गगनस्थाय ।
गगनेशाय । गगनगम्भीराय । गगनसमरूपाय ।
गङ्गाधराय । गङ्गातुङ्गतरङ्ग-रञ्जितजटाभाराय ।
गङ्गाप्लवोदकाय । गङ्गाजलाप्लावितकेशदेशाय ।
गङ्गासलिलधराय । गङ्गासम्मार्जितांहसे । गङ्गाधारिणे ।
गङ्गाजूटाय । गङ्गास्नानप्रियाय । गङ्गास्नानफलप्रदाय ।
गङ्गाभासितमौलये नमः । १६४० ।

ॐ गङ्गाचन्द्राकलाधराय नमः । गाङ्गेयाभरणप्रीताय ।
गाङ्गेयपरिपूजिताय । गोघ्नाय । गोघ्नघ्नाय । गोचराय ।
गोचर्मवसनाय । गजचर्माम्बराय । गजारये । गजेन्द्रगमनाय ।
गजेन्द्राणां ऐरावताय । गजासुरारये । गजाजिनावृताय ।
गजघ्ने । गजदैत्याजिनाम्बराय । गजचर्मपरीधानाय ।
गजाननप्रियाय । गजारूढाय । गजचर्मिणे ।
गण्डस्फुरद्भुजगकुण्डलमण्डिताय नमः । १६६० ।

ॐ गजराजविमर्दनाय नमः । गौडपादनिषेविताय । गाण्डीवधन्विने ।
गाण्डीविने । गुडान्नप्रीतमानसाय । गुडाकेशप्रपूजिताय ।
गाढाय । गूढस्वरूपाय । गूढमहाव्रताय । गूढपादप्रियाय ।
गूढाय । गूढगुल्फाय । गूढतनवे । गूढजत्रवे । गणाय ।
गणकर्त्रे । गणपतये । गणाधिपतये । गणेश्वराय ।
गणनाथाय नमः । १६८० ।

ॐ गणकार्याय नमः । गणराशये । गणाधिपाय । गणकाराय ।
गणकोटिसमन्विताय । गणाधिपनिषेविताय । गणाधिपस्वरूपाय ।
गणप्रियङ्कराय । गणौषधाय । गणनित्यवृताय । गणानां
विनायकाय । गणनाथयूथसमावृताय । गणेशादिप्रपूजिताय ।
गणनाथसहोदरप्रियाय । गणेशाय । गणेशकुमारवन्द्याय ।
गणपाय । गणानुयातमार्गाय । गणगाय । गणवृन्दरताय नमः । १७०० ।

ॐ गणगोचराय नमः । गणाध्यक्षाय । गणानन्दपात्राय ।
गणगीताय । गाणापत्यागमप्रियाय । गुणाय । गुणात्मने ।
गुणाकराय । गुणकारिणे । गुणवते । गुणविच्छ्रेष्ठाय ।
गुणवित्प्रियाय । गुणाधाराय । गुणागाराय । गुणकृते ।
गुणोत्तमाय । गुणनाशकाय । गुणग्राहिणे । गुणत्रयस्वरूपाय ।
गुणाधिकाय नमः । १७२० ।

ॐ गुणातीताय नमः । गुणैरप्रमिताय । गुण्याय । गुणाष्टकप्रदाय ।
गुणिने । गुणत्रयोपरिस्थाय । गुणज्ञाय । गुणबीजाय ।
गुणात्मकाय । गुणीशाय । गुणिबीजाय । गुणिनां गुरवे ।
गुणवतां श्रेष्ठाय । गुणेश्वराय । गुणत्रयात्मकाय ।
गुणत्रयविभाविताय । गुणज्ञेयाय । गुणध्येयाय ।
गुणाध्यक्षाय । गुणगोचराय नमः । १७४० ।

ॐ गुणोज्ज्वलाय नमः । गुणबुद्धिबलालयाय ।
गुणत्रयात्मकमायाशबलत्व-प्रकाशकाय । गुणनामसुनृत्यकाय ।
गतये । गतागताय । गतिमतां श्रेष्ठाय । गतिगम्याय ।
गीतशीलाय । गीतपादाय । गीतप्रियाय । गीतागममूल-देशिकाय ।
गोत्रिणे । गोत्राणां पतये । गोत्राणतत्पराय । गौतमाय ।
गौतमदीक्षागुरुभूतपूर्ववदनाय । गौतमीतीर्थे त्रियम्बकाय ।
गदाहस्ताय । गदान्तकृते नमः । १७६० ।

ॐ गदाद्यायुधसम्पन्नाय नमः । गोदावरीप्रियाय ।
गन्धाघ्राणकारिणे । गन्धर्वाय । गन्धपालिने । गन्धिने ।
गन्धर्वाणां पतये । गन्धर्वसेव्याय । गन्धर्वकुलभूषणाय ।
गन्धर्वगानसुप्रीताय । गन्धर्वाप्सरसां प्रियाय ।
गन्धमाल्यविभूषिताय । गन्धपतये । गाधाप्रियाय ।
गाधिपूजिताय । गान्धाराय । गन्धसाराभिषेकप्रियाय । गोघराय ।
गन्धर्वकिन्नरसुगीत-गुणाधिकाय । गोधनप्रदाय नमः । १७८० ।

ॐ गानलोलुपाय नमः । गुप्ताय । गोपतये । गोप्याय ।
गोप्त्रे । गोपालिने । गोपालाय । गोपनीयाय । गोप्रियाय ।
गम्बीजजपसुप्रीताय । गभीराय । गभस्तये । गम्भीराय ।
गम्भीरनायकाय । गम्भीरहृदयाय । गम्भीरवाक्याय ।
गम्भीरघोषाय । गम्भीरबलवाहनाय । ग्रामण्ये । ग्रामाय नमः । १८०० ।

ॐ गोमते नमः । गोमत्प्रियाय । गोमयाय । गोमातृपरिसेविताय ।
गयाप्रयागनिलयाय । गायकाय । गायत्रीवल्लभाय ।
गायत्र्यादिस्वरूपाय । गायत्रीजपतत्पराय । गायत्रीतुल्यरूपाय ।
गायत्रीमन्त्रजनकाय । गीयमानगुणाय । गेयाय । गरलग्रीवाय ।
गरुडाग्रजपूजिताय । गर्विताय । गराय । गर्वनाशकाय ।
गरुडोरगसर्पपक्षिणां पतये । गर्भचारिणे नमः । १८२० ।

ॐ गर्भाय नमः । गरीयसे । गारुडाय । गिरिधन्विने । गिरीशानाय ।
गिरिबान्धवाय । गिरिरताय । गिरित्राय । गिरिसुताप्रियाय ।
गिरिप्रियाय । गरुडध्वजवन्दिताय । गिरिसाधनाय । गिरिशाय ।
गिरिजासहायाय । रिग्रिजानर्मणे । गिरिजापतये । गिरीन्द्रधन्बने ।
गिरीन्द्रात्मजा-सङ्गृहीतार्धदेहाय । गिरौ संस्थिताय ।
गुरवे नमः । १८४० ।

ॐ गुरुमन्त्रस्वरूपिणे नमः । गुरुमायागहनाश्रयाय ।
गुरूणां गुरवे । गुरुरूपाय । गुरुनामकज्ञापकात्मने ।
गुरुप्रियाय । गुरुलक्ष्यस्वरूपाय । गुरुमण्डलसेविताय ।
गुरुमण्डलरूपिणे । गुरुध्यातपदद्वन्द्वाय । गुर्वतीताय ।
गोरम्भापुष्परुचिराय । गोरोचनप्रियाय । गौरीभर्त्रे ।
गौरीशाय । गौरीहृदयवल्लमाय । गौरीगुरुगुहाश्रयाय ।
गौरीविलासदम्भाय । गौरीपतये । गौरीकटाक्षार्हाय नमः । १८६० ।

ॐ गौराय नमः । गौरीवल्लभाय । गौरीवामाङ्कभूषणाय ।
गौरीमनोहराय । गौरीवदनाब्जवृन्दसूर्याय । गौरीप्रियाय ।
गौरीकुचपदोरसे । गौरीविलासभवनाय । गव्याय ।
गवाम्पतये । गोविद्घोषितसत्क्रियाय । गोवृषेश्वराय ।
गोवृषेन्द्रध्वजाय । गोवृषोत्तमवाहनाय । गोविन्दाय ।
गोविदाम्पतये । गोवर्धनधराश्रयाय । गोविन्दपरिपूजिताय ।
गोविन्दवल्लभाय । गीष्पतये नमः । १८८० ।

ॐ ग्रीष्माय नमः । ग्रीष्मात्मने । ग्रीष्मकृते । ग्रीष्मवर्धकाय ।
ग्रीष्मनायकाय । ग्रीष्मनिलयाय । गोष्ठ्याय । गर्वहराय ।
गहनाय । गह्वरेष्ठाय । ग्रहाय । ग्रहाधाराय । ग्रहेश्वराय ।
ग्रहपतये । ग्रहकृते । ग्रहभिदे । ग्रहाग्रहविलक्षणाय ।
ग्रहवासिने । ग्रहमालिने । ग्रहाणां प्रभवे नमः । १९०० ।

ॐ गुह्याय नमः । गुहप्रियाय । गुहगुरवे । गुहावासाय ।
गुहाध्यक्षाय । गुहपालकाय । गुह्यानां प्रकाशकृते ।
गुह्यानां प्रणवाय । गुह्येशाय । गुहावासिने । गुहेष्टदाय ।
गुह्याद्गुह्यतमाय । गृहान्तस्थाय । गृहगतये ।
गृहस्थाय । गृहस्थाश्रमकारणाय । गृह्याय । गेह्याय ।
गोहत्मादिप्रशमनाय । गोक्षीरधवलाकाराय नमः । १९२० ।

घकारस्य पर्जन्यो देवता । खेचरसिद्धौ विनियोगः ।

ॐ घ्रां नमः । घ्रीं । घ्रूं । घ्रैं । घ्रौं मन्त्ररूपधृते ।
घकाराय । घटाय । घटितसर्वाशाय । घटात्मजाय ।
घटेश्वराय । घटोत्कचाय । घण्टाहस्ताय । घण्टाप्रियाय ।
घण्टारवप्रियाय । घण्टिकारताय । घण्टाकराय ।
घण्टानिनादरुचिराय । घण्टाफलप्रियाय । घोटकाय ।
घोटकेश्वराय नमः । १९४० ।

ॐ घृणये नमः । घृणिमते । घृणिमन्त्रजपप्रीताय ।
घृतकम्बलाय । घृतयोनये । घृतप्रियाय ।
घनवाताय । घनमयाय । घनरुचये । घनश्यामाय ।
घनतनवे । घनाघनाय । घनाय । घनसारप्रियाय ।
घर्मदाय । धर्मनाशनाय । घर्मरश्मये । घर्घराय ।
घर्घरिकारवप्रीताय । घूर्णिताय नमः । १९६० ।

ॐ घोराय नमः । घोरपातकदावाग्नये । घोरापस्मारदनुजशमनाय ।
घोरनादाय । घोरशास्त्रप्रवर्तकाय । घोरतपसे ।
घोषरूपाय । घोषयुक्ताय नमः । १९६८

ङकारस्य भैरवो देवता । सर्वलाभार्थे विनियोगः ।

ॐ ङकाराय नमः । ङकारवाच्याय । ङदेवपूजिताय ।
ङपदप्रदाय । ङस्तोमपालकाय । ङनिवारकाय नमः । १९७४

चकारस्य चण्डिका देवता । आयुर्वृद्धौ विनियोगः ।

ॐ चक्रभ्रमणकर्त्रे नमः । चक्रेश्वराय । चक्रिणे ।
चक्राब्जध्वजयुक्ताङ्घ्रिपङ्कजाय । चक्राय ।
चक्रदानमूर्तये नमः । १९८० ।

ॐ चक्रपाणये नमः । चक्रधराय । चक्रभृते ।
चेकितानाय । चञ्चरीकाय । चञ्चलाय । चिच्छक्तये ।
चण्डाय । चण्डवेगाय । चण्डसत्यपराक्रमाय ।
चण्डवदनाय । चण्डमुण्डहराय । चण्डरश्मये ।
चण्डदीप्तये । चण्डालदमनाय । चण्डिने । चण्डिकेशाय ।
चण्डदोषविच्छेदप्रवीणाय । चण्डीशवरदाय । चण्डीशाय नमः । २०० ।० ।

ॐ चण्डीश्वराय नमः । चण्डहृदयनन्दनाय ।
चूडामणिधराय । चतुर्मुखाय । चतुर्बाहवे । चतुष्पथाय ।
चतुर्त्वेदाय । चतुर्भावाय । चतुराय । चतूरप्रियाय ।
चतूर्भोगाय । चतुर्हस्ताय । चतूर्मूर्तिधराय ।
चतुराननाय । चतुर्व्यूहात्मने । चतुर्विधसर्गप्रभवे ।
चतुष्षष्ट्यात्मतत्त्वाय । चतुर्वक्त्रात्मने । चतुर्भुजाय ।
चतुर्थार्घ्याय नमः । २० ।२० ।

ॐ चतुःषष्टिकलानिधये नमः । चतुर्मूखहराय ।
चतुर्थसंस्थिताय । चित्रवेषाय । चित्ताय । चित्याय ।
चित्राय । चित्रगर्भाय । चितये । चितिरूपाय । चित्रवर्णाय ।
चित्संस्थाय । चिन्त्याय । चिन्तनीयाय । चिन्तितार्थप्रदाय ।
चित्रफलप्रयोक्त्रे । चित्राध्वरभागभोक्त्रे ।
चिन्त्यागमपादाङ्गुलये । चित्स्वरूपिणे । चित्रचारित्राय नमः । २० ।४० ।

ॐ चित्रघण्टाय नमः । चिन्तामणये । चिन्तितसारथये ।
चिन्तिताय । चिन्त्याचिन्त्याय । चिन्ताधराय । चित्तार्पिताय ।
चित्तमयाय । चित्साराय । चित्रविद्यामयाय । चूतालयाय ।
चेतनायासहारिणे । चेतनाय । चैतन्यविषयाय ।
चन्द्रमौलये । चन्द्रापीडाय । चन्द्रसञ्जीवनाय ।
चन्द्रचूडामणये । चन्द्राय । चन्द्रचूडाय नमः । २० ।६० ।

ॐ चन्द्रकोटिसुशीतलाय नमः । चन्देश्वराय ।
चन्द्रमण्डलवासिने । चन्द्रविम्बस्थिताय ।
चन्दनलिप्ताय । चन्द्रवक्त्राय । चन्द्रमौलिविभूषणाय ।
चन्द्रार्धमकुटोज्ज्वलाय । चन्द्राग्निसूर्यात्मकनेत्राय ।
चन्द्रिकानिर्गमप्राय-विलसत्सुस्मिताननाय । चन्द्रार्धमौलये ।
चन्द्रकलोत्तंसाय । चन्द्रार्धभूषिताय ।
चन्द्रसहस्रगोचराय । चन्द्रार्कवैश्वानरलोचनाय ।
चन्द्रावयवभूषणाय । चन्द्रभूषणाय ।
चन्द्रसौम्यवराननाय । चन्द्ररूपाय । चन्द्रशेखराय नमः । २० ।८० ।

ॐ चन्द्रकलावतंसाय नमः । चन्द्रार्धकृतशेखराय ।
चन्द्रावयवलक्षणाय । चन्द्रज्ञानागमवक्षसे । चन्द्रात्मने ।
चन्द्रिकाधाररूपिणे । चन्दक्षिणकर्ण-भूषणाय ।
चन्द्राङ्किताय । चिदात्मकाय । चिदानन्दमयाय ।
चिदात्मने । चिद्विग्रहधराय । चिदाभासाय । चिन्मात्राय ।
चिन्मयाय । चिन्मुद्रितकराय । चमूस्तम्भनाय ।
चामीकरमहाशैलकार्मुकाय । चामुण्डाजनकाय । चर्मिणे नमः । २१०० ।

ॐ चराचरात्मने नमः । चराय । चराचरस्थूलसूक्ष्मकल्पकाय ।
चर्माङ्कुशधराय । चर्मविभवधारिणे ।
चराचराचारविचारवर्याय । चराचरगुरवे ।
चर्मवाससे । चराचराय । चराचरमयाय ।
चारुलिङ्गाय । चारुचामीकराभासाय । चारुचर्माम्बराय ।
चारुस्मिताय । चारुदीप्तये । चारुचन्द्रकलावतंसाय ।
चारुप्रसन्नसुप्रीतवदनाय । चारुशीतांशुशकलशेखराय ।
चारुविक्रमाय । चारुधिये नमः । २१२० ।

ॐ चारवे नमः । चिरन्तनाय । चलाय । चक्षुष्याय ।
चक्षुःश्रवःकल्पितकण्ठभूषणाय नमः । २१२५

छकारस्य भद्रकाली देवता । ब्रह्मरक्षोहनने विनियोगः ।

ॐ छत्राय नमः । छत्रिणे । छत्रप्रियाय । छत्रधारिणे ।
छत्रदाय । छात्राय । छात्रपालकाय । छन्दःसाराय । छन्दसां
पतये । छन्दःशास्त्रविशारदाय । छन्दाय । छन्दोरूपाय ।
छन्दोव्याकरणोत्तराय । छन्दोमयाय । छन्दोभेदाय नमः । २१४० ।

ॐ छान्दोग्याय नमः । छान्दोग्यस्तुताय । छन्दोगाय ।
छद्मचारिणे । छद्मरहस्यविदे । छेदकृते । छन्नवीराय ।
छिन्नसंशयाय । छिन्नमस्ताय । छिन्नमस्ताप्रसादकाय ।
छिन्नताण्डवसम्भूताय । छिन्नयोगविशारदाय ।
छ्रीम्बीजजपतत्पराय । छलिने । छंवामकर्णभूषणाय नमः । २१५५

जकारस्य इन्द्रो देवता । जरामृत्युविनाशने विनियोगः ।

ॐ जगत्पित्रे नमः । जगताम्पतये । जगद्धात्रे । जगदुद्धाराय ।
जगत्प्राणाय नमः । २१६० ।

ॐ जगदीशाय नमः । जगतां धात्रे । जगद्गुरवे ।
जगतस्तस्थुषस्पतये । जगत्संहारकाय ।
जगदाधारशरासाय । जगद्यन्त्रप्रवर्तिने ।
जगन्नाथाय । जगत्त्रयेशाय । जगद्वयापिने । जगतः
प्रभवे । जगद्बीजाय । जगदुत्पादनप्रवीणनियन्त्रे ।
जगतामेकजीवनाय । जगत्स्थावरमूर्तये । जगत्कालाय ।
जगतां हितकारिणे । जगद्विश्रामहेतवे । जगदानन्दकराय ।
जगत्सृष्टिस्थितिलयकारिणे नमः । २१८० ।

ॐ जगत्कारणाय नमः । जगदन्तरात्मने । जगतो
हेतुभूताय । जगतामेकनाथाय । जगद्बन्धवे । जगतां
परिपालकाय । जगद्योनये । जगद्वन्द्याय । जगत्स्रष्ट्रे ।
जगदवनकर्मठशरासाय । जगत्पतये । जगतां शर्मणे ।
जगद्गोप्त्रे । जगतां जनकाय । जगद्रूपिणे । जगदीशानाय ।
जगद्ध्वंसिने । जगन्मूर्तये । जगद्धेतवे । जगन्मयाय नमः । २२०० ।

ॐ जगत्स्थावरजङ्गमाय नमः । जगत्त्रात्रे ।
जगत्स्थाय । जगदुज्जीवन-कौतुकिने । जगद्धितैषिणे ।
जगत्त्रितयसंरक्षाजागरूकाय । जगदधिकाय ।
जङ्गमाय । जङ्गमात्मकाय । जङ्गमाजङ्गमात्मकाय ।
जैगिषव्येश्वराय । जगन्दादिजाय । जघन्याय । जटाधराय ।
जटामण्डलमण्डिताय । जटापटलकोटीरगङ्गापूरविराजिताय ।
जटिलाय । जटाजूटप्रशोभिताय । जटीशाय । जटामुकुटमण्डिताय नमः । २२२० ।

ॐ जटामण्डलगह्वराय नमः । जटाभस्मभूषिताय ।
जटाधाराय । जटाजूट गङ्गोत्तरङ्गैर्विशालाय ।
जटाकटाहसम्भ्रमभ्रमन्निलिम्पनिर्झरी-
विलोलवीचिवल्लरीविराजमानमूर्ध्ने ।
जटाभुजङ्गपिङ्गलस्फुरत्फणामणिप्रभाकदम्ब
कुङ्कुमद्रवप्रलिप्तदिग्वधूमुखाय । जठराय ।
जठराग्निप्रवर्धकाय । जाड्यहराय । जातूकर्णाय । जातये ।
जातिनाथाय । जातिवर्णरहितायापि ब्राह्मणत्वेन विश्रुताय ।
जितशत्रवे । जितकामाय । जितप्रियाय । जितेन्द्रियाय ।
जितविश्वाय । जितश्रमाय । जितलोभाय नमः । २२४० ।

ॐ जितक्रोधाय नमः । जितनित्यशत्रुगणाय । जितारातये । जेत्रे ।
जैत्राय । ज्योतिःस्वरूपाय । ज्योतिष्मते । ज्योतिर्मयाय ।
ज्योतिषामयनाय । ज्योतिर्लिङ्गाय । ज्योतिषे । ज्योतिषामुत्तमाय ।
ज्योतीरूपदाय । ज्योतिषां पतये । ज्योतिःशास्त्रविचारधृते ।
ज्योत्स्नामयाय । ज्योत्स्नाजालप्रवर्तकाय । ज्योतिर्मयानन्दघनाय ।
जं दक्षिणकर्णकुण्डलाय । जनकाय नमः । २२६० ।

ॐ जन्याय नमः । जननाय । जन्मादये । जन्माधिपाय ।
जन्ममृत्युजरातिगाय । जनाधिपाय । जनाय । जनतपोरूपाय ।
जन्मनो गतिं दिशते । जननविनाशविहीनविग्रहाय । जन्महराय ।
जन्मादिकारणहेतवे । जन्मनाशादिवर्जिताय । जन्माद्याय ।
जनितानन्तलोकाय । जन्मभूमये । जन्मिने । जनितानन्दरूपिणे ।
जन्मकृतोदराय । जन्मवते नमः । २२८० ।

ॐ जन्मादिनाशकाय नमः । जन्मविवर्जिताय । जननीनाथाय ।
जन्मजदुःखविनाशकलिङ्गाय । जनयित्रे । जननीतिविशारदाय ।
जिनाय । जीनाय । जिननेत्रे । जिनशास्त्रप्रवर्तकाय ।
जैनमार्गरताय । जैनाय । जपाय । जपहोमस्वरूपिणे । जप्याय ।
जपापुष्पप्रियाय । जपादाडिम-रागधृते । जपतत्पराय ।
जपमालिने । जाम्बूनदलताभूतनागयज्ञोपवीतिने नमः । २३०० ।

ॐ जाबालिपूज्याय नमः । जाम्बवत्प्रियाय । जृम्भते । जमदग्नये ।
जमदग्निपूजिताय । जामदग्नये । जामदग्निसमर्चिताय ।
जामीफलप्रियाय । जीमूतवाहनाय । जीभूतवरदाय । जीभूताय ।
जयकालविदे । जयाय । जयस्तम्भाय । जयशलिने । जयन्ताय ।
जयशीलाय । जयप्रदाय । जीर्णाय । जराधिशमनाय नमः । २३२० ।

ॐ जरातिगाय नमः । जराहीनाय । जरठाय । जरत्क्षाराय ।
जरासन्धसमर्चिताय । जराहराय । जाराय । जीर्णाजीर्णपतये ।
जलभूताय । जलशायिने । जलरूपाय । जलाय । जलेशाय ।
जलेश्वराय । जलोद्भवाय । जलन्धरशिरश्छेत्रे ।
जलन्धरासुर-शिरश्छेदकाय । जालन्धरपीठेश्वराय ।
ज्वलत्पावकलोचनाय । ज्यलज्ज्वालावलीभीमविषघ्नाय नमः । २३४० ।

ॐ ज्वलनस्तम्भमूर्त्यये नमः । ज्वलज्ज्वालामालिने ।
जललाटभूषणाय ??। ज्वालिने । ज्यालामालावृताय ।
जालन्धरहराय । जीवाय । जीवातवे । जीवनौषधाय ।
जीवनाधाराय । जीवितेशाय । जीवनाय । जीववरदाय ।
जीवितेशाय । जीवितेश्वराय । जीवितान्तकाय । जिष्णवे ।
ज्येष्ठाय । जिह्वायतनाय नमः । २३५९

झकारस्य ब्रह्मा देवता । धर्मार्थकाममोक्षार्थे विनियोगः ।

ॐ ज्ञंवामकर्णभूतणाय नमः । २३६० ।

ॐ झरिणे । झर्घरिकाय । इञ्झावायुस्फारकण्ठध्वनये नमः । २३६३

ञकारस्य शूलायुधो देवता । मोहनार्थे विनियोगः ।

ॐ ज्ञानगम्याय नमः । ज्ञानवते । ज्ञानस्कन्धाय ।
ज्ञाननिधये । ज्ञानिने । ज्ञानाय । ज्ञानदीपाय ।
ज्ञानशक्तिक्रियाशक्तिनियुक्ताय । ज्ञानिनामीश्वराय ।
ज्ञानलिङ्गाय । ज्ञानवरप्रदाय । ज्ञानानन्दमयाय ।
ज्ञानरूपाय । ज्ञानबीजाय । ज्ञानचन्द्रकलाशेखराय ।
ज्ञानमाल्यालङ्कृताय । ज्ञानदाय नमः । २३८० ।

ॐ ज्ञानमुद्रालसद्बाहवे नमः । ज्ञानातीताय । ज्ञानेश्वराय ।
ज्ञानकैवल्यनाम्ने । ज्ञानमार्गपरायणाय ।
ज्ञानकाण्डाय । ज्ञानोदयकराय । ज्ञानविषयाय ।
ज्ञानगोचराय । ज्ञेयकाण्डाय । ज्ञेयाज्ञेयविवर्जिताय ।
ज्ञानाद्यनुग्रहनिमित्तसदाशिवादिनानारूपधृते नमः । २३९२

टकारस्य भूमिर्देवता । क्षोभणार्थे विनियोगः ।

ॐ टकाराक्षरभूषिताय नमः । टङ्काराय । टङ्कारकारिणे ।
टङ्किकाप्रियाय । टङ्कास्त्रधारिणे । टिण्टीन्ध्वनिरताय ।
टण्टनादप्रियाय । टाण्टीण्टूञ्जपसन्तुष्टाय नमः । २४०० ।

ॐ टाकृतीष्टदाय नमः । टंवामकर्णतटस्थाय । टिद्विभाय ।
टिट्टिभाननाय । टिट्टिभानन्तसहिताय । टीकाटिप्पणकारकाय नमः । २४० ।६

ठकारस्य चन्द्रो देवता । विघ्नमृत्युविनाशने विनियोगः ।

ॐ ठकुराय नमः । ठाकुराय । ठङ्ग्रैवेयकाय ।
ठठबीजपरायणाय । ठस्थाय । ठमूर्तये नमः । २४१२

डकारस्य गरुडो देवता । विषनाशने विनियोगः ।

ॐ डंउरोभूषणाय नमः । डकाराय । डकारात्मने । डाङ्कराय ।
डाकिन्यां भीमशङ्कराय । डिण्डिवादनतत्पराय ।
डामरीशक्तिरञ्जिताय । डामराय नमः । २४२० ।

ॐ डामरीशाय नमः । डमरुवादनतत्पराय नमः । २४२२

ढकारस्य ऐरावतो देवता । शङ्खपद्मनिधिदाने विनियोगः ।

ॐ ढाङ्कृतये नमः । ढकावादनतत्पराय ।
ढाण्ढीण्ढूण्ढैण्ढौंशब्दतत्पराय । ढङ्कपूजिताय ।
ढक्कानादप्रियाय । ढण्ढाण्ढाम्पतये । ढैं ढकारकाय । ढूं
ढांशब्दतत्पराय । ढङ्कसेविताय । ढक्कालङ्कृतहस्ताय नमः । २४३६

णकारस्य कामधेनुर्देवता । सर्वार्थसिद्वौ विनियोगः ।

ॐ णमूर्तये नमः । णाकाराय नमः । २४३८

तकारस्य धनदो देवता । धनधान्यादिलाभे विनियोगः ।

ॐ तकाररूपाय नमः । त्रिककुदे नमः । २४४० ।

ॐ त्रिकाग्निकालाय नमः । त्रिकलाय । त्रिकालज्ञानाय । त्रिकालज्ञाय ।
त्रिकालाय । त्रिकालज्ञमुनिप्रियाय । त्रिकालपूजनप्रीताय ।
त्रिकोणेशाय । त्रिकालज्ञानदाय । त्रिगुणाय । तिग्मायुधधराय ।
तिग्ममन्यवे । तिग्मायुधाय । तिग्मचक्षुषे । त्रिगुणनिर्मुक्ताय ।
त्रिगुणमर्दनाय । त्रिगुणात्मकाय । तिग्मांशवे ।
त्रिगुणसारथये । त्रिगुणस्वरूपाय नमः । २४६० ।

ॐ तुङ्गांशाय नमः । तुङ्गभद्रातीरवासाय । त्रिचक्षुषे ।
त्रिजटाय । त्रिजन्मने । तेजसे । तेजोमूर्तये । तेजसां भर्त्रे ।
तेजोधिव्यापिने । तेजसानुव्रताय । तेजस्कराय । तेजोऽपहारिणे ।
तेजोलिङ्गाय । तेजसां पतये । तेजोराशये । तेजोनिधये ।
तेजोमयाय । तेजसां निधये । तेजोमयस्फुरद्रूपाय ।
त्रिज्ञानमूर्तये नमः । २४८० ।

ॐ तटस्थाय नमः । तटिल्लतासमरुचये । ताण्डवप्रियाय ।
तण्डुवाहनाय । तण्डुदुर्गानाथाय । तृणावर्ताय ।
तृणीकृतमहाग्राहाय । तत्पुरुषाय । तत्पुरुषात्मकवदनाय ।
तत्पुरुषात्मकपूर्ववदनाय । तत्पुरुषात्मकललाटादिकाय ।
तत्पुरुषात्मने । तत्पदलक्ष्यार्थाय । तत्पदोपलक्ष्यार्थाय ।
तत्पदोपहितार्थाय । तत्त्वाय । तत्त्वविदे । तत्त्वलिङ्गाय ।
तत्त्वातीताय । तत्त्वानां मृत्यवे नमः । २५०० ।

ॐ तत्त्वातत्त्वविवेकात्मने नमः । तत्त्वरूपाय । तत्त्वमूर्तये ।
तत्त्वाध्वास्थ्यादिकाय । तत्रैव ब्रह्ममयाय । तृतीयाय ।
त्रेताग्निमयरूपाय । तन्तुवर्धनाय । तन्त्रमार्गरताय ।
तन्त्राय । तन्त्ररूपाय । तन्त्रिणे । तन्त्रतन्त्रिणे । तन्त्रज्ञाय ।
तन्त्रसिद्धाय । तन्त्ररताय । तन्त्रमन्त्रफलप्रदाय ।
तन्त्रयन्त्रात्मकाय । तन्त्रलयविधानज्ञाय ।
तत्त्वमार्गप्रदर्शकाय नमः । २५२० ।

ॐ तन्त्रसाक्षिणे नमः । तान्त्रिकाय । तान्त्रिकोत्तमाय ।
तान्त्रिकभूषणाय । त्रात्रे । त्रितत्त्वधृते । तिन्त्रिणीशाय ।
तिन्त्रिणीफलभाजनाय । तिन्त्रिणीफलभूषाढ्याय ।
तत्त्वस्थाय । तत्त्वज्ञाय । तत्त्वनिलयाय । तत्त्ववाच्याय ।
तत्त्वमर्थस्वरूपकाय । तत्त्वासनाय । तत्वमस्यादिवाक्यार्थाय ।
तत्वज्ञानप्रबोधकाय । तत्सवितुर्जपसन्तुष्टमानसाय ।
तत्पदार्थस्वरूपकाय । त्रेतायजनप्रीतमानसाय नमः । २५४० ।

ॐ तैत्तिरीयकाय नमः । तथ्याय । तिथिप्रियाय । तदन्तर्वर्विने ।
तद्रूपाय । त्रिदशाय । त्रिदेवाय । त्रिदशाधिपाय ।
त्रिदशालयैरभिवन्दिताय । त्रिदोषाय । तूदते । त्रिधाम्ने ।
तनवे । तन्मात्रलिङ्गिने । तनुनपाते । तनूदराय । तनातनाय ।
त्रिनेत्राय । त्रिनयनाय । त्रिनाम्ने नमः । २५६० ।

ॐ तपसे नमः । तपस्विने । तपश्शीलाय । तपःस्वाध्यायनिरताय ।
तपस्विजनसेव्याय । तपोदानफलप्रदाय । तपोलोकजनस्तुत्याय ।
तप्तकाञ्चनभूषणाय । तपोनिधये । तपस्सक्ताय ।
तपसां फलदात्रे । तपोरूपाय । तपोबीजाय । तपोधनधनाय ।
तपसां निधये । तपनीयनिभाय । तापसाय । तापसाराध्याय ।
त्रपाकराय । त्रिपुरान्तकाय नमः । २५८० ।

ॐ त्रिपुण्ड्रविलसत्फालफलकाय नमः । त्रिप्रकारस्थिताय ।
त्रिपुरघ्नाय । त्रिपुरघातिने । त्रिपुरकालाग्नये ।
त्रिपुरभैरवाय । त्रिपुरार्दनाय । त्रिपुरारये ।
त्रिपुरसंहारकाय । त्रिपादाय । त्रिपञ्चन्याससंयुताय ।
ताम्बूलपूरितमुखाय । त्रिबन्धवे । त्रिबीजेशाय । त्र्यम्बकाय ।
तुम्बवीणाय । तुम्बवीणाशालिने । तुम्बीफलप्राणाय ।
तुम्बुरुस्तुताय । तुभ्यं नमः । २६०० ।

ॐ तमसे नमः । तमोगुणाय । तमोऽपहाय । तमसः पराय ।
तमोमयाय । तमिस्रघ्ने । तमिस्रमथनाय । तमिस्रानायकाय ।
तमीनचूडाय । तमालकुसुमाकृतये । तामसात्मने । तामसप्रियाय ।
ताम्रजिह्वाय । ताम्रचक्षुषे । ताम्रवक्त्राय । ताम्राधराय ।
ताम्राय । ताम्रोष्ठाय । ताम्रचूडाय । ताम्रवर्णबिलप्रियाय नमः । २६२० ।

ॐ ताम्रपर्णीजलप्रियाय नमः । ताम्रनेत्रविभूषिताय ।
ताम्रपर्णीसमुद्रसङ्गमेसेतुबन्धरामेश्वराय । त्रिमूर्तये ।
त्रिमधुराय । त्रिमल्लेशाय । त्रिमेखलाय । तुमुलाय । तोमराय ।
तंयज्ञोपवीताय । त्रयीमूर्तये । त्रयीतनवे । त्रयीमयाय ।
त्रयीवेद्याय । त्रयीवन्द्याय । त्रय्यन्तनिलयाय । तोयात्मने ।
तरुणाय । तरलाय । तरस्विने नमः । २६४० ।

ॐ तरुणार्कसमद्युतये नमः । तरणये । तरणिमध्यस्थाय ।
तरणिनयनाय । तरङ्गिणीवतंसाय । तारकाय ।
तरुणेन्दुशिखाय । तरुणेन्दुशेखराय । तरुणादित्यसङ्काशाय ।
तारकारिजनकाय । तारलोचनाय । तारकासुरविध्वंसिने ।
तारकान्ताय । तारानायकभूषाय । ताराय । ताराधिनाथाय ।
तारणाय । तारदन्तमध्यगाय । तारतम्यज्ञाय । तारानाथाय नमः । २६६० ।

ॐ तारदराय नमः । ताराधिपनिभाननाय । तारानाथसमद्युतये ।
तारानाथकलामौलये । तारापतिनिषेविताय । तार्क्ष्याय ।
तार्क्ष्यविनुताय । तीर्थाय । तीर्थ्याय । तीर्थिने ।
तीर्थभूमिरताय । तीर्थश्राद्धफलप्रदाय ।
तीर्थदानपरायणाय । तीर्थप्रीतये । तीर्थरताय । तीर्थदेवाय ।
तीर्थपादाय । तीर्थतत्त्वाय । तीर्थदेवशिवालयाय ।
तुरङ्गवाहनारूढाय नमः । २६८० ।

ॐ तुरीयचैतन्याय नमः । तुर्याय । तोरणाय । तोरणेशाय ।
त्रिराशिकाय । त्रैराशिकफलप्रदाय । तर्क्यातर्क्यशरीराय ।
तलादिभुवनान्तस्थाय । तलाय । तल्प्याय । तालाय ।
तालुरन्ध्रस्थिताय । तालीप्रियाय । तालधराय । ताल्याय ।
तिलाक्षतप्रियाय । तिलान्नप्रीतमानसाय । तिलपर्वतरूपधृते ।
तिलपिष्टान्नभोजिने । तिलमनसे नमः । २७०० ।

ॐ त्रिलोकवासिने नमः । त्रिलोकरक्षकाय । त्रिलोचनाय ।
त्रिलोकेशाय । त्रिलिङ्गरहिताय । त्रिलोकात्मने ।
त्रिलोकमुद्रिकाभूषाय । त्रैलोक्यसुन्दराय । त्रैलोक्यमोहनाय ।
त्रैलोक्यनाथाय । त्रैलोक्यपालिने । त्रैलोक्यवासिने ।
तुलसीबिल्वनिर्गुण्डीजम्बीरामलकप्रियाय । तुलामाघस्नानतुष्टाय ।
तुलादानफलप्रदाय । तुलजापुरनायकाय । तुलापुरुषरूपधृते ।
तूलाय । तूलबुध्नाय । तैलमोदकतोषणाय नमः । २७२० ।

ॐ तैलप्रीताय नमः । तैलभोजनतत्पराय । तैलदीपप्रियाय ।
तैलपक्वान्नप्रीतमानसाय । तैलाभिषेकसन्तुष्टाय ।
तैलचर्वणतत्पराय । तैलाहारप्रियप्राणाय ।
त्रिविष्टपेश्वराय । त्रिधागतये । त्रिविद्याय । त्रिवराय ।
त्रिविष्टपाय । त्रिविक्रमाय । त्रिविलोचनाय । त्रिविक्रमार्चिताय ।
त्रिविक्रमेश्वराय । त्रिवर्गयज्ञदाय । त्रिवर्गदाय ।
त्रिवर्गाय । तीव्राय नमः । २७४० ।

ॐ तीव्रवेदशब्दधृते नमः । तीव्रयष्टिकराय ।
त्रिशक्तियुताय । त्रिशिरसे । त्रिशूलाय । त्रिशुक्लसम्पन्नाय ।
त्रिशङ्कवे । त्रिशङ्कुवरदाय । त्रिशूलपाणये । त्रिशूलिने ।
त्रिशूलचर्मधारिणे । त्रिशूलपट्टसधराय । त्रिशूलधारिणे ।
त्रिशूलभीषणाय । त्रित्रिशब्दपरायणाय । त्वष्ट्रे । तिष्याय ।
तुष्टाय । तुष्टभक्तेष्टदायकाय । तुष्टिप्रदाय नमः । २७६० ।

ॐ तुषाराचलमध्यस्थाय नमः । तुषारवनभूषणाय ।
तुषमयाय । तुष्टातुष्टप्रसादकाय । तुषाराद्रिसुताप्रियाय ।
तोषिताखिलदेवौघाय । तस्मै । तस्मादपि वराय ।
तस्कराध्यक्षाय । तस्करशिक्षकाय । त्रिस्थाय । त्रिस्वरूपाय ।
त्रिसन्ध्याय । त्रिसुगन्धाय । त्रिहस्तकाय । तुहिनाद्रिचराय ।
तुहिनाचलसङ्काशाय । तालिने । तक्षकक्रीडनाय । तक्षकाय नमः । २७८० ।

ॐ तक्षाय नमः । तक्षिणे । त्र्यक्षाय । त्र्यक्षकाय ।
त्र्यक्षराय । तीक्ष्णवरप्रदाय । तीक्ष्णपरशवे । तीक्ष्णाय ।
तीक्ष्णतापाय । तीक्ष्णकृपाणाय । तीक्ष्णरश्मये । तीक्ष्णेषवे नमः । २७९२

थकारस्य धर्मराजो देवता । विषनाशे विनियोगः ।

ॐ थकारकूटनिलयाय नमः । थाकाराय । थसुखप्रदाय ।
थशेखराय । थिमिन्थिमिने । थिमिरूपाय । थैन्नाट्यनायकाय ।
थन्दक्षिणबाहुभूषणाय नमः । २८०० ।

दकारस्य महालक्ष्मीर्देवता । विषनाशने विनियोगः ।

ॐ दकाराय नमः । दिक्पतये । दुःखहन्त्रे । दुःखदोषविवर्जिताय ।
दिगम्बराय । दिग्वाससे । दिग्वस्त्राय । दुग्धान्नप्रीतमानसाय ।
दुग्धाभिषेचनप्रीताय । दृग्रूपाय । दोग्ध्रे । द्विजोत्तमाय ।
दण्डाय । दण्डिने । दण्डहस्ताय । दण्डरूपाय । दण्डनीतये ।
दण्डकारण्यनिलयाय । दण्डप्रसादकाय । दण्डनाथप्रपूजिताय नमः । २८२० ।

ॐ दाडिमीपुष्पाभाय नमः । दाडिमीपुष्पभूषिताय ।
दाडिमीबीजरदनाय । दाडिमीकुसुमप्रियाय । दृढाय ।
दृढप्रज्ञाय । दृढायुधाय । दृढधन्विने ।
दृढवैद्यरताय । दृढचारिणे । द्रोणपुष्पप्रियाय ।
द्रोणाय । द्रोणपुष्पार्चनप्रियाय । दात्रे । दान्ताय ।
द्वात्रिंशत्तत्त्वरूपाय । दुत्तूरकुसुमप्रियाय । द्युतिमते ।
द्युतिधराय । दूताय नमः । २८४० ।

ॐ देदीप्यमानाय नमः । दैत्यघ्ने । दैत्यदानवरक्षसां पतये ।
दैत्यानामन्तकेशाय । दैत्याक्रन्दकराय । दैत्यानामन्तकाय ।
दैत्यदर्पनिषूदनाय । द्योताय । द्वन्द्वातीताय ।
द्वादशास्त्रासनाय । द्वादशात्मस्वरूपिणे । दुन्दुभाय ।
दुन्दुभ्याय । दुन्दुभये । दुन्दुभेर्मर्दनाय । दनुजारये ।
दानवारये । दानवनाशनाय । दानरूपाय । दानसन्तानतोषिताय नमः । २८६० ।

ॐ दानवान्तकाय नमः । दानाध्यक्षाय । दिननाथाय ।
दिनकरकोटिप्रभाकरलिङ्गाय । दीनाय । दीननाथाय ।
दीनार्तिहृते । दीनवल्लभाय । दीनसाधकाय । दीनोरुदायकाय ।
दीनदैन्यविमोचनाय । दैन्यहन्त्रे । दर्पघ्ने । दर्पिताय ।
द्वीपानां प्रभवे । दीप्ताय । दीप्तये । दीप्तिमते । दीप्तमूर्तये ।
दीप्तागमोरवे नमः । २८८० ।

ॐ दृप्ताय नमः । दम्भाय । दम्भरहिताय । दम्भदाय ।
दम्भनाशकाय । दम्भविवर्जिताय । दमाय । दमनाय ।
दमयित्रे । दमात्मकाय । दामोदरप्रियाय । द्युमणये । दयालवे ।
दयाकराय । दयासिन्धवे । दयासुधानयनाय । दयासुधाम्बुधये ।
दयानिधये । दयावते । दयापराय नमः । २९०० ।

ॐ दयावराय नमः । दर्पणाय । दर्परूपाय । दर्पनाशकाय ।
दरीसंस्थाय । दरदम्बुजलोचनाय । दरस्मेरमुखाम्बुजाय ।
दरान्दोलितदीर्घाक्षाय । दारुकावनवासेश्वराय ।
दारुकावनमौनिस्त्रीमोहनाय । दारुकारण्यनिलयाय ।
दारिद्र्यशमनाय । दारिद्र्यदुःखदहनाय ।
दारिद्र्यवडवानलाय । दारिद्रयध्वंसकाय । दीर्घतपसे ।
दीर्घाय । दीर्घश‍ृङ्गैकश‍ृङ्गाय । दीर्घसूत्राय ।
दीर्घिकाजलमध्यगाय नमः । २९२० ।

ॐ दीर्घदर्शिने नमः । दुर्वाससे । दुरावासाय । दुरासदाय ।
दुर्गमाय । दुर्गाय । दुर्लभाय । दुर्ज्ञेयाय । दुराधाराय ।
दुर्भवाय । दुर्धर्षाय । दुर्जयाय । दुरतिक्रमाय ।
दुर्लङ्घ्याय । दुर्दमाय । दुर्दान्ताय । दुराराध्याय ।
दुरत्ययाय । दुर्धराय । दुराधर्षाय नमः । २९४० ।

ॐ दुरारोहाय नमः । दुरुत्तराय । दुरितापहारकाय ।
दुरितमत्तमतङ्गजपञ्चाननाय । दुर्गेशाय ।
दुर्गभवसागरतारणाय । दुर्गवरदायकाय । दुरितघ्ने ।
दुर्मतिनाशनाय । दुरितापहाय । दुर्वारभुजविक्रमाय ।
दुरार्तिघ्ने । दुर्वारविक्रमाय । दुराचारप्रशमनाय ।
दूरश्रवसे । दूरेवधाय । दूर्वासमुनिपूजिताय ।
दूर्वायुग्मसमाराध्याय । द्रवते । द्रविणाय नमः । २९६० ।

ॐ द्रव्याणां प्रभवे नमः । द्रव्याय । द्रव्यस्वरूपधृते ।
दंवामबाहुभूषणाय । दिवस्पतये । दिव्याय । दिवाकराय ।
दिव्यनृत्ताय । दिवोदासेश्वराय । दिव्यभोगाय ।
दिव्यानन्दाय । दिवि सुपर्वणाय । दिव्यन्तरिक्षगमनाय ।
दिव्यमाल्याम्बरविभूषिताय । दिव्यायुधधराय । दिव्यास्त्रविदे ।
दिव्यलोचनाय । दिव्यदेहप्रभाकूटसन्दीपितदिगन्तराय ।
दिव्यमालासमन्विताय । दिव्यलेपविराजिताय नमः । २९८० ।

ॐ दिव्यचन्दनचर्चिताय नमः ।
दिव्यादिसेव्याय । दिव्यचक्षुषे ।
दिव्यतरुवाटीकुसुमवृन्दनिष्यन्दमानमकरन्दबिन्दुसन्दोहसङ्क्लिद्यमान-
सकलाङ्गाय । दिव्यशायिने । दिव्यनृत्तप्रवृत्ताय ।
दिव्यसहस्रबाहवे । दिव्याक्रन्दकराय । देवाय ।
देवराजसेव्यमानपावनाङ्घ्रिपङ्कजाय । देवदेवाय ।
देवेन्द्राय । देवयोग्याय । देवभोग्याय । देवभोगदाय ।
देवर्षिमण्डिताय । देवर्षिवर्ज्याय । देवतार्तिप्रशमनाय ।
देवेड्याय । देवताप्राणवल्लभाय नमः । ३०० ।० ।

ॐ देवगङ्गाजटाजूटाय नमः । देवेन्द्ररक्षकाय ।
देवान्तकवरप्रदाय । देवासुराराध्याय । देवासुरवरप्रदाय ।
देवासुरतपस्तुष्टाय । देवासुरगणाग्रण्यै ।
देवासुरगणाध्यक्षाय । देवासुरेश्वराय । देवासुरगुरवे ।
देवासुरनमस्कृताय । देवासुरमहामात्राय । देवासुरमहाश्रयाय ।
देवासुरमहेश्वराय । देवर्षिर्देवासुरवरप्रदाय ।
देवादिदेवाय । देवात्मने । देवनाथाय । देवप्रियाय । देवज्ञाय नमः । ३० ।२० ।

ॐ देवचिन्तकाय नमः । देवानां शतक्रतवे ।
देव्यादिप्रीतिकराय । देवदानवदैत्यानां गुरवे ।
देवगर्भाय । देवगणार्चितसेवितलिङ्गाय । देवसिंहाय ।
देवमुनिप्रवरार्चितलिङ्गाय । देवकीसुतकौन्तेयवरदाय ।
देवानामीश्वराय । देव्याः प्रियकराय । देवराजाय । देवाधिपतये ।
देवासुरपतये । देवदेवेन्द्रमयाय । देवासुरविनिर्मात्रे ।
देवसेन्यपतये । देवेशाय । देवासुरमहामान्याय । देवभृते नमः । ३० ।४० ।

ॐ देवमान्याय नमः । देवतानवकपञ्चब्रह्मात्मने ।
देवताप्रियाय । देवासुरगुरुस्तव्याय । देवदेवेशाय ।
देवभस्मकणप्रियाय । देवशिखामणये । देवशिखान्तकाय ।
देवसिन्धुतरङ्गशीकरसिक्तशीतजटाधराय । देवाधिदेवेशाय ।
देवराजारिमर्दनाय । देवानुगतलिङ्गिने । देवार्चितमूर्तये ।
देव्याः कार्यार्थदायिने । देवतात्मने । देवर्षये ।
देवासुरगणाश्रयाय । देवासुरपरायणाय । दैत्यगुरवे ।
दैवताय नमः । ३० ।६० ।

ॐ दैवतलिङ्गिने नमः । दैवतनाथाय । दशबाहवे ।
दशहस्ताय । दशकराय । दशदिक्पालपूजिताय ।
दिशावस्त्राय । दिशावासाय । दिशाम्पतये । दृश्यादृश्याय ।
देशानां ब्रह्मावर्ताय । देशकालपरिज्ञात्रे ।
देशोपद्रवनाशकाय । दंष्ट्रिणे । दंष्ट्रात्मने ।
दंष्ट्रामुकुटीधरश्यामप्रौढदक्षिणवदनाय । दुष्कृतिघ्ने ।
दुष्प्रेष्याय । दुष्प्रधर्षाय । दुष्टानां विलयाय नमः । ३० ।८० ।

ॐ दुष्टानां पतये नमः । दुष्प्रकम्पाय । दुष्टमृत्यवे ।
दुष्टावग्रहवारकाय । दुष्टभूतनिषूदनाय । दुष्टभयदाय ।
दुष्टदूराय । दुष्टहन्त्रे । दृष्टिघ्नाय । दृष्टये ।
दृष्टिनिलयाय । दोषाकरकलामौलये । दुःस्वप्ननिवारकाय ।
दुःस्वप्ननाशनाय । दुस्सहाय । दुस्सहहर्षणाय ।
द्रुहिणाय । द्रुहिणाम्भोजनयनदुर्लभाय । देहाय ।
देहधावल्यशुद्धसत्वात्मकत्वप्रकटनाय नमः । ३१०० ।

ॐ दलितारिनिकराय नमः । दलदम्बुजनेत्राय ।
दलदिन्द्रनीलग्रीवाय । दलदञ्जनभासाय । दलघातिने ।
दक्षाय । दक्षसुयज्ञविनाशनलिङ्गाय । दक्षकन्यापतये ।
दक्षवरप्रदाय । दक्षमखध्वंसिने । दक्षाध्वरहराय ।
दक्षनाशकराय । दक्षयज्ञाय । दक्षाध्वरनाशकाय ।
दक्षयज्ञान्तकाय । दक्षयागापहारिणे । दक्षयज्ञहराय ।
दक्षमखान्तकाय । दक्षारये । दक्षाध्वरान्तकाय नमः । ३१२० ।

ॐ दक्षयज्ञप्रभञ्जकाय नमः । दक्षाध्वरविनाशनाय ।
दक्षाराध्याय । दक्षयज्ञविनाशनाय । दक्षिणाय ।
दक्षादक्षसमर्चिताय । दक्षिणावभृथाय ।
दक्षिणामूर्तये । दक्षिणाकराय । दक्षिणे ।
दक्षिणाराध्याय । दक्षिणप्रेमसन्तुष्टाय ।
दक्षिणावरदाय । दक्षिणामूर्तिरूपधृते । दाक्षिण्यशीलाय ।
दाक्षायणीसमाराध्याय । दीक्षाशालिने । दीक्षारये । दीक्षिताय ।
दीक्षिताभीष्टदाय नमः । ३१४० ।

धकारस्य धन्वन्तरिर्देवता । विषज्वरविनाशने विनियोगः ।

ॐ ध्वजिने नमः । ध्वजिनीपतये । धृतिमते । धात्रे ।
धात्रीशाय । धातुमण्डिताय । धात्रीपतये । धितिकृते ।
धनदेशाय । धनदाय । धनाधिपाय । धनदाध्यक्षाय ।
धनकृते । धनधान्यसमृद्धिदाय । धनुर्वेदाय । धन्विने ।
धन्याय । धनुषे । धनाध्यक्षाय । धनञ्जय नमः । ३१६० ।

ॐ धनुर्हस्ताय नमः । धनाय । धन्वन्तरये । धनेश्वराय ।
धनमालाधराय । धनाकराय । धनदप्रियाय । धनप्रियाय ।
धनुर्धराय । धनागमाय । धन्याय । ध्वनये । ध्यानगम्याय ।
ध्यानरूपाय । ध्यानाय । धीमते । धूम्राय । धूमकेतनाय ।
धूमकेतवे । धूमपाय नमः । ३१८० ।

ॐ धूम्रवर्णाय नमः । धूम्राक्षाय । ध्यायते । ध्येयाय ।
ध्येयगम्याय । ध्येयध्यानाय । ध्येयानामपि ध्येयाय ।
ध्येयतमाय । धर्माय । धर्मिष्ठाय । धर्मयुक्ताय ।
धर्मचारिणे । धर्मसेतुपालकाय । धर्माधाराय ।
धर्मधाम्ने । धर्मराजाय । धराय । धर्मपीठाय ।
धर्मार्थकामकैवल्यसूचकाय । धर्मवृक्षाय नमः । ३२०० ।

ॐ धर्मसाधारणाय नमः । धर्माद्यष्टपरायणाय ।
धर्माध्यक्षाय । धर्माधिगम्याय । धर्मार्थकाममोक्षाणां
बीजरूपाय । धर्मवक्त्रे । धर्मवते । धर्मनिपुणाय ।
धर्मप्रवर्तकाय । धर्माधर्मप्रवर्तकाय । धर्मकर्मणे ।
धर्मधेनवे । धर्मवर्धनाय । धर्मात्मने । धर्मदायिने ।
धर्मनायकाय । धर्मनिश्चयाय । धर्मौदनप्रदाय ।
धरणीधारकाय । धराय नमः । ३२२० ।

ॐ धर्षणात्मने नमः । धरोत्तमाय । धराधात्रे । धरणीधराय ।
धराधीशाय । धार्मिकाय । धारणाय । धारणाभिरताय ।
धारणाभ्यासिनां पुरः स्थिताय । धीराय । धीरविमोचकाय ।
धीधारकाय । धुर्याय । धुरीणाय । धुरन्धराय । धूर्जटये ।
धूर्वहाय । धैर्याग्रधुर्याय । धैर्यदाय । धैर्यवर्धकाय नमः । ३२४० ।

ॐ धैर्यविभूषिताय नमः । धौरेयाय । धवलश्यामरक्तानां
मुक्तिदाय । ध्रुवाय । ध्रुवबद्धानामृषीणां प्रभवे ।
ध्रुवनिषण्णानामृषीणां पतये । धृष्टये । धृष्णवे ।
धृष्टेश्वराय । ध्वस्तमनोभवाय नमः । ३२५० ।

नकारस्य विनायको देवता । विघ्ननाशने विनियोगः ।

ॐ नकाररूपाय नमः । नक्ताय । नक्तञ्चराय । नाकेशपूज्याय ।
नैकस्मै । नैकसानुचराय । नैकात्मने । नैककर्मकृते ।
नैकश‍ृङ्गाय । नखच्छिन्नात्मभूशीर्षाय नमः । ३२६० ।

ॐ नखांशुचयनिर्धूततारेशाय नमः । निखिलागमसंसेव्याय ।
नगरप्रियाय । नगाय । नग्नाय । नग्नवेषधराय ।
नग्नव्रतधराय । नगेन्द्रकन्यकापाङ्ग-वीक्षिताय ।
नगेन्द्रतनयासक्ताय । नगेन्द्रतनयाप्राणवल्लभाय ।
नगेन्द्रतनयाप्रियाय । नगप्रवरमध्यस्थाय । नागवाहनाय ।
नागनाथाय । नागहाराय । नागहस्ताय । नागालङ्कृतपादाय ।
नागेश्वराय । नागनारीवृताय । नागचूडाय नमः । ३२८० ।

ॐ नागङ्गाभरणाय नमः । नागभोगोपवीताय ।
नागयज्ञोपवीताय । नागकङ्कणहस्ताय । नागरूपाय ।
नागकङ्कणाय । नागहारधृते । नागकुण्डलकर्णाय ।
नागाभरणभूषिताय । नागराजैरलङ्कृताय ।
नागेन्द्रयज्ञोपवीतशोभिताय । नागेन्द्रवदनाय । नागेन्द्रहाराय ।
नागेन्द्रदमनाय । नागेन्द्रभूषणाय । न्यग्रोधरूपाय ।
न्यग्रोधवृक्षकर्णस्थिताय । निगमाय । निगमालयाय ।
निगमाचारतत्पराय नमः । ३३०० ।

ॐ निगमोच्छ्वासाय नमः । निग्रहाय । निचेरवे ।
निजाय । निजात्मने । निजपादाम्बुजासक्तसुलभाय ।
निजाक्षिजाग्निसन्दग्धत्रिपुराय । नटाय ।
नटवराय । नटचर्याय । नटवर्याय । नटप्रियाय ।
नटनाख्योत्सवोल्लास-हृदयाय । नित्याय । नित्यानां नित्याय ।
नित्यतृप्ताय । नित्यनर्तनाय । नित्यमाश्रमपूजिताय ।
नित्यनीतिशुद्धात्मने । नित्यवर्चस्विने नमः । ३३२० ।

ॐ नित्यनित्याय नमः । नित्यानन्दाय । नित्यमुक्ताय ।
नित्यशक्तिशिरसे । नित्यमुग्राय । नित्यमधिवासितसुवाससे ।
नित्यचरात्मने । नित्यमुद्बुद्धमकुटाय । नित्यसुन्दराय ।
नित्यज्ञानाय । नित्यवैराग्याय । नित्यैश्वर्याय । नित्यसत्याय ।
नित्यधृतधैर्याय । नित्यक्षमाय । नित्यस्वस्थाय ।
नित्यात्मबोधाय । नित्यादिष्टाश्रयत्वाय । नित्यशुद्धाय ।
नित्योत्साहाय नमः । ३३४० ।

ॐ नित्यानन्दस्वरूपकाय नमः । नित्यमङ्गलविग्रहाय ।
नित्यानपायमहिम्न । नित्यबुद्धाय । नित्यक्रुद्धाय ।
नित्यमङ्गलाय । नित्यनीतिशुद्धात्मने । नीतिमते । नीतिकृते ।
नीतिविदे । नीतिवत्सलाय । नीतिस्वरूपाय । नीतिसंश्रयाय ।
नीतये । नीतिमतां श्रेष्ठाय । नीतिज्ञाय । नीतिकुशलाय ।
नीतिधराय । नीतिवित्तमाय । नीतिप्रदात्रे नमः । ३३६० ।

ॐ नीतिवित्प्रियाय नमः । नुतिप्रियाय । नृत्यते । नृत्यशीलाय ।
नृत्यप्रियाय । नृत्तस्थिताय । नित्यनृत्याय । नेत्रे ।
नेत्रसहस्रयुक्ताय । नदते । नदीप्रियाय । नदीधराय ।
नदीपुलिनसंस्थिताय । नदीरूपाय । नदीभर्त्रे । नदीनां
प्रभवे । नदानां प्रभवे । नादाय । नादानुभवरूपाय ।
नादमध्ये स्थिताय नमः । ३३८० ।

ॐ नादाक्षरवदनाय नमः । नादरूपाय । नादबिन्दुकलातीताय ।
नादमनोहराय । नादबिन्दुकलात्मकाय । नादमार्गप्रबुद्धाय ।
नादाकाराय । नादान्ताय । नादात्मने । नन्दिने ।
नन्द्यावर्तसुमार्चिताय । नन्द्याय । नन्दिवाहनाय ।
नन्दिभृङ्गिमुखानेकसंस्तुताय । नन्दनाय ।
नन्दीश्वरप्रमथनाथमहेश्वराय । नन्दिवर्धनाय ।
नन्दये । नन्दिविद्या-स्वरूपाय । नन्दिकराय नमः । ३४०० ।

ॐ नन्दीश्वराय नमः । नन्दिचक्राङ्किताय । नन्दिवक्त्राय ।
नन्दिकेश्वराय । नन्दिनिलयाय । नन्दिताशेषभुवनाय ।
नन्दिकेशसमाराध्याय । नान्दीश्राद्धप्रियाय । निदाघाय ।
नेदिष्ठाय । नाथाय । निधये । निधिविदामर्थेश्वराय ।
निधिपतये । निधिप्रदाय । निधिरूपकाय । निधनाय ।
निधनाधिपाय । नानाभुवनाधिकर्त्रे । नानाजगतां विधात्रे नमः । ३४२० ।

ॐ नानाविधायुधोद्भासिदशबाहवे नमः । नानादिशैकनायकाय ।
नानागानविशारदाय । नानारूपधराय । नानामन्त्ररहस्यविदे ।
नानाशास्त्रविशारदाय । नानाक्रतुविधानज्ञाय ।
नानाभीष्टवरप्रदाय । नानाविधानेकरत्नलसत्कुण्डलमण्डिताय ।
नानाविद्यैकसंश्रयाय । नानाभूतधराय । नपुंसकाय ।
निपुणाय । निपुणप्रियाय । निपातिने । नीपप्रियाय । नभोरूपाय ।
नभःस्थलाय । नभस्याय । नभस्पतये नमः । ३४४० ।

ॐ नभोयोनये नमः । नाभये । नाभिमण्डलसंस्थाय ।
शिवायमन्त्राधिदैवताय । नमस्कारप्रियाय । नम्राय ।
नमन्निलिम्पनायकाय । नमिताचलनायकाय । नामरूपविवर्जिताय ।
नामसङ्कीर्तनप्रियाय । नामरहिताय । नामरूपक्रियात्मने ।
नामप्रियाय । नामपारायणप्रीताय । निमित्ताय । निमित्तस्थाय ।
निमिषाय । निमेषप्रभवे । नैमिशारण्यनिलयाय ।
नैमित्तिकार्चनप्रीताय नमः । ३४६० ।

ॐ नयाय नमः । नयज्ञाय । नयनोद्भूतदहनालीढमन्मथाय ।
नयनाग्निप्लुष्टमारशलभाय । नायकाय । न्यायाय ।
न्यायनिर्वाहकाय । न्यायनिर्वहणाय । न्यायगम्याय । नियताय ।
नियतात्मने । नियमाय । नियमाश्रयाय । नियतकल्याणाय ।
नियमाध्यक्षाय । नियन्त्रे । नियमितेन्द्रियवर्धनाय ।
नरनारीशरीराय । नरसिंहमहाकोपशमनाय । नरनारायणाय नमः । ३४८० ।

ॐ नरसिंहाय नमः । नरसिंहनिपातनाय ।
नरसिंहमहादर्पघातिने । नरसिंहार्चितपदाय ।
नरवृषभाय । नरशिरोरचितमणिकुण्डलाय ।
नरवरयुवतीवपुर्धराय । नरकाय । नरवाहनाय ।
नरकक्लेशशमनाय । नरेशाय । नरकान्तकाय ।
नरनाथप्रियाय । नरकान्तकरामोघसायकाय ।
नरनारायणार्चिताय । नराय । नराधिपाय । नर्तकाय ।
नर्तनवित्प्रियकारिणे । नर्तनवादप्रियाय नमः । ३५०० ।

ॐ नरापद्वारिदव्रातवातूलाय नमः । नर्मालापविशारदाय ।
नरकण्ठीरवध्वंससन्नद्धशरभाय । नारायणाय ।
नारीनरशरीराय । नारदादिमुनीश्वरस्तुतवैभवाय ।
नारायणप्रियाय । नारदादिसमाराध्याय । नारीमानसमोहनाय ।
नारदाय । नारदादिमहायोगिवृन्दसेविताय । नारायणसमाश्रिताय ।
निर्मलाय । निर्लेपाय । निर्विकल्पाय । निरहङ्कारिणे ।
निरञ्जनाय । निराधाराय । निरक्षराय । निरामयाय नमः । ३५२० ।

ॐ निरातङ्काय नमः । निरालम्बाय । निरीशाय । निरवद्याय ।
निरीहाय । निर्वाणाय । निर्गुणाय । निर्मायाय । निरालयाय ।
निरालोकाय । निरवग्रहाय । निर्जीवजीवनाय । निरजाय । नीरजाय ।
निर्विकल्पार्थरूपिणे । निर्गुणतत्त्वरूपाय । निरङ्गाय ।
निरन्तरपरमानन्दपदाय । निराभासाय । निर्मलज्ञानविग्रहाय नमः । ३५४० ।

ॐ निर्विकाराय नमः । निरुपद्रवाय । निरवधिककरुणाय ।
निर्द्वन्द्वाय । निर्लिप्ताय । निरवधिविभवाय । निरुपाधिकाय ।
निराकाराय । निर्दयाय । निर्बीजाय । निराशिषे । निरुत्पत्तये ।
निरावरणधर्मज्ञाय । निर्व्याजाय । निर्व्यग्राय ।
निरवद्यपदोपायाय । निर्गुणस्थाय । निर्मलप्रभाय ।
निर्मलभासितशोभितलिङ्गाय । निरङ्कुशाय नमः । ३५६० ।

ॐ निर्मदाय नमः । निरानन्दाय । निर्मलस्फटिकाकृतये ।
निर्विशेषायापि वियदिन्द्रचापवत्तेजोमयवपुषे । निर्गुणायापि
गुणत्रयात्ममायाशबलत्वप्रकटनाय । निर्वृतिकारणाय ।
निरास्पदायापि स्वयं सर्वाधाराय । निर्मर्यादाय । निरुद्योगाय ।
निरुपमाय । निर्भयाय । निरपायाय । निलिम्पनायकाय ।
नीलजीमूतनिःस्वनाय । नीलचिकुराय । नीलरुचये । नीलकण्ठाय ।
नीललोहिताय । नीलकेशाय । नीलाय नमः । ३५८० ।

ॐ नीलमौलये नमः । नीलग्रीवाय । नीलशिखण्डाय । नीलगलाय ।
नवशक्तिमते । नवहाटकनिर्माणकिङ्किणीदामशोभिताय ।
नवनिधिप्रदाय । नवग्रहस्वरूपिणे । नवग्रहार्चितपदाय ।
नवरत्नगणोपेतकिरीटाय । नवरत्नगुणोपेतदिव्यनूपुरभूषिताय ।
नवचक्रमहापद्मसंस्थिताय । नवस्थलस्थभक्तैकोपासिताय ।
नवलिङ्गमयाकारशोभिताय । नवकोटिगणाराध्यपादुकाय ।
नवनन्दीश्वरस्तोत्रपरीताय । नवनाथार्पितानन्दकटाक्षाय ।
नवब्रह्मशिखोत्तंसविज्ञाताय । नवनीतादिमृदुलमानसाय ।
नवनारायणाश्रान्तनिध्येयाय नमः । ३६०० ।

ॐ नवमोहतमःपङ्कक्षालनाय नमः । नवसिद्धसमाराध्याय ।
नवब्रह्मार्चितपदाय । नवनागनिषेविताय ।
नवदुर्गार्चनप्रियाय । नवसूत्रविधानविदे ।
नवर्षिगणसेविताय । नवचन्दनलिप्ताङ्गाय ।
नवचन्द्रकलाधराय । नववस्त्रपरीधानाय ।
नवरत्नविभूषिताय । नवभस्मविदिग्धाङ्गाय ।
नवबन्धविमोचकाय । नवनीतप्रियाहाराय ।
नव्यहव्याग्रभोजनाय । नवफालमणये । नवाय । नवात्मने ।
नवात्मतत्त्वरूपाय । नंवामबाहुकटीतटाय नमः । ३६२० ।

ॐ निवेदनाय नमः । निवेष्ट्याय । निव्याधिने । निवृत्तात्मने ।
निवृत्तये । निवृत्तिकलात्मकसर्वाङ्गाय । नाशारूढाय ।
निशाचराय । निशाचारिणे । निशाकराय । निशालयाय ।
निशाचाराय । निशाचरगणाकृतये । निश्चलाय ।
निशुम्भघ्नाय । निश्वासागमलोचनाय । निःश्रेयसालयाय ।
नष्टशोकाय । निषङ्गिणे । निष्कलायापि सकलाय नमः । ३६४० ।

ॐ निष्कलङ्काय नमः । निष्कारणोदयाय । निष्क्रियाय ।
निष्कण्टकाय । निष्प्रपञ्चाय । निष्प्रपञ्चात्मने ।
निष्प्रभाय । निष्ठाशान्तिपरायणाय । नासालोकनतत्पराय ।
नासाग्रन्यस्तनिटिलनयनाय । नासापुटविभ्राजितमौक्तिकाय ।
नासामणिविराजिताय । निस्सङ्गाय । निःस्पृहाय । निःस्थूलरूपाय ।
निस्तुलौदार्यसौभाग्यप्रबलाय । निसर्गामलभूषणाय ।
निस्तुलाय । निस्तरङ्गसमुद्राभाय । नृसिंहसंहन्त्रे नमः । ३६६० ।

ॐ नृसिंहचर्माम्बरधराय नमः । निहिताय । निहन्त्रे ।
नलिनीदललग्नाम्बुनिर्लेपाय । नक्षत्रमालिने ।
नक्षत्रमालाभूषणाय । नक्षत्रविग्रहमतये । नक्षत्राणां
चन्द्रमसे । नक्षत्रनाथसहस्रभासुराय । नक्षत्रसाधकाय नमः । ३६७० ।

पकारस्य वायुर्देवता । पुष्ट्ययर्थे विनियोगः ।

ॐ पङ्कजासनपद्मलोचनपूजिताङ्घ्रिसरोरुहाय नमः ।
पङ्कजहारसुशोभितलिङ्गाय । प्रकाशाय । प्रकाशात्मने ।
प्रकटाय । प्रकृतिदक्षिणाय । प्रकृतेशाय । प्रकृत्यै ।
प्रकृत्युपगूढरूपाय । प्रकृतीशाय नमः । ३६८० ।

ॐ प्रकृतिकल्याणाय नमः । प्रकृतिसाधकाय ।
प्रकृतिदूराङ्घ्रये । प्रकृतिसुन्दराय । प्रकृतिमनोहराय ।
प्रकृन्तानां पतये । प्रखिदते । प्रगल्भाय ।
प्राग्दक्षिणोदङ्मुखाय । पाँसव्याय । पिङ्गलजटाय ।
पिङ्गलाय । पिङ्गलाक्षाय । पिङ्गकपर्दिने । पुङ्गवकेतवे ।
पञ्चब्रह्मात्मकसदालिङ्गाय । पञ्चब्रह्मात्मकवचाय ।
पञ्चसादाख्यवदनाय । पञ्चकलात्मकसर्वाङ्गाय ।
पञ्चमूर्त्यात्मने नमः । ३७०० ।

ॐ पञ्चमूर्त्यात्मकवदनाय नमः ।
पञ्चविंशतिमूर्तिप्रतिपादकोर्ध्ववदनाय ।
पञ्चविंशतिमूर्त्यात्मने । पञ्चशक्त्युदिताय ।
पञ्चभूषणाय । पञ्चकप्रियाय । पञ्चाक्षराय ।
पञ्चास्याय । पञ्चयज्ञाय । पञ्चविंशतितत्त्वज्ञाय ।
पञ्चब्रह्मसमुत्पत्तये । पञ्चवक्त्राय । पञ्चशीर्षाय ।
पञ्चयज्ञप्रभञ्जनाय । पञ्चवर्णाय ।
पञ्चदशचक्षुषे । पञ्चदशहस्ताय ।
पञ्चतन्मात्ररूपाय । पञ्चभूतात्मने ।
पञ्चकर्मेन्द्रियात्मने नमः । ३७२० ।

ॐ पञ्चार्धहेतवे नमः । पञ्चास्यरुद्ररूपाय ।
पञ्चाशत्कोटिमूर्तये । पञ्चमन्त्रस्वरूपिणे ।
पञ्चमाय । पञ्चास्यफणिहाराय । पञ्चाक्षरमयाय ।
पञ्चाक्षरीदृशे । पञ्चार्थविज्ञानसुधास्रोतःस्वरूपिणे ।
पश्चपादपपुष्पगन्धिपदाम्बुजद्वयशोभिताय । पञ्चाननाय ।
पञ्चमुखाय । पञ्चभूताधिपतये । पञ्चास्रहराय ।
पञ्चपातकसंहाराय । पञ्चाम्नाय-स्वरूपिणे ।
पञ्चकोशस्वरूपाय । पञ्चभूताधिवासाय ।
पञ्चाक्षरनिवासिने । पञ्चप्राणाय नमः । ३७४० ।

ॐ पञ्चब्रह्मस्वरूपिणे नमः । पञ्चवक्त्राय ।
पञ्चमूर्धाभिसंयुक्ताय । पञ्चवदनाय । प्राच्याय ।
प्राचीनपुरुषाय । प्राच्यात्मने । प्रचेतसे प्रचुरदिव्याग्नये ।
प्रचुरदण्डहस्ताय । प्राचोनानामपि गिरामगोचराय ।
प्राचीनपुण्यपुरुषाय । पाञ्चरात्राणां विष्णवे । प्रच्छन्नाय ।
प्रच्छन्नस्फटिकप्रभाय । प्रच्छन्नरूपाय । पुच्छिने ।
प्रजाघ्यक्षाय । प्रजापतये । प्रजाभवाय नमः । ३७६० ।

ॐ प्रजापालाय नमः । प्रजावीजाय । प्रजनेशाय । प्रजानां
परहेतवे । प्रजानां व्यूहुहेतवे । प्रजापतीनां पतये ।
प्रजापतिपतये । प्रज्वालिकायां गिरिजासमेताय । पुञ्जिष्टेभ्यः ।
पूज्याय । प्रज्ञाप्रदाय । प्रज्ञानघनरूपिणे । प्रज्ञारूपाय ।
प्राज्ञपूज्याय । प्राज्ञाय । पटवे । पट्टसिने ।
पट्टसरूपधारिणे । पीठत्रयस्वरूपिणे । पण्डिताय नमः । ३७८० ।

ॐ पाण्ङ्यसुन्दराय नमः । पाण्डवे । पाण्डुराख्याय ।
पाण्डुराङ्गाय । पुण्डरीकनिभेक्षणाय । पुण्डरीकनयनाय ।
प्रौढाय । पणविने । प्रणवस्वरूपाय । प्रणवार्थाय ।
प्रणवादिमन्प्रजनकोर्ध्ववदनाय । प्रणवाक्षरहृदयाय ।
प्रणवमन्त्रात्मने । प्रणवात्मकाय । प्रणवाय । प्रणतार्तिघ्नाय ।
प्रणवप्रणवेशाय । प्रणतभक्तजनार्तिहराय ।
प्रणतार्तिहराय । प्रणीतपञ्चार्थप्रयोगपरमामृताय नमः । ३८०० ।

ॐ प्राणायामरतानां प्रत्यक्षाय नमः । प्राणाय । प्राणपालाय ।
प्राणापानाय । प्राणदाय । प्राणधारणाय । प्राणिनां
प्रभवे । प्राणमयाय । प्राणानां सुहृदे । प्राणेश्वराय ।
प्राणापानप्रवर्तिने । पुण्याय । पुण्यचञ्चुरिणे ।
पुण्यशालिबन्धवे । पुण्यफलिताय । पुण्यश्रवणकीर्तनाय ।
पुण्यकीर्तये । पुण्यमूर्तये । पुण्यशरण्याय । पुण्यदात्रे नमः । ३८२० ।

ॐ पुण्यापुण्यफलप्रदाय नमः । पुण्योदयाय ।
पतिनामकलयादिव्यापारत्रयलक्षितशक्तिमदात्मने ।
पताकाध्वजिनीपतये । पततां
गरुडाय । पतञ्जलिव्याघ्रपादसन्नुताय ।
पतङ्गपङ्कजासुहृत्कृपीटयोनिचक्षुषे । पत्तीनां पतये ।
पत्तीशाय । प्रतिसद्याय । प्रतिश्रवाय । प्रतीचात्मने ।
प्रणतार्तिभञ्जनाय । प्रतापाय । प्रत्यगात्मकाय ।
प्रतिसर्याय । प्रतिष्ठिताय । प्रतापनाय । प्रतापवते ।
प्रतिष्ठाकलात्मकनाभ्यादिकाय नमः । ३८४० ।

ॐ प्रत्याहाराय नमः । प्रत्याहाररताय । प्रत्याहाररतानां
प्रतिस्थानस्थिताय । प्रतिदधानेभ्यो । प्रतिश्रवाय ।
प्रतरणाय । प्रत्युदीर्णाय । प्रत्यगात्मने । पातालवासिने ।
पातालनरकेशाय । पातञ्जलानां शाब्दाय । पात्राय ।
पातित्यसंहर्त्रे । पित्रे । पितॄणां पित्रे । पितामहाय ।
पितृमात्रे । पितामहशिरश्छेदप्रवीणकरपल्लवाय ।
पितॄणां पतये । पीताय नमः । ३८६० ।

ॐ पीतवर्णाय नमः । पीतवदनाय । पीतशुक्लाय । पीतच्छत्राय ।
पीतवाससे । पीताम्बरधराय । पीताम्बरविभूषणाय ।
पीततरुण-पूर्ववदनाय । प्रीताय । प्रीतवदनाय । प्रीतिमते ।
प्रीतिवर्धनाय । पुत्रपूजिताय । पुत्रदाय । पुत्रिणे । पूतात्मने ।
पूतानां प्रभवे । प्रेतचारिमहाशक्तये । प्रेतमनसे ।
प्रेतासनाय नमः । ३८८० ।

ॐ प्रेतचारिणे नमः । प्रेतात्मने । प्रेतानां पुरहर्त्रे ।
पथ्याय । पथीनां पतये । प्रथमाय । पृथिव्यै ।
पृथिवीव्यापिने । पृथिव्यात्मने । पृथ्वीपतये ।
पृथ्वीरथाय । पृथ्व्यादितत्त्वप्रतिष्ठिताय ।
पदक्षिणकराङ्गुलिकाय । पद्मेश्वराय । पद्मनिधये ।
पद्मिनी-वल्लभप्रियाय । पद्मनाभाय । पद्मालयाय ।
पद्मगर्भाय । पद्मकिञ्जल्कसन्निभाय नमः । ३९०० ।

ॐ पद्मप्रियाय नमः । पद्महस्ताय । पद्मलोचनाय ।
पद्मासनाय । पद्मार्थमालाय । पद्मनालाग्राय ।
पद्मपादाय । पद्माय । पद्मावतीप्रियाय । पद्मपराय ।
पद्मवर्णाय । पद्मिनीपतिदन्तालि-दमनाय । पद्मासनरताय ।
पद्माभवक्त्रनेत्राय । प्रदीप्तविद्युत्कनकावभासाय ।
प्रदीपाय । प्रदीपविमलाय । प्रदक्षिणे । प्रदानात्मने ।
पद्यगद्यविशारदाय नमः । ३९२० ।

ॐ पादाय नमः । पादाध्वनीरमांसादिकाय ।
पादापस्मृतिसंहर्त्रे । पादहीनाय । पादिमेढ्राय ।
पादशुश्रूषणासक्तनाकनारीसमावृताय । पादभिन्नाहिलोकाय ।
प्रधानाय । प्रधानपुरुषाय । प्रधान-पुरुषेशाय ।
प्रधानप्रभवे । प्रधानधृते । पन्नगाय । पन्नगाङ्काभाय ।
पन्नगारातये । पिनाकिने । पिनाकाय । पिनाकधृते ।
पिनाकधृते । पिनाकहस्ताय नमः । ३९४० ।

ॐ पम्पद्मविशालाक्षाय नमः । प्रपन्नदुःखनाशिने ।
प्रपञ्चनाशकल्पान्तभैरवाय । प्रपथ्याय ।
प्रपितामहाय । प्रपञ्चनामकाव्यक्तादिपृथिव्यन्तात्मने ।
पापघ्नाय । पापहारिणे । पापारये । पापनाशनाय ।
पापनाशकराय । पापराशिहराय । पापनाशाय ।
प्रफुल्लनीलपङ्कजप्रपञ्चकालिमप्रभाविडम्बिकण्ठ-
कन्दलीरुचिप्रबद्धकन्धराय । प्रभवे । प्रभञ्जनाय ।
प्रभाकराय । प्रभवाय । प्रभिन्नाय । प्रभावाय नमः । ३९६० ।

ॐ प्रभूतप्राशिताय नमः । प्रभामण्डलमण्डिताय । प्रमथाय ।
प्रमथाधिपाय । प्रमथ्याय । प्रमथनाथाय । प्रमथस्वामिने ।
प्रमथभूतगणसेविताय । प्रमथादिनाथाय । प्रमथेशाय ।
प्रमथेन्द्रावृताय । प्रमाणाय । प्रमाणभूताय । प्रमाणज्ञाय ।
प्रमाणबाधादिविवर्जिताय । प्रमथिने । प्रमाथिने ।
प्रमुदितात्मने । प्रमुदिताय । प्रमृशाय नमः । ३९८० ।

ॐ प्रमोदाय नमः । पयोनिधये । प्रयोगाय ।
प्रियव्रताय । प्रियव्रतसमाराध्याय । प्रियाराध्याय ।
प्रियकृते । प्रियसम्मताय । प्रियभक्ताय ।
प्रियंवदाय । प्रियाय । प्रियकराय । प्रियदर्शनाय ।
प्रियंवदश्रेष्ठाय । प्रियसन्दर्शनाय ।
प्रियनारायणाय । प्रियकैलासाय । प्रियभूषणाय ।
परिच्छेदरहिताय । पराशरवसिष्ठमार्कण्डेयापस्तम्ब-
बोधायनवर्गदीक्षकागस्त्यादिपञ्चदीक्षागुरुभूतपञ्चकवदनाय नमः । ४०० ।० ।

ॐ परार्थजापकब्रह्मबन्धुसद्बन्धवे नमः ।
परमेश्वरागमहाराय । परब्रह्मणे । परमूर्तये । परात्पराय ।
परामोदाय । परमधार्मिकाय । परमाय । परमार्थाय ।
परविद्याविकर्षणाय । परमेशाय । परायणाय । परार्थविदे ।
पररहस्यविदे । परचक्रघ्नाय । परपुरञ्जयाय ।
परमेष्ठिने । परार्थैक-प्रयोजनाय । परिवृताय ।
परश्वधिने नमः । ४० ।२० ।

ॐ परावराय नमः । परमात्मने । परस्मै । परमयाय ।
पराजयाय । पराशराय । परावरपराय । परकायकपण्डिताय ।
परार्थवृत्तये । परमार्थगुरवे । परश्वधायुधाय ।
परिधीकृतखेचराय । पर्यायाय । परानतये । परमेशानाय ।
परिवञ्चकाय । परिचराय । पर्णशद्याय । पर्ण्याय ।
परापरेशाय नमः । ४० ।४० ।

ॐ परदाय नमः । परसूक्ष्मात्मने । परेशाय ।
परमाणवे । परशुधारिणे । परज्योतिःस्वरूपिणे ।
परश्वधलसद्दिव्यकराब्जाय । परानन्दस्वरूपार्थबोधकाय ।
परार्धस्य प्रभवे । परार्धप्रभवे । परस्य प्रभवे ।
परमात्मस्वरूपिणे । परमलिङ्गाय । परिहाराय ।
परश्वधभृते । पर्वतरूपधारिणे । परमशिवाय ।
परमात्मभूताय । परायणाय । परस्मै धाम्ने नमः । ४० ।६० ।

ॐ पर्वतानां मेरवे नमः । परेषां परमेश्वराय । परिधानाय ।
परश्वधधारिणे । परल्यां वैद्यनाथाय । परात्परलिङ्गाय ।
परमात्मकलिङ्गाय । परानन्द-मयाय । परमप्रकाशाय ।
परमशान्तस्वरूपाय । परात्मने । परमदेवाय ।
परमहेतवे । परमैश्वर्यसम्पन्नाय । परमतत्त्वाय ।
परमकल्याणनिधये । परिपूर्णाय । पर्वतराजेन्द्रकन्यकापतये ।
परशुमृगवरदाभयहस्ताय । परापरज्ञाय नमः । ४० ।८० ।

ॐ परिपूर्णपरानन्दाय नमः । परचित्सत्यविग्रहाय ।
परानन्दप्रदायकाय । पर्वताधीशजामात्रे । परिपूर्णाय ।
परिवञ्चते । परमपदाय । परशवे । परितोऽपि
विद्यमानाय । परब्रह्मस्वरूपिणे । पार्वतीरमणाय ।
पार्वतीशाय । पार्वतीपतये । पारिजाताय । पारिजातसुपुष्पाय ।
पार्वतीमनोहरप्रियाय । पार्वतीहृदयवल्लभाय ।
पारिजातगुणातीतपादपङ्कजवैभवाय । पार्वतीप्राणरूपिणे ।
पाराय नमः । ४१०० ।

ॐ पारिषदप्रियाय नमः । पर्याय । प्रारब्धजन्ममरणमोचकाय ।
प्रार्थितदायिने । पुरातनाय । पुराणाय । पुरुषाय ।
पुराणपुरुषाय । पुराणागमसूचकाय । पुराणवेत्रे । पुरुहूताय ।
पुरुष्टुताय । पुरुजिते । पुरुषेशाय । पुरन्दराय ।
पुरत्रयविघातिने । पुराणप्रभवे । पुराणवृषभाय ।
पुरस्ताद्बृंहते । पुरघ्नाय नमः । ४१२० ।

ॐ पुरेशयाय नमः । पुराणलिङ्गाय । पुरुषलिङ्गाय ।
पुरच्छेत्रे । पुरान्तकाय । पुरुषश्रेष्ठाय ।
पुरत्रयारये । पुरारये । पुरत्रयरिपवे । पुरत्रयनाशाय ।
पुरन्दरनुताङ्घ्रये । पुरन्दरवरप्रदाय ।
पुरन्दरविमानगाय । पुरहराय । पुरवैरिणे । पुरच्छिदे ।
पुरस्त्यादिमहद्दिव्यपञ्चब्रह्ममुखान्विताय । पुरुनाम्ने ।
पुरुरूपाय । पुरुषोत्तमरूपाय नमः । ४१४० ।

ॐ पूर्णरूपाय नमः । पूर्णानन्दाय । पूरयित्रे । पूर्वजाय ।
पूर्वमूर्तये । पूर्णाय । पूर्वाय । पल्लविने ।
प्रलम्बभोगीन्द्रलुलुन्तकण्ठाय । पालनतत्पराय ।
पालाशकृन्तते । कै पालाधिपतये । पुलस्तये । पुलस्त्याय ।
पुलहाय । पवनवेगाय । पवनरूपिणे । पवनाशनभूषणाय ।
पवित्राय । पवित्रदेहाय नमः । ४१६० ।

ॐ पवित्रपाणये नमः । प्रवराय । प्रवृत्तये ।
प्रवीणविविधभूत-परिष्कृताय । प्रवालशोणाधराय ।
प्रवाहाय । प्रवाह्याय । प्लवनाय । पावकाय । पावकाकृतये ।
पावनाय । पावाय । प्रावृडाकाराय । प्रावृट्कालप्रवर्तकाय ।
प्रावृट्कृते । प्रावृण्मयाय । प्रावृड्विनाशकाय । प्रांशवे ।
पशुनामकसकलादिभेदबन्धत्रयात्मने । पशुपतये नमः । ४१८० ।

ॐ पशूपहाररसिकाय नमः । पशुमन्त्रौषधाय । पश्चिमाय ।
पशुघ्नाय । पशुपाशनाशिने । पशुस्थाय । पाशाय ।
पाशहराय । पाशनामकसकलादिक्षित्यन्तब्रह्मात्मने ।
पाशहस्ताय । पाशिने । पाशमोचनाय ।
पाशाङ्कुशाभयवरप्रदशूलपाणये ।
पाशत्रिशूलखट्वाङ्गकुरङ्गधराय । प्रशस्ताय ।
प्रशस्तचारुविग्रहाय । प्रशान्ताय । प्रशान्तात्मने ।
प्रशान्तयुद्धये । प्रांशुज्योतिषे नमः । ४२०० ।

ॐ पिशिताय नमः । पिशङ्गाय । पिशिताशाय ।
पिशाचानुचरावृताय । पश्यल्ललाटाय ।
पशुपाशविमोचनाय । पश्यतोहराय । पशुपालकाय ।
प्रशान्ताय । प्रशंस्याय । प्रशंसनीयाय । प्रशंसाविषयाय ।
प्रशंसापात्राय । प्रशस्तगुणसिन्धवे । प्रशस्तयशसे ।
प्रशान्तमूर्तये । प्रशासितभुवनाय । प्रशासितकन्दर्पाय ।
प्रशान्तमुनिगणस्तुताय । प्रश्नाय नमः । ४२२० ।

ॐ पृश्निगर्भाय नमः । प्रश्रिताय । प्रश्रितप्रियाय ।
प्रश्रितजनरक्षकाय । प्रश्रिताभीष्टकराय ।
प्रशितिमोचकाय । प्रशितिहराय । प्रशितिकराय ।
प्रशितिनिवारकाय । पाशलीलारताय । पाशहस्ताय ।
पाशायुधनिषेविताय । पाशकप्रियाय । पाशिने । प्रांशुबाहवे ।
प्रांशुमूर्तये । प्राशितगरलाय । प्राशासितभुवनाय ।
पाशकविहारनिरताय । प्राशितश्रवणप्रियाय नमः । ४२४० ।

ॐ प्राशितमुदितान्तरङ्गाय नमः । पाश्याबद्धजनभीतिहृते ।
पाश्चात्यपूजिताय । पाश्चात्यवदनाञ्चिताय ।
पाश्चात्यवरदाय । पाशुपाल्यव्रतधराय । पिशाचगणसेविताय ।
पिशाचिकगणेशाय । पिशुनाय । पिशुनान्तकाय ।
पिशिताशनवरदाय । पिशिताशनेन्द्र-पूजिताय ।
पिशिताशहृते । पिशितभुग्दण्डनपण्डिताय ।
पिशङ्ग-लोचनाय । पिशाङ्गजटाजूटाय । पिशितामोदिताङ्गाय ।
पिशित-चूर्णोत्सवप्रियाय । पिशितवासनावासिताय ।
पिशुनाञ्चितचन्दन-चर्चिताङ्गाय नमः । ४२६० ।

ॐ पिशुनगन्धप्रियाय नमः । पिशुनपङ्काभिषिक्ताम ।
पुंश्चलीदूराय । पुंश्चलीकृतमुनिभार्याय ।
पुंश्चलीदोषनिर्मूक्तमुन्यङ्गनाय । पुंश्चलीप्राणनाथाय ।
पेशलाय । पेशलाङ्गाय । पेशलगुणाय ।
पेशीपिहितखड्गाय । पेशीकोशपोषकाय । पेशीकोशगर्भाय ।
पेशीकोशीभूतभुवनाय । पेशीप्रियाय । पाषाणभेदकायुधाय ।
पाषाणगैरिकवर्णाय । पाषाणगर्भकदोषहीनरत्नकुण्डलाय ।
पाषण्डजनदूराय । पाषण्डिमदहराय । पाषाणकठिनोरस्काय नमः । ४२८० ।

ॐ पाषाणदलनक्षमवज्रहस्ताय नमः । पार्ष्णिप्रियाय ।
पार्ष्णि-गोपीलसिताय । पिष्टातधूलिधूसराय ।
पिष्टातचूर्णोत्सवप्रियाय । पिष्टपिशिताशनाय ।
पिष्टभक्ताघाय । पुष्टभक्तजनाय । पुष्टिकराय ।
पुष्पकप्रियराजराजसखाय । पुष्पमञ्जरीमण्डिताय ।
पुष्पवाटिका-विहारकुतुकिने । पुष्परागमणिमकुटशोभिताय ।
पुष्परागपूर्ण-कुण्डलाय । पुष्पपुच्छीप्रीतिपूर्णाय ।
पुष्पपुच्छीपूजिताय । पुष्पपुच्छीप्रियङ्कराय ।
पुष्पपुटकमलार्चिताय । पुष्पाञ्जलि-पूजिताय ।
पुष्पधूलीधूसरचरणाय नमः । ४३०० ।

ॐ पुष्पमालिकाविराजमानाय नमः । पुष्कराक्षाय ।
पुष्कराम्बराय । पुष्करमूर्तये । पुष्करकेशाय ।
पुष्करेक्षणाय । पुष्पदन्तवरदाय । पुष्पवद्रूपलोचनाय ।
पुष्कलावर्तकनायकस्तुताय । पुष्कलाय । पुष्कलगुणाभिरामाय ।
पुष्करिणीप्रियाय । पुष्करिणीप्राणदाय । पुष्करिणीतीरवासिने ।
पुष्करक्षेत्रपालाय । पुष्करेशाय । पुष्पकेतूहराय ।
पुष्पकेतूप्रियाय । पुष्पदन्ताख्यगन्धर्ववरदाय ।
पुष्पदन्तपूजिताय नमः । ४३२० ।

ॐ पुष्पेषुप्राणहराय नमः । पुष्पबाणपुरन्ध्रीपूजिताय ।
पुष्पशरकामिनीसेविताय । पुष्पेषुपत्नीवरदाय ।
पुष्परथाधिरूढाय । पुष्परथारोहकौतुकिने ।
पुष्करवर्मधराय । पुष्करवर्मशोभाकराय ।
पुष्यमीप्रियशेखराय । पुष्पकाधिपप्रियाय ।
पुष्परसाभिषिक्ताय । पुष्परसाभिषेकप्रियाय ।
पूष्णे । पूषमण्डलवासिने । पूषनेत्राय ।
पूषपूज्याय । प्रेष्यपोषकाय । प्रेष्यवृन्दस्तुताय ।
प्रेष्याप्सरःपरिचारिताय । प्रेष्ठजनपालकाय नमः । ४३४० ।

ॐ प्रेषकाय नमः । पैष्टिकप्रियाय । पेष्टिकामोदशालिने ।
पैष्टिकतुष्टचित्ताय । प्रोषितभर्तुकाप्रियप्रदाय ।
प्रोषितनायिकासंस्तुताय । पौष्पकप्रीतियुक्ताय ।
पीष्पकानुरक्ताय । पौषप्रियाय । पौषोद्युक्ताय ।
पौषीचन्द्रिकाधवलाय । पुष्कराय । पुष्करस्रजे ।
पुष्करनालजन्मने । पुष्टाय । पुष्टिवर्धनाय ।
पुष्टिसंवर्धनाय । पुष्टनां पतये । पुष्टेशाय ।
पुष्टिप्रदाय नमः । ४३६० ।

ॐ पुष्पवस्तुस्वरूपाय नमः । पुष्पवद्वह्निनयनाय ।
पुष्पर्मालिने । पुष्पचापविभञ्जकाय ।
पूषदन्तान्तकाय । पूषदन्तविनाशाय ।
पूषदन्तभिदे । पूषदन्तहृते । पूषदश्वाय ।
प्रसन्नेश्वराय । प्रसादशीलाय । प्रसादसुमुखाय ।
प्रसादितनिशाचराय । प्रसादगोचरीकृतसुरसङ्घाय ।
प्रसवित्रे । प्रस्रवणाचलवासाय । प्रस्रवणप्रियाय ।
प्रसारिणीप्रायजटालताय । प्रसृतधृतविषभक्षकाय ।
प्रसृतीकृतसागराय नमः । ४३८० ।

ॐ प्रसन्नहृदयाय नमः । प्रस्मृतीकृतभक्तापराधाय ।
प्रसाधित निजशरीराय । प्रसारितवश्यलोकाय ।
प्रसितजनशङ्कराय । प्रस्थितक्रोधाय । प्रस्तुताकाराय ।
प्रसोष्यन्तीपालकाय । प्रसूतिकराय । प्रसूतिजनकाय ।
प्रसूतरक्षणतत्पराय । प्रसूजनयितृरूपाय ।
प्रस्तोतृगीताय । पुस्तकालङ्कृतहस्ताय । प्रसृतकीर्वये ।
प्रसरप्रदाय । प्रसरशूराय । प्रसरनिरताय ।
प्रसरवृषभवाहाय । प्रसरशायिने नमः । ४४०० ।

ॐ प्रस्तरशय्याशायिने नमः । प्रस्तरहारालङ्कृताय ।
प्रस्तरासीनाय । प्रस्तारकृते । प्रस्तारप्रवर्तकाय ।
प्रसारशीलाय । प्रसारिणे । प्रसारि-मण्डलस्थाय ।
प्रस्तुताङ्कुराय । प्रसवजनकाय । प्रसवभूषिताय ।
प्रसेवकाय । प्रसूरूपाय । प्रास्ताविकस्तुतिस्तुताय ।
प्रासादवासनिरताय । प्रासाद्यायुधमण्डिताय । प्रास्तरिपुमण्डलाय ।
पांसुचन्दनाय । पांसुदिग्धाय । पांसुचन्दनभूषिताय नमः । ४४२० ।

ॐ प्रासङ्ग्याय नमः । पांसुचामरलिप्ताङ्गाय ।
पांसुचामरप्रियाय । पांसुचामराय । पांसुलाय ।
पांसुलामदभञ्जनाय । पांसुलायुधाय । पांसुलावरदाय ।
पांसुलाभारहराय । पांसुलाचारनिर्धारकाय ।
पांसुलागमहेतुवदनाय । पांसुधूसराय । पांसुकासीनप्रियाय ।
पुस्तकालङ्कृतशोभाय । पुस्तकाभयवरदहस्ताय ।
पुंसवनप्रियाय । पुंस्कोकिलकूजितलोलुपाय । पुंसां मोहनरूपाय ।
पौंस्नसमर्चिताय । पौंस्नरूपाय नमः । ४४४० ।

ॐ पौंस्नाभीष्टदायिने नमः । पांसव्याय । प्रसन्नवदनाय ।
प्रसन्नाननाय । प्रसन्नास्याय । प्रसादाभिमुखाय । प्रसादाय ।
प्रसन्नात्मने । प्रसन्नाय । प्रसिद्धाय । प्रसन्नचित्ताय ।
प्रसवाय । प्रसृताय । प्रस्थिताय । पुंसे । प्रस्कन्दनाय ।
प्रहरणानां वज्राय । प्रहतप्राशिताय । प्रहिताय ।
प्रहृष्टाय नमः । ४४६० ।

ॐ प्रहृष्टकगणसेविताय नमः । प्रहेलिकाविदग्धाय ।
प्रहतवैरिणे । प्रहृतरिपुमण्डलाय । प्रहर्षकाय ।
प्रहरणभूषणाय । प्रहरणरूपिणे । प्रहरणदेवतास्तुताय ।
प्रहर्त्रे । प्रहन्त्रे । प्रहेतिवन्द्याय । प्रलयानलकृते ।
प्रलयानलनाशकाय । प्रलयार्णवसंस्थाय । प्रलयोत्पत्तिहेतवे ।
प्रलयदग्धसुरासुरमानवाय । पक्षिणीचन्द्रिकाभाय ।
पक्षीन्द्रवाहनेड्याय । पक्षीशाय । पक्षीश्वरपूजिताय नमः । ४४८० ।

ॐ प्लक्षद्वीपनिवासिने नमः । प्लक्षेश्वराय ।
प्रक्षिप्तपातकाय । प्रेक्षावदग्रेसराय । प्रेक्षावत्पूजिताय ।
प्रेक्षादत्तभुवनाधिपत्याय । प्रेक्षणलब्धनाकेन्द्रपूजिताय ।
प्रेक्षाधाम्ने । प्रक्षीणदोषाय । पक्षाय । पक्षमासार्धमासाय ।
पक्षमासदिनात्मने । पक्षधारिणे । पक्षरूपाय । पक्षिणे ।
पक्षीन्द्रवाहनाय नमः । ४४९६

फकारस्य वासुदेवो देवता । धनधान्यपशुप्रदाने विनियोगः ।

ॐ फ्रेङ्काराय नमः । फट्काराय । फडस्त्रजपसन्तुष्टाव ।
फणीन्द्रकुण्डलाय नमः । ४५०० ।

ॐ फणिनाथाय नमः । फणिपूजिताय । फणिविद्यामयाय ।
फणीन्द्रोक्तमहिम्ने । फणीन्द्राङ्गदधारिणे ।
फणीन्द्रवरदाय । फणिराजचूडाय । फणिराजविभूषणाय ।
फणिपतिवेष्टितशोभितलिङ्गाय । फणाधरेन्द्रधारिणे ।
फणीन्द्रसंवीततनवे । फणीन्द्रमेखलाय । फणिदामविराजिताय ।
फणामणिविराजिताय । फेन्याय । फूत्कृताय ।
फ्रेम्फ्रें । फ्रेम्परायणाय । फ्रेम्फ्रेंशब्दपरायणाय ।
फ्रेम्बीजजपसन्तुष्टाय नमः । ४५२० ।

ॐ फलाय नमः । फलदाय । फलज्ञाय । फलाङ्काय ।
फलरूपिणे । फाले भस्मरेखात्रयान्विताय ।
फालाक्षिजातज्वलनलेलिहान-मनोभवाय । फालाक्षाय ।
फालाक्षिप्रभवप्रभञ्जनसख-प्रोद्यत्स्फुलिङ्गच्छटातूलानङ्गकाय ।
फालचन्द्राय । फालेक्षणानलविशोषितपञ्चबाणाय ।
फालेक्षणाय । फाललोचनजातपावकदग्धमन्मथविग्रहाय ।
फालनेत्राय । फुल्लपद्मविशालाक्षाय । फं वामकर्णाङ्गुलिकाय नमः । ४५३६

बकारस्य अश्विनौ देवता । वातपित्तादिनाशने विनियोगः ।

ॐ बीजाय नमः । बीजमध्यस्थिताय । बीजतोषिताय ।
बीजमुद्रास्वरूपिणे नमः । ४५४० ।

ॐ बीजवाहनाय नमः । बीजेशाय । बीजाधारकरूपाय ।
बीजाध्यक्षाय । बीजकत्रे । बीजतन्त्राय । बीजनाशकाये ।
बीजयन्त्रस्थिताय । बीजराजाय । बीजहेतवे । बीजवर्णस्वरूपाय ।
बीजदाय । बीजमात्राय । बीजवृद्धिदाय । बीजधराय ।
बीजासनसंस्थिताङ्गाय । बीजरूपाय । बीजपाराय ।
बीजसंस्थमरीचये । बीजकोशाय नमः । ४५६० ।

ॐ बीजिने नमः । बीजवृक्षस्वरूपिणे । बीजहन्त्रे ।
बीजक्षेत्राधिपाय । बडवामुखाय । बडबाग्नये ।
बिडौजोविधिवैकुण्ठनमिताय । बाणपूजिताय । बाणपूजारताय ।
बाणहस्ताय । बाणप्रियाय । बाणीकृतेन्द्वग्निनारायणतीक्ष्णेषवे ।
बादिहस्ताय । वृन्दारकवरार्चिताय । वृन्दावनकृतालयाय ।
बिन्दवे । बिन्दुनादात्मकाय । बन्धनाय । बन्धकत्रे ।
बन्धवर्जिताय नमः । ४५८० ।

ॐ बन्धवे नमः । बन्धाय । बुद्धये । बुद्धाय ।
बुध्नियाय । बुद्धिमद्वराय । बुद्धीन्द्रियात्मने ।
बुद्धीशाय । बुद्धिप्रेरकाय । बुद्धिदाय । बुद्धिरूपाय ।
बुद्धिविवर्धनकारणलिङ्गाय । बुधात्मने । बोधे । बोध्याय ।
बोद्धव्याय । बोधिने । बोधित्रे । बोधनाय । बोधरूपिणे नमः । ४६०० ।

ॐ बोध्यरूपाय नमः । ब्लू ब्लू ब्लू बं परमशिवाय ।
बिम्बागममुखाय । बभ्रवे । बब्लुशाय । बाभ्राशब्दपरायणाय ।
बिभ्राणाय । बलाय । बलशालिने । बलघ्ने । बलचारिणे ।
बलरूपधृते । बलकृते । बलविदे । बलप्रमथनाय ।
बलाबलसमूहाय । बलवतां वायवे । बलिने नमः । ४६२० ।

ॐ बलिभुजे नमः । बलिगतये । बलीवर्दाय । बलोन्माथिने ।
बलवते । बलिवीराय । बालाय । बालरूपाय । बालरूपधराय ।
बालमतये । बालेश्वराय । बालभावभृते ।
बालप्रियाय । बालचन्द्रप्रियाय । बालचन्द्रावतंसाय ।
बालादित्यसहस्रकोटिसदृशाय । बालावर्ण्यकवित्वभूमिसुखदाय ।
बालार्कमण्डलाकाराय । बिल्वदलाकाराय । बिल्वप्रियाय नमः । ४६४० ।

ॐ बिल्ववृक्षसमाश्रयाय नमः । बिल्वाय ।
बिल्मिने । बिल्वमालाधराय । बिल्वाय । बहिर्मुखाय ।
बहिर्मुखमहा-दर्पदमनाय । बहुश्रुताय । बहुप्रदाय ।
बहुमयाय । बहुरूपाय । बहुभूताय । बहुधराय ।
बहुरूपधृते । बहुरश्मये । बहुप्रसादाय । बहुधानिन्दिताय ।
बहुमालाय । बहुलाय । बहुकर्कशाय नमः । ४६६० ।

ॐ बहुरूपिणे नमः ।
बहुविधपरितोषबाष्पपूरस्फुटपुलकाङ्कित-
चारुभोगभूमये । बहुनेत्राय । बाहुभ्याम् । बृहस्पतये ।
बृहस्पत्यवमत्याप्तशकभीहारिणे । बृहद्गर्भाय ।
बृहज्ज्योतिषे । बृहते । बृहद्रथाय । बृहत्कीर्तये ।
ब्रह्मात्मकपादाय । ब्रह्मात्मकपश्चिमवदनाय । ब्रह्मरूपिणे ।
ब्रह्मचारिणे । ब्रह्मदारकाय । ब्रह्मात्मने । ब्रह्मसदनाय ।
ब्रह्माण्डभेदनाय । ब्रह्मज्ञानिने नमः । ४६८० ।

ॐ ब्रह्मद्रुहे नमः । ब्रह्मचक्राय । ब्रह्मगर्भाय ।
ब्रह्मणे । ब्रह्मण्याय । ब्रह्मदण्डविनिर्मात्रे । ब्रह्मकृते ।
ब्रह्माङ्गहृते । ब्रह्मविदे । ब्रह्मलोकाय । ब्रह्मवर्चसाय ।
ब्रह्माण्डनायकाय । ब्रह्मज्योतिषे । ब्रह्मानन्दात्मने ।
ब्रह्मशिरच्छेत्रे । ब्रह्ममयाय । ब्रह्मयोनये ।
ब्रह्मचक्रभ्रमाय । ब्रह्मानन्दाय । ब्रह्माण्डरूपाय नमः । ४७०० ।

ॐ ब्रह्मरूपाय नमः । ब्रह्माण्डरूपिणे । ब्रह्माधिपतये ।
ब्रह्मलिङ्गाय । ब्रह्मादिप्रभवे । ब्रह्मविद्याधिपतये ।
ब्रह्मविद्याप्रदायिने । ब्रह्मण्यदेवाय । ब्रह्मचारिणां शरण्याय ।
ब्रह्मणोऽधिपतये । ब्रह्मणः प्रियाय । ब्रह्मात्मैक्यस्वरूपिणे ।
ब्रह्मतनवे । ब्रह्मविदां ब्रह्मणे । ब्रह्मशिरोहन्त्रे ।
ब्रह्मिष्ठाय । ब्रह्मज्योतिःस्वरूपाय । ब्रह्मस्वरूपाय ।
ब्रह्मभावनतत्पराय । ब्रह्मबीजाय नमः । ४७२० ।

ॐ ब्रह्मनारायणेशानाद्यखिलाकृतये नमः ।
ह्ममुरारिसुरार्चितलिङ्गाय । ब्रह्मरुद्राद्यवताराय ।
ब्रह्मणां गणपतये । ब्रह्मादिभिर्वन्द्यमानाय ।
ब्रह्मादिभिर्वन्द्यमानपदाम्बुजाय । ब्रह्मवादिनां ब्रह्मणे ।
ब्रह्मादिभिरनुध्येयाय । ब्रह्मणस्पतये । ब्रह्मयोनये ।
ब्रह्मवेद्याय । ब्रह्मस्थाय । ब्रह्मविद्‍ध्येयाय ।
ब्रह्मवर्जिताय । ब्रह्माण्डसाक्षिणे । ब्रह्मतत्त्वाय ।
ब्रह्मास्त्रार्थस्वरूपाय । ब्रह्मदण्डस्वरूपिणे । ब्रह्मणि
स्थिताय । ब्रह्मवन्दनीयाय नमः । ४७४० ।

ॐ ब्राह्मणत्वेन विश्रुताय नमः । ब्राह्मणाय । ब्राह्मणप्रियाय ।
ब्राह्मणपालकाय । ब्राह्मणविदे । ब्राह्मणानुगताय नमः । ४७४६

भकारस्य शुक्रो देवता । भूतप्रेतभयापनयने विनियोगः ।

ॐ भकाररूपाय नमः । भक्तवत्सलाय ।
भक्तहृद्वनजभृङ्गाय । भक्तपालाय ।
भक्तचकोरचन्द्राय । भक्तसेव्याय । भक्तजीवनाय ।
भक्तमन्दाराय । भक्तहृत्पद्मनिलयाय ।
भक्तभयच्छेदकारणाय । भक्तविशेषवशीकराय ।
भक्तकल्याणदाय । भक्तवरदाय । भक्तगम्याय नमः । ४७६० ।

ॐ भक्तकामदुघे नमः । भक्तप्रार्थितसर्वार्थकामधेनवे ।
भक्तकल्पतरवे । भक्तकृपापराय । भक्तमानसमन्दिराय ।
भक्तप्रियाय । भक्तचित्तापहारकाय । भक्तवश्याय ।
भक्तरक्षकवामाक्षिकटाक्षाय । भक्तपोषकाय ।
भक्तचैतन्यनिलयाय । भक्तानुग्रहमूर्तये ।
भक्तारविन्दहेलये । भक्तानुग्रहविग्रहाय ।
भक्ताभिमतप्रदाय । भक्तानुरक्ताय ।
भक्तानामिष्टकामफलप्रदाय । भक्तानुग्रहकातराय ।
भक्तानामभयप्रदाय । भक्तानुग्रहकारकाय । नमः । ४७८० ।

ॐ भक्तानां भयभञ्जनाय नमः । भक्तानां सुलभाय ।
भक्तानां भुक्तिमुक्तिप्रदाय । भक्तार्तिभञ्जनपराय ।
भक्तानां शर्मदाय । भक्तानुकम्पिने । भक्तानां
भीतिभङ्गरताय । भक्तार्तिभञ्जनाय । भक्ताभीप्सितदायकाय ।
भक्तानामिष्टदायिने । भक्तानामार्तिनाशाय । भक्तिदाय ।
भक्तिमुक्तिकारणाय । भक्तिमते । भक्तिप्रदाय । भक्तिनायकाय ।
भक्तिगम्याय । भक्तेष्टदात्रे । भक्तेच्छोपात्तविग्रहाय ।
भुक्तिमुक्तिफलप्रदाय नमः । ४८०० ।

ॐ भुक्तिमुक्तिदायकाय नमः । भ्वाकृतये । भोक्त्रे ।
भोक्तृरूपाय । भगवते । भगपूजापरायणाय ।
भगनेत्रभिदे । भगहारिणे । भगपतये । भगनेत्रान्तकाय ।
भगप्रमथनाय । भगनेत्रविदारणाय । भगघ्नाय ।
भगनेत्रहारिणे । भगधारिणे । भगात्मने । भगाय ।
भगाक्षहराय । भगाक्षसंस्फोटनदक्षकर्मणे ।
भगाक्षघ्ने नमः । ४८२० ।

ॐ भगनेत्रहन्त्रे नमः । भगीरथसमर्चिताय । भाग्याय ।
भाग्यप्रदाय । भाग्यारोग्यप्रदायकाय । भाग्यदात्रे ।
भागधराय । भागिने । भागीरथीप्रियाय । भूगर्भाय ।
भोगिशयनाय । भोगिभूषाय । भोगदाय । भोगिने ।
भोगनायकाय । भोगभुजे । भोग्याय । भोगिभूषणभूषिताय ।
भोगमार्गप्रदाय । भोगमोक्षप्रदाय नमः । ४८४० ।

ॐ भागिकुण्डलमण्डिताय नमः । भोगभृता वलयवते ।
भङ्गुराय । भृङ्गिरिटये । भृङ्गिरिटिसेव्यपदाम्बुजाय
! भूचराय । भजमानाय । भ्राजमानाय । भ्राजिष्णवे ।
भुजङ्गकुण्डलिने । भुजगेन्द्रलसत्कण्ठाय ।
भुजङ्गाभरणप्रियाय । भुजङ्गविलसत्कर्णाय ।
भुजङ्गवलयावृताय । भुजङ्गराजविलसत्कङ्कणाय ।
भुजङ्गहारवलयाय । भुजङ्गहाराय ।
भुजङ्गवल्लीवलयस्रङ्नद्धजूटाय । भुजङ्गविभूषणाय ।
भुजगाधिपकङ्कणाय नमः । ४८६० ।

ॐ भुजगलोकपतये नमः । भुजगहारमुदन्विताय ।
भुजगभूषणभूषिताय । भुजङ्गराजकुण्डलाय ।
भुजङ्गराजमालया निबद्धजाटजूटकाय ।
भुजङ्गशिशुवित्रस्तकुरङ्गशिशुमण्डिताय ।
भुजभ्रान्तदिगन्ताय । भोजनाय । भोजयित्रे ।
भोज्याय । भोजसन्निभाय । भज्यमानविपद्द्रुमाय ।
भट्टाराय । भट्टारकाय । भण्डासुरविध्वंसनोत्सुकाय ।
भिण्डिपालभुसुण्डिभृते । भ्रूणहत्यापातकनाशनाय । भ्रात्रे ।
भ्रान्ताय । भ्रान्तिरहिताय नमः । ४८८० ।

ॐ भ्रान्तिनाशनाय नमः । भीतिनाशनाय । भीतव्रातपरित्रात्रे ।
भीताभीतभयापहाय । भीतिभरसूदनाय । भूतसंसारदुर्गाय ।
भूतसङ्घनायकाय । भूतवेतालसङ्घाढ्याय ।
भूतवेतालजुष्टाय । भूतभर्त्रे । भूतानां पतये ।
भूतिभूषाय । भूतभव्यभवते । भूतिभासितोरसे ।
भूतिकर्पूरसंयुक्तदिव्याङ्गाय । भूतेशाय ।
भूतसङ्घसमावृताय । भूतये । भूतिमतां श्रेष्ठाय ।
भूतिनायकाय नमः । ४९०० ।

ॐ भूतेश्वराय नमः । भूतयोनये । भूतसङ्घार्चिताय ।
भूताध्यक्षाय । भूतपतये । भूताय । भूतनिवारणाय ।
भूतवाहनसारथये । भूतचारिणे । भूतभावनाय ।
भूतिभूषणाय । भूतिदाय । भूतिदायकाय । भूतिकृते ।
भूतिप्रियाय । भूतिभूषिताय । भूतिभूषणभूषिताय ।
भूतिलिङ्गाय । भूतिवाहनाय । भूतिभूतये नमः । ४९२० ।

ॐ भूतभव्यभवाश्रयाय नमः । भूतग्रामशरीरिणे ।
भूतभव्यभविष्याय । भूतभव्येशाय ।
भूतभव्यभवोद्भवाय । भूतपरिवृताय ।
भूतवेताल-सेविताय । भूतभृते । भूतकृते । भूतमित्राय ।
भूतवृताय । भूतगण-सेव्याय । भूतगाय । भूतघ्ने ।
भूतमूर्तये । भूतभव्यभवन्नाथाय । भूतवाहनाय ।
भूतकायस्थाय । भूतपावनाय । भूतनिषेविताय नमः । ४९४० ।

ॐ भूतसङ्घाधिनाथाय नमः । भूतालयाय । भूतावासाय ।
भूत्यालेपनभूषिताय । भूतानां प्रभवे । भूतात्मने । भूतानां
पतये । भूताधिपतये । भूतानां व्योम्ने । भूतादये । भूतानां
शुभदाय । भूतव्रातपरित्रात्रे । भीताभीतभयापहाराय ।
भूतनाशनाय । भद्रपीठकृतावासाय । भद्रकालीप्रियङ्कराय ।
भद्रदाय । भद्रनादप्रियाय । भद्रवाहनाय । भद्राय नमः । ४९६० ।

ॐ भद्राकराय नमः । भूदारमूर्तिपरिमृग्यपदाम्बुजाय ।
भेदत्रयरहिताय । भेदवते । भूधरायुधाय ।
भूधरस्थिताय । भानवे । भानुभूषाय ।
भानुरूपाय । भानुसोमाग्निहेतवे । भानुसोमाग्निनेत्राय ।
भानुकोटिप्रतीकाशाय । भानुप्रियाय । भानुदर्पहराय ।
भ्वप्तेजोवाय्वाकाशतुरीयाय । भूपतये । भूपतित्त्वप्रदाय ।
भूपाय । भ्राम्बीजजपसन्तुष्टाय । भाभीशब्दपरायणाय नमः । ४९८० ।

ॐ भूभारोत्तारणाय नमः । भुम्भारवप्रियाय । भूभृदाश्रयाय ।
भीभत्साय । भ्रमराम्बाप्रपूजिताय । भ्रमराम्बानायकाय ।
भ्रामरीयुक्ताय । भ्रमरिणे । भामाशङ्कराय । भम्मृगयवे ।
भीमाय । भीमपराक्रमाय । भीमगर्भाय । भीमसङ्गमलोलुपाय ।
भीमभूषाय । भीमसङ्ग्रामलोलुपाय । भीमचन्द्रपतये ।
भीमवेषाय । भीमनिःस्वनाय । भीमवर्मणे नमः । ५०० ।० ।

ॐ भीमकर्मणे नमः । भीमघण्टाकराय ।
भीमलिङ्गाय । भीमगुणानुगाय । भीमरूपाय ।
भीमाख्यद्विजबन्धूरुभवभीतिभिदे । भीमादृहासवक्त्राय ।
भूमिजार्चिताय । भूमिदाय । भूमिभारार्तिसंहर्त्रे । भूम्ने ।
भ्रूमध्ये स्थिताय । भौमाय । भौमेशाय । भयहारिणे ।
भयवर्जिताय । भयङ्कराय । भयापहाय । भयानकाय ।
भूयसे नमः । ५० ।२० ।

ॐ भरद्वाजदीक्षागुरुभूतदक्षिणवदनाय नमः । भरद्वाजाय ।
भरद्वाजसमाश्रिताय । भरताय । भराय । भर्गदेवाय ।
भर्गवासाय । भर्गाय । भर्त्रे । भारतीप्रियाय ।
भारद्वाजकुलीनात्मपूजकाय । भार्गवाय । भार्यासुतयुक्ताय ।
भूर्भुवःस्वःपतये । भूर्भुवो लक्ष्म्यै । भूर्देवाय ।
भेरुण्डाय । भैरवाय । भैरवाष्टकसंसेव्याय ।
भैरवनादनादिने नमः । ५० ।४० ।

ॐ भैरववेगवेगाय नमः । भैरवनाथाय ।
भैरवरूपाय । भैरवरूपिणे । भैरवानन्दरूपाय ।
भालनेत्रानलार्चिःपीनोष्मणे । भालनेत्राग्निसन्दग्धमन्मथाय ।
भूलोकवासिने । भूलोकनिवासिजनसेविताय । भूलोकशिवलोकेशाय ।
भूलोकामरपादपाय । भवरोगभयध्वंसिने ।
भववैद्याय । भवभयापहाय । भवविदूराय । भवहेतवे ।
भव्यसौख्यदायिने । भवभावनाय । भव्यविग्रहाय ।
भवनाशाय नमः । ५० ।६० ।

ॐ भवघ्नाय नमः । भवभीतिहराय । भवते ।
भवहारिणे । भव्येशाय । भवहेतवे । भवच्छिदे ।
भवकृन्तनाय । भवोद्भवाय । भवसागरतारणाय ।
भवरोगभयापहाय । भवसंहर्त्रे । भवरोगिणां
भेषजाय । भवद्भव्यभूतेश्वराय । भवसिन्धुप्लवाय ।
भवाभिभूतभीतिभङ्गिने । भवारये । भव्याय । भवानीपतये ।
भवाब्धितारकाय नमः । ५० ।८० ।

ॐ भवानीकलत्राय नमः । भवान्तकाय । भवानीसमन्विताय ।
भवाय । भवानीप्रीतिदाय । भवानीजपसन्तुष्टाय ।
भवानीपूजनोत्सुकाय । भवात्मने । भवार्तिघ्ने ।
भवाब्धितरणोपायाय । भवातीताय । भवानीशाय ।
भवारण्यकुठारकाय । भवान्धकारदीपाय । भावलिङ्गाय ।
भावार्थगोचराय । भावाय । भावाभावविवर्जिताय । भावरताय ।
भावप्रियाय नमः । ५१०० ।

ॐ भावातीताय नमः । भुवनेश्वराय । भुवन्तये । भुवनेशाय ।
भुवनाध्वरोम्णे । भुवनत्रयमण्डिताय । भुवनत्रितयाधिपाय ।
भुवनैकनाथाय । भुवनत्रयकारणाय । भुवनाधीश्वराय ।
भुवनाय । भुवनेश्वराय । भूशयाय । भाषापतिस्तुताय ।
भाष्यकारमञ्जीराय । भिषजां भिषक्तमाय । भिषक्तमाय ।
भिषजे । भीषणाय । भीष्माय नमः । ५१२० ।

ॐ भूषणाय नमः । भूषास्थिकुण्डप्रकरपरिवृताय ।
भूषणभूषिताय । भेषजाय । भस्मभूषाय ।
भस्मनिष्ठमहाशैवस्वात्मभूताय । भस्मभूषितविग्रहाय ।
भस्मप्रियाय । भस्मभासितसर्वाङ्गाय । भस्मसंस्थाय ।
भस्मशायिने । भस्मशुद्धिकराय । भस्मगोप्त्रे ।
भसितश्वेतवराङ्गाय । भस्मभूताय । भसितलसिताय ।
भस्मदिग्धकलेवराय । भस्मधारणहृष्टाय ।
भस्मकैलासदाय । भस्मलेपकराय नमः । ५१४० ।

ॐ भस्मदिग्धशरीराय नमः । भस्मविभूषिताङ्गाय ।
भस्मभूषाधराय । भस्मना भूषिताङ्गाय ।
भस्मरुद्राक्षमालाभिर्मनोहरकलेवराय ।
भस्मगौराङ्गाय । भस्मलेपाय । भस्मीकृतानङ्गाय ।
भसितालेपमण्डिताय भसितभूषाय । भस्मोद्धूलितसर्वाङ्गाय ।
भस्मोद्धूलितविग्रहाय । भस्मासुरप्रियाय । भस्मासक्ताय ।
भस्मासुरेष्टदाय । भस्माङ्गधारिणे । भस्मशयाय ।
भस्माङ्गरागाय । भासयते । भासुराङ्गाय नमः । ५१६० ।

ॐ भास्वद्बालमृणालकोमलावयवाय नमः । भास्वराय ।
भास्वत्कटाक्षाय । भासकानां भासकाय । भास्वते ।
भास्कराय । भास्कराराध्याय । भूसुराराधनप्रीताय ।
भूसुराध्यक्षाय । भूसुरेष्टफलप्रदाय । भूसुरेड्याय ।
भूसुतापालनाय । भूसुरेशाय । भूसुरवन्दिताय । भिक्षाहाराय ।
भिक्षाचरणतत्पराय । भिक्षवे । भिक्षुरूपाय ।
भिक्षुदूषकाय । भिक्षायाचनपरायणाय नमः । ५१८० ।

ॐ भिक्षाटनवेषाय नमः । भिक्षुकाय । भैक्षकर्मपरायणाय ।
भैक्ष्यनाशकाय । भैक्षचराय नमः । ५१८५

मकारस्य कालरुद्रो देवता । स्तम्भनद्वेषणमोहनेषु विनियोगः ।

ॐ मकाररूपाय नमः । मकाराय ।
मकुटागममकुटाय । मकरन्दरसासारवचनाय ।
मकुटाङ्गदकेयूरकङ्कणादिपरिष्कृताय । मकारार्थाय ।
मुक्तिरूपाय । मुक्तीशाय । मुक्तिप्रदात्रे । मुक्तामणिविराजिताय ।
मुकुन्दाय । मुकुन्दसखाय । मुक्ततेजसे । मुक्तये ।
मुक्तादामपरीताङ्गाय नमः । ५२०० ।

ॐ मुक्तिनाथाय नमः । मुक्ताय । मुक्तसक्ताय ।
मुक्तिवैचित्र्यहेतवे । मुक्ताहारविभूषणाय ।
मुक्तादृहासाय । मुक्ताजीवाय । मुक्ताहारचयोपेताय ।
मुक्तातपत्रनिर्गलन्मौक्तिकधारा-सन्ततिनिरन्तरसर्वाङ्गाय ।
मुक्तेश्वराय । मूकदानवशासनाय । मूकनाशाय ।
मौक्तिकस्वर्णरुद्राक्षमालिकाय । मौक्तिकस्रग्विणे ।
मौक्तिकमालिकाय । मृकण्डुतनयस्तोत्रजातहर्षाय ।
मृकण्डुसूनुरक्षणावधूतदण्डपाणये । मखभिदे ।
मखघ्नाय । मखध्वंसिने नमः । ५२२० ।

ॐ मखविनाशकाय नमः । मखान्तकाय । मखद्वेषिणे ।
मखारये । मखपतये । मखेशाय । मुखनिर्जितपद्मेन्दवे ।
मुखनखधिक्कृतचन्द्राय । मुखबन्धुपूर्णिमासोमाय ।
मुखबन्धुपूर्णविधुबिम्बाय । मुख्यप्राणाय । मुख्याय ।
मेखलिने । मङ्गलाय । मङ्गलसुस्वराय । मङ्गलप्रदाय ।
मङ्गलाधाराय । मङ्गलाकराय । मङ्गल्याय । मङ्गलात्मकाय नमः । ५२४० ।

ॐ मुग्धाय नमः । मुग्धेन्दुमौलये । मुग्धेन्दुशेखराय ।
मुग्धरूपाय । मौग्ध्यप्रदात्रे । मौग्ध्यहारकाय ।
मृगमदसुन्दराय । मृगप्रियाय । मृगव्याधाधिपतये ।
मृगाङ्कशेखराय । मृगाक्षाय । मृग्याय ।
मृगाद्युत्पत्तिकारणाय । मृगेन्द्राणां सिंहाय ।
मृगेन्द्रचर्मवसनाय । मृगेश्वराय । मृगान्तकाय ।
मृगव्याधाय । मृगेन्द्रवाहनाय । मृगबाणार्पणाय नमः । ५२६० ।

ॐ मृगयुभ्यो नमः । मृगटङ्कधराय । मृगधारिणे ।
मृगाद्युत्पत्तिनिमित्ताय । मेघवाहनाय । मेघवाहाय ।
मेघदुन्दुभिनिःस्वनाय । मेघाय । मेघाधिपतये ।
मेघ्याय । मोचकाय । मोचाफलप्रीताय ।
मञ्जुलाकृतये । मञ्जुशिञ्जितमञ्जीरचरणाय ।
मञ्जुलाधरविध्वस्तबन्धूकाय । मञ्जुप्रवालरुचिरपदाब्जाय ।
मञ्जीरपादयुगलाय । मञ्जुशिञ्जानमञ्जीरलसत्पादसरोरुहाय ।
मञ्जीरमञ्जुलपदाय ।
मञ्जुमञ्जीरनिनदैराकृष्टाखिलसारसाय नमः । ५२८० ।

ॐ मञ्जुमञ्जीरचरणाय नमः । मुञ्जवाससे । मञ्जुभाषणाय ।
मुञ्जिकेशाय । मुञ्जशुभ्राय । माञ्जिष्ठाय । मौञ्जीयुजे ।
मण्डनप्रियाय । मण्डनमण्डयित्रे । मण्डलान्तरगताय ।
मुण्डिने । मुण्डमालिने । मुण्डाय । मृडरूपाय । मृडाय ।
मृडानीपतये । मीढुषे । मीढुष्ठमाय । मेढ्रजाय ।
मणिसोपानसङ्काशवलिकाय नमः । ५३०० ।

ॐ मणिपूराय नमः । मणिविद्धजटाधराय । मणिकङ्कणभूषिताय ।
मणिभूषाय । मणिकुण्डलमण्डिताय । मणिसिंहासनासीनाय ।
मणिपूरनिवासकाय । मणिमण्डपमध्यस्थाय ।
मणिबन्धविराजिताय । मणिमालाय । मणिभूषितमूर्ध्ने ।
मणिगणस्फारनागकङ्कणाय । माणिक्यवाचकस्वान्तमन्दिराय ।
माणिक्यभूषणाय । माणिक्यमकुटसन्दीप्तशीर्षाय ।
माणिक्यमकुटोज्ज्वलाय । मृणालतन्तुसङ्काशाय । मताय ।
मन्त्राय । मन्त्रे नमः । ५३२० ।

ॐ मन्त्राकाराय नमः । मन्त्रात्मने । मन्त्रवेद्याय । मन्त्रकृते ।
मन्त्रशास्त्रप्रवर्तिने । मन्त्राधिपतये । मन्त्रभूषणाय ।
मन्त्रनिपुणाय । मन्त्रज्ञाय । मन्त्रिणे । मन्त्रेशाय ।
मन्त्रविदां वराय । मन्त्रविदां श्रेष्ठाय । मन्त्रकोटीशाय ।
मन्त्रनामकप्रणवात्मने । मन्त्रपतये । मन्त्राणां प्रभवे ।
मन्त्रतन्त्रात्मकाय । मन्त्रवित्तमाय । मन्त्रनादप्रियाय नमः । ५३४० ।

ॐ मन्त्रराजस्वरूपिणे नमः । मन्त्रशक्तिस्वरूपिणे ।
मन्त्रकीलकरूपाय । मन्त्रिपूज्याय । मन्त्राणां पतये ।
मन्त्राध्वरुचिराय । मन्त्ररक्षिणे । मत्स्याक्षिसुहृदे ।
मतिप्रज्ञासुधाधारिणे । मतिप्रियव्याघ्रचर्मवसनाय ।
मतिमते । मत्तद्विरदचर्मधृते ।
मतिप्रसादक्रियादक्षाय । मन्त्रिभिर्मन्त्रिताय । मत्ताय ।
मत्तवारणमुख्यचर्मकृतोत्तरीयमनोहराय ।
मत्तान्धककरटि-कण्ठीरववराय ।
मत्तमातङ्गसत्कृत्तिवसनाय । मातामहाय । मातॄणां मात्रे नमः । ५३६० ।

ॐ मातृमण्डलसंसेव्याय नमः । मातॄणां पतये ।
मातङ्गचर्मवसनाय । मात्राधिकाय । मातृकापतये ।
मातरिश्वने । मात्रे । मातृकागणपूजिताय । मित्राय ।
मितभाषणाय । मितभाषिणे । मित्रवंशप्रवर्धनाय ।
मित्रसन्तुष्टाय । मित्रपोषकाय । मित्रपालाय । मृत्युञ्जयाय ।
मृत्युञ्जयमहाराजदत्तमुक्तिश्रिये । मृत्युघ्नाय ।
मृत्युसंसारखण्डनाय । मृत्योरीशाय नमः । ५३८० ।

ॐ मृत्युबीजाय नमः । मृत्युसंसारपाथोधिकर्णधाराय ।
मृत्यवे । मृत्युमन्यवे । मृत्युघ्ने । मृत्युपूजिताय ।
मृत्युमृत्यवे । मन्थानाय । मिथिलापुरसंस्थानाय ।
मिथिलापतिपूजिताय । मिथ्याजगदधिष्ठानाय ।
मदनार्धस्वरूपिणे । मदनाय । मदनान्तकारिणे । मदनान्तकाय ।
मदनारये । मदनामोदकाय । मदोद्धताय । मदोत्कटाय ।
मदावलकरभोरुयुगलाय नमः । ५४०० ।

ॐ मदालसाय नमः । मदघ्ने । मदापहाय । मदनान्तकराय ।
मदान्धसिन्दुरासुरत्वगुत्तरीयमेदुराय ।
मन्दरस्थाय । मन्दस्मित-पराभूतचन्द्रिकाय ।
मन्दमन्दारपुष्पाढ्यलसद्वायुनिषेविताय ।
मन्दरालयाय । मन्ददूराय । मन्दगतये ।
मन्दरश‍ृङ्गनिवासिने । मन्दराद्रिनिकेतनाय ।
मद्भर्त्रे । मदोदग्राय । मन्दाकिनीसलिलचन्दनचर्चिताय ।
मन्दारपुष्पबहुपुष्पसुपूजिताय । मन्दारमल्लिकादामभूषिताय ।
मन्दाकिनीजलोपेतमूर्धजाय । मन्दारसुमनोभास्वते नमः । ५४२० ।

ॐ मन्दाकिनीसमुल्लासकपर्दाय नमः । मन्दारविटपिस्पर्धिदोर्दण्डाय ।
मन्दारवनमध्यगाय । मन्दारकुसुमामोदाय । मन्दाकिनीधराय ।
मद्दलानकभृन्नन्दिमाधवानन्दिने । मादकाय । माद्याय ।
मुद्रापाणये । मुदाकृतये । मुद्राप्रियाय । मुद्रापुस्तकधारिणे ।
मुदाकराय । मुद्रापुस्तकवह्निनागविलसद्राहवे ।
मेदुरस्वर्णवस्त्राढ्यकटीदेशस्थमेखलाय ।
मोदकप्रियाय । मुदावासाय । मुदिताशयाय । मधुराय ।
मधुरापाङ्गशशकस्वानन्दाय नमः । ५४४० ।

ॐ मधुमतीनाथाय नमः । मधुपूजापरायणाय । मधुपानरताय ।
मधुपुत्रप्रियाय । मधुपुष्पप्रियाय । मधुप्रियाय ।
मधुरसाय । मधुरानाथाय । मधुरपञ्चमनादविशारदाय ।
मधुरान्तकाय । मधुरप्रियदर्शनाय ।
मधुरावासभुवे । मधुरापुरनाथाय । मधुरापतये ।
मधुरिपुविधिशक्रमुख्यचेलैरपि नियमार्चितपादपद्मकाय ।
मधुरशफराक्षीसहचराय । मधुमथनदृगदूरचरणाय ।
मधुकृते । मधुरसम्भाषणाय । मधवे नमः । ५४६० ।

ॐ मधुराधिपाय नमः । मधुकलोचनाय । मधुवैरिणा
दर्शितप्रसादाय । मध्यमार्गप्रदर्शिने ।
मध्यलक्ष्यस्वरूपिणे । मध्यमाकृतये । मध्यनाशकाय ।
मध्यस्थाय । माध्यमिकानां शून्याय । मान्धात्रे ।
मान्धातृपरिपूजिताय । माधवप्रियाय । माध्व्यै । माधवाय ।
मेधामूर्तये । मेधाधाराय । मेधादाय । मेध्याय । मेधसे ।
माध्यन्दिनसवस्तुत्याय नमः । ५४८० ।

ॐ मनवे नमः । मनोहारिसर्वाङ्गरत्नादिभूषाय ।
मनोहराय । मनोमयाय । मनोजकन्दराभ्राजत्कोकिलाय ।
मनोऽनवाप्यसौभाग्यसर्वाङ्गाय । मनोजवाय । मनसे ।
मनसिजभञ्जकाय । मन्मथमन्मथाय । मन्वादीनां पतये ।
मनुष्यधर्मानुगताय । मनोवेगिने । मनोहारिनिजाङ्गाय ।
मनोरूपिणे । मनोरमाय । मनोगतये । मनोन्मनाय ।
मनोवागतीताय । मनोजं दहते नमः । ५५०० ।

ॐ मनोवाचामगोचराय नमः । मनोज्ञाय । मनोरूपाय । मनोभवाय ।
मनुस्तुताय । मनःस्थाय । मन्मथाङ्गविनाशनाय ।
मन्मथनाशनाय । मनुष्यबाह्यगतये । मन्यवे ।
मन्मथाङ्गविनाशकाय । मानिने । मानधनाय । मान्याय ।
मानतः पराय । मानयतां मान्याय । मानदायकाय । मानरूपाय ।
मागम्याय । मानपूजापरायणाय नमः । ५५२० ।

ॐ मानाय नमः । मानरहिताय । माननीयाय । मीनाक्षीनायकाय ।
मीनदृक्कोडश‍ृङ्गाग्रबिरुदावलये । मीनाक्षीप्राणवल्लभाय ।
मुनये । मुनिसङ्घप्रयुक्ताश्मयष्टिलोष्टमुदिताय । मुनिसेव्याय ।
मुनीश्वराय । मुनिप्रेषितवह्न्येणीडमबर्हिभृते ।
मुनिहृत्पुण्डरीकस्थाय । मुनिसन्धैकजीवनाय ।
मुनिगणमाननीयाय । मुनिमृग्याय ।
मुनित्रयपरित्राणदक्षिणामूर्तये । मुनिप्रियाय । मुनिध्येयाय ।
मुनिवृन्दादिभिर्ध्येयाय । मुनिज्ञानप्रदाय नमः । ५५४० ।

ॐ मुनिभिर्गायते नमः । मुनिवृन्दनिषेविताय ।
मुनीनां व्यासाय । मुनितनयायुर्वदान्यपदयुग्माय ।
मुनिसहस्रसेविताय । मुनीन्द्राय । मुनीन्द्राणां पतये ।
माम्बीजजपसन्तोषिताय । मम्बीजजपसन्तुष्टाय ।
मीमांसकाय । म्रीम्म्रीम् । मुमूर्षुचित्तविभ्राजद्देशिकेन्द्राय ।
ममत्वग्रन्थिविच्छेदलम्पटाय । मुमुक्षूणां परायै गतये ।
मयाय । मयस्कराय । मयोभुवे । मयोभवाय । मायिने ।
मायाश्रयाय नमः । ५५६० ।

ॐ मायातीताय नमः । मायापतये ।
मायानामकभोक्तृत्वसाधनवपुरिन्द्रियादिजनकजन्तुसंसृष्टात्मने ।
मायाकल्पितमालुधानफणसन्माणिक्यभास्वत्तनवे ।
मायाबीजजपप्रीताय । मायातन्त्रप्रवर्तकाय । मायाविनां
हरये । मायारये । मायाविने । मायाबीजाय । मायाहन्त्रे ।
मायायुक्ताय । मरणजन्मशून्याय । मरुतां हन्त्रे । मरुते ।
मरीचये । मरणशोकजराटवीदावानलाय । मार्गहराय ।
मार्कण्डेयमनोभीष्टफलदाय । मार्गाय नमः । ५५८० ।

ॐ मार्कण्डेयविजिज्ञासामहाग्रन्थिभिदे नमः । मारमर्दनाय ।
मार्ताण्डमण्डलान्तस्थाय । मार्ताण्डभैरवाराध्याय ।
मार्गद्वयसमेताय । मुरारिनेत्रपूज्याङ्घ्रिपङ्कजाय । मुरारये ।
मुरजिन्नेत्रारविन्दार्चिताय । मुरजडिण्डिमवाद्यविचक्षणाय ।
मूर्तये । मूर्तिसादाख्योत्तरवदनाय । मूर्तितत्त्वरहितायापि
स्वयं पञ्चब्रह्मादिमूर्तये । मूर्तिजाय । मूर्तिवर्जिताय ।
मूर्तीभवत्कृपापूराय । मूर्ताय । मूर्धगाय ।
मूर्तामूर्तस्वरूपाय । मेरुश‍ृङ्गाग्रनिलयाय । मेरुकार्मुकाय नमः । ५६०० ।

ॐ मेरुरूपाय नमः । मेरवे । मौर्वीकृताखिलमहोरगनायकाय ।
मलविमोचकाय । मलयस्थाय । मलयानिलसेविताय ।
मल्लिकामुकुलाकाररदनाय । मल्लिकार्जुनेश्वराय ।
मालिनीमन्त्ररूपिणे । मालिने । मूलाचार्याय । मूलस्थाय ।
मूलाय । मूलप्रकृतये । मूलभूताय । मूलाधारस्थिताय ।
मूलसूक्ष्मस्वरूपिणे । मंवरदाय । मशकीकृतराक्षसाय ।
माषान्नप्रीतमानसाय नमः । ५६२० ।

ॐ मुषितसर्वावलेपाय नमः । मुष्णतां पतये । मासाय । मासानां
प्रभवे । मांसलोरुकटीतटाय । महते । महतो महीयसे ।
महस्स्तोममूर्तये । महर्षिवन्दिताय । महदानन्ददायिने ।
महनीयभूसुरमौनिसन्तोषकाय । महर्षिमानसोल्लासकाय ।
महद्ब्रह्मविवर्धनाय । महनीयविबुधमूर्धन्याय ।
महाक्रमाय । महास्वनाय । महादिव्याय । महायोध्रे । महायोगिने ।
महाज्ञानिने नमः । ५६४० ।

ॐ महादंष्ट्रायुधाय नमः । महानन्दपरायणाय । महावीरघ्ने ।
महासारस्वतप्रदाय । महात्मने । महामौनिने । महागर्ताय ।
महाशयाय । महाकर्मिणे । महाध्वजाय । महाशनाय ।
महर्षये । महाग्रासाय । महावेद्याय । महाभोगाय । महाकोशाय ।
महाधनाय । महावैद्याय । महासत्याय । महावीर्याय नमः । ५६६० ।

ॐ महामन्त्राय नमः । महाह्रदाय । महाकर्षे । महाकेतवे ।
महानन्दाय । महाघण्टाय । महात्रिपुरसंहारकाय ।
महाविभूतये । महाय । महान्ताय । महाप्रभवे । महाभागाय ।
महामोघाय । महासुरेशाय । महारौद्राय । महाभैरवाय ।
महामरकतप्रख्यनागिकुण्डलमण्डिताय । महामण्डलरूपिणे ।
महामयूखाय । महानटाय नमः । ५६८० ।

ॐ महाभैरवरूपिणे नमः । महाराष्ट्रे केदारेश्वराय ।
महामात्राय । महान्तकाय । महागीताय । महाहर्षाय ।
महाक्रोधाय । महायुधाय । महामुनये । महामायाय ।
महावरीयसे । महाकषाय । महादात्रे । महावधाय ।
महारथाय । महार्णवनिपानविदे । महागर्भपरायणाय ।
महाज्वालाय । महाघोराय । महामेघनिवासिने नमः । ५७०० ।

ॐ महासेनाय नमः । महालिङ्गाय । महावेगाय । महाबलाये ।
महाभवभयत्राणपारीणाय । महाकर्मणे । महामणये ।
महादम्भाय । महाकालाय । महारूपाय । महावृक्षाय ।
महायशसे । महाज्योतिषे । महाज्ञानिने । महाधनुषे ।
महातुष्टये । महापुष्टये । महामङ्गलाय । महारेतसे ।
महाधराय नमः । ५७२० ।

ॐ महातपसे नमः । महामनसे । महादेवाय । महावक्त्रे ।
महामान्याय । महाशाय । महायोगिने । महाभोगिने ।
महालक्ष्मीनिवासाङ्घ्रिपरागाय । महादेवाभिधानैकरूढार्थाय ।
महाकोपभयव्याधिभैषज्याय । महाकैलासशिखरवास्तव्याय ।
महावृन्दाय । महादेवप्रियाय । महाताण्डवकृते ।
महापातकमालौघपावकाय । महानीतये । महापापहराय ।
महामतये । महापातकनाशनाय नमः । ५७४० ।

ॐ महावरदाय नमः । महावीर्यजयाय । महागर्भाय । महाहविषे ।
महाभूताय । महाविष्णवे । महाचार्याय । महाचापाय ।
महाद्युतये । महाबुद्धये । महाभीमयमध्वंसोद्योगिवामाङ्घ्रये ।
महाविज्ञानतेजोरवये । महानुभावाय । महाफलाय ।
महाकल्पस्वाहाकृतभुवनचक्राय । महामायाय ।
महागुहान्तरनिक्षिप्ताय । महावटवे । महालयाय । महाबलाय नमः । ५७६० ।

ॐ महानादाय नमः । महाप्राणाय । महालक्ष्मीप्रियतमाय ।
महानादरूपाय । महासिद्धये । महायोगीश्वरेश्वराय ।
महाधृतये । महामेधसे । महाधीनाय । महायन्त्राय ।
महामानिने । महागुणाय । महायुष्मते । महामङ्गलविग्रहाय ।
महाभिचारकध्वंसिने । महाकैलासनिलयाय । महाकुक्षये ।
महाकारुण्यवारिधये । महालावण्यशेवधये ।
महाभिषेकसन्तुष्टाय नमः । ५७८० ।

ॐ महावीरेन्द्रवरदाय नमः । महाभूतिप्रदाय ।
महायोगीन्द्रवन्दिताय । महाशान्ताय । महापापप्रशमनाय ।
महाकल्पाय । महारूपाय । महागहनाय । महामालाय ।
महाप्रसादाय । महागुरवे । महारुद्राय । महावीराय ।
महानाट्यविशारदाय । महागन्धाय । महाश्रवाय । महाव्रतिने ।
महाविद्याय । महाधीराय । महाप्रेतासनासीनाय नमः । ५८०० ।

ॐ महासन्तोषरूपाय नमः । महापराक्रमाय । महातेजोनिधये ।
महाहिभोगज्याबद्धमेर्वद्रिधनुषे । महाकाशाय । महार्णवाय ।
महादान्ताय । महागणपतये । महार्थाय । महाक्षान्ताय ।
महाबलपराय । महाकर्तृप्रियाय । महागुणाय । महासाराय ।
महापापनाशाय । महाट्टाट्टहासाय । महामोहहराय ।
महामण्डलाय । महालीलाभूतप्रकटिताविशिष्टात्मविभवाय ।
महामातङ्गत्वग्वरवसनाय नमः । ५८२० ।

ॐ महाभोगीन्द्रोद्यत्फणमणिगणालङ्कृततनवे नमः ।
महाकारुण्याब्धये । महाशम्भवे । महारुद्राय ।
महाभोगोपवीतिने । महायज्ञाय । महातालाय । महाधीराय ।
महाधर्माय । महासत्त्वाय । महाकैलासशिखरनिलयाय ।
महाताण्डवचातुर्यपण्डिताय । महाव्याधाय ।
महापाशौघसंहर्त्रे । महायन्त्रप्रवर्तिने ।
महासन्ध्याभ्रवर्णाय । महास्तोममूर्तये । महाभागाय ।
महायोगाय । महापञ्चयज्ञनाडीफलदाय नमः । ५८४० ।

ॐ महाग्निकेदारेश्वराय नमः । महामणिमकुटधारणाय ।
महाकालभेदनाय । महाकालकालाय ।
महानीपारण्यान्तरकनकपद्माकरतटीमहेन्द्रानीताष्ट-
द्विपधृतविमानान्तरगताय । महामूर्ध्ने । महाशिरसे ।
महाकेशाय । महाजटाय । महाकिरीटाय । महारोम्णे । महाम्बराय ।
महामुखाय । महाभोक्त्रे । महावक्त्राय । महाजिह्वाय ।
महाननाय । महादंष्ट्राय । महादन्ताय । महानेत्राय नमः । ५८६० ।

ॐ महाकर्णाय नमः । महाग्रीवाय । महाकम्बवे । महानासाय ।
महाकर्मिणे । महाहनवे । महोदराय । महाकुक्षिभृते ।
महाकृत्तिविभञ्जनाय । महास्कन्धाय । महाजत्रवे ।
महावक्षसे । महाभुजाय । महोरस्काय । महाकराय ।
महाकटये । महाहस्ताय । महागुह्याय । महोरसे । महाजानवे नमः । ५८८० ।

ॐ महाजङ्घाय नमः । महापादाय । महादंष्ट्रायुधाय ।
महानखाय । महाकायाय । महामेढ्राय । महाङ्गाय ।
महाशरीराय । महिमनिलयाय । महिषासुरमर्दनाय ।
महिषारूढाय । महिमैकनिकेतनाय । महिमावते । महिताय ।
महितविभवाय । महितगुणावलिमान्याय । महीधराय ।
महीमङ्गलदायकाय । महीभर्त्रे । महीचारिस्तुताय नमः । ५९०० ।

ॐ महीतलविशालोरःफलकाय नमः । महेश्वराय ।
महेश्वरजनकाय । महेष्वासिने । महेष्वासाय । महेशानाय ।
महेश्वरात्मकवदनाय । महेश्वरात्मकपूर्ववदनाय ।
महेन्द्रोपेन्द्रचन्द्रार्कनमिताय । महोदारतरस्वभावाय ।
महोदधीनां प्रभवे । महौषधीनां प्रभवे । महौषधाय ।
महौजसे । महोक्षाय । महोक्षकमठाधारभुजाग्राय ।
महोल्काकुलवीक्षणाय । महोक्ष्णे । महोक्षवाहनाय । महोराशये नमः । ५९२० ।

ॐ महोज्ज्वलाय नमः । महोत्सवाय । महोग्रशौर्याय ।
मुहूर्ताहःक्षणाय । महिमापतये । मह्यम् ।
मह्यम्बुवाय्वग्निमत्खात्ममूर्तये । मिहिरविधुदहनमण्डलवर्तिने ।
मुहूर्ताय । मोहिनीमुषे । मोहिनी मोहनाय । मोहिने । मोहातीताय ।
मोहाय । मोहावर्तनिवर्तकाय । मोहस्थाय । मोहनाय ।
मोहिनीप्रियाय । मौलिभिन्नाण्डभित्तये । मौलिरत्नभासे नमः । ५९४० ।

ॐ मौलिखेलन्मुखरसुरनदीनीररम्याय नमः । मौलिभागे
जटिलाय । मौलिधृतचन्द्रशकलाय । मौलिधृतगङ्गाय ।
मौलिशोभाविराजिताय । मोक्षलक्षणबाहवे । मोक्षाय ।
मोक्षनिधये । मोक्षदायिने । मोक्षद्वाराय । मोक्षदाय ।
मोक्षार्थिने । मोक्षलक्ष्मीविहाराय । मोक्षफलाय ।
मोक्षरूपाय । मोक्षकर्त्रे नमः । ५९५६

यकारस्य वायुर्देवता । भूताद्युच्चाटने विनियोगः ।

ॐ यकाराय नमः । यकाररूपाय । याकिनीप्रियाय । युक्ताय नमः । ५९६० ।

ॐ युक्तभावाय नमः । युक्तये । युगाधिपाय । युगापहाय ।
युगरूपाय । युगकृते । युगान्तकाय । युगन्धराय ।
युगपत्सुरसाहस्राहङ्कारच्छेदिने । युगादिकृते । युगावर्ताय ।
युगाध्यक्षाय । युगावहाय । युगाधीशाय । युगनाशकाय ।
युगस्य प्रभवे । योगानां योगसिद्धिदाय । योगमायासमावृताय ।
योगधात्रे । योगमायाय नमः । ५९८० ।

ॐ योगमायाग्रसम्भवाय नमः । योगर्धिहेतवे । योगाधिपतये ।
योगस्वामिने । योगदायिने । यागपीठान्तरस्थाय । योगस्य प्रभवे ।
योगरूपिणे । योगरूपाय । योगज्ञाननियोजकाय । योगात्मने ।
योगवतां हृत्स्थाय । योगरताय । योगाय । योगाचार्याय ।
योगानन्दाय । योगाधीशाय । योगमायासंवृतविग्रहाय ।
योगमायामयाय । योगसेव्याय नमः । ६०० ।० ।

ॐ योगसिद्धाय नमः । योगक्षेमदात्रे । योगक्षेमङ्कराय ।
योगक्षेमधुरन्धराय । योगदात्रे । योगसङ्ग्रहाय ।
योगमार्गप्रदर्शकाय । योगसिद्धाय । योगप्रियाय । योगकराय ।
योगाध्यक्षाय । योगमूर्तिधराय । योगासनाराध्याय । योगाङ्गाय ।
योगध्यानपरायणाय । योग्याय । योगनायकाय । योगगम्याय ।
योगवते । योगपट्टधराय नमः । ६० ।२० ।

ॐ योगबीजाय नमः । योगनिधये । योगविदे । योगविदां नेत्रे ।
योगिपुङ्गवाय । योगिवैद्याय । योगिसिंहहृदाश्रयाय । योगिने ।
योगिध्यानान्तगम्याय । योगिनीगणसेविताय । योगिनां पतये ।
योगिमनस्सरोजदलसञ्चारक्षमाय । योगिहृत्पद्मवासिने ।
योगिनां गुरवे । योगिनां पतये । योगिनां हृदिस्थाय ।
योगिध्येयाय । योगिहृत्पङ्कजालयाय । योगिपूज्याय ।
योगिनामनन्ताय नमः । ६० ।४० ।

ॐ योगिनामधेयाय नमः । योगिनां शम्भवे । योगीशाय ।
योगीश्वराय । योगीश्वरालयाय । योगीन्द्रसंस्तुतपदाय ।
योगीश्वरेश्वराय । योगेशाय । योगेश्वराय ।
याचनारूपाय । याचकार्तिनिषूदनाय । यजमानप्रियाय ।
यजमानाय । यजमानात्मने । यजमानाद्यष्टमूर्तये ।
जमानाद्यष्टमूर्तिव्यञ्जिताय । यजनोद्यदसद्दक्षशिक्षणाय ।
यज्वने । यज्वमयाय । यज्वस्तुताय नमः । ६० ।६० ।

ॐ याजाय नमः । यजनमयाय । यजुर्मूर्तये । यजुर्मयाय ।
यजुःपादभुजाय । यजुर्वेदप्रियाय । यजुरादिचतुर्वेदतुरङ्गाय ।
यजुषे । यजुर्वेदाय । यजुषां शतरुद्रीयाय ।
यजुर्वेदमन्त्रजनकपश्चिमवदनाय । याजकाय । याजिने ।
युजमानाय । योज्याय । यज्ञमयाय । यज्ञवाटीविनाशिने ।
यज्ञघ्ने । यज्ञभागविदे । यज्ञपतये नमः । ६० ।८० ।

ॐ यज्ञकर्मस्वरूपिणे नमः । यज्ञवाहनाय । यज्ञपुरुषरूपिणे ।
यज्ञसमाहिताय । यज्ञपुरुषाय । यज्ञनायकाय ।
यज्ञकायाय । यज्ञकर्त्रे । यज्ञहन्त्रे । यज्ञभर्त्रे ।
यज्ञभोक्त्रे । यज्ञगोप्त्रे । यज्ञविघ्नविनाशकाय ।
यज्ञकर्मफलाध्यक्षाय । यज्ञमूर्तये । यज्ञगम्याय ।
यज्ञफलदाय । यज्ञफलाय । यज्ञनाशकाय । यज्ञप्रियाय नमः । ६१०० ।

ॐ यज्ञरूपाय नमः । यज्ञसाराय । यज्ञपारगाय ।
यज्ञपरायणाय । यज्ञधर्मतपोयोगजपदाय । यज्ञपूज्याय ।
यज्ञभुजे । यज्ञगुह्याय । यज्ञसाधकाय । यज्ञनाथाय ।
यज्ञलिङ्गाय । यज्ञाधिपतये । यज्ञाङ्गाय । यज्ञाङ्गरूपिणे ।
यज्ञान्ताय । यज्ञाय । यज्ञान्तकृते । यज्ञावताराय ।
यज्ञानां पतये । याज्ञवल्क्यप्रियाय नमः । ६१२० ।

ॐ याज्ञिकाय नमः । यतये । यतिवेद्याय । यतिने । यतीनां
मुक्तये । यतिप्रियाय । यतिवर्याय । यतिमानसाम्बुजनिशान्ताय ।
यतिधर्मपरायणाय । यतिसाध्याय । यत्नसाध्याय । यत्र
सर्वं यतस्सर्वं यच्चसर्वं यतेन्द्रियाय । यतो वाचो
यजुर्ज्ञेयविषयज्ञाय । यत्नरक्षितपुत्रस्त्रीपितृमात्रे ।
यत्नाय । यन्त्रे । यन्त्रनामकलिङ्गात्मने ।
यन्त्ररूपप्रपञ्चैकसूत्राय । यन्त्रात्मने नमः । ६१४० ।

ॐ यन्त्राणां धनुषे नमः । यन्त्रेशाय । यन्त्राराधनतत्पराय ।
यन्त्रसाधकाय । यन्त्रमयाय । यन्त्रासनाय ।
यन्त्रमन्त्रस्वरूपकाय । यातायातादिरहिताय । यात्राफलप्रदाय ।
यात्राप्रियाय । यातुधानवरप्रदाय । यथार्थरूपाय ।
यथार्थाय । यथारुचिजगद्‍ध्येयविग्रहाय ।
यथार्थपरमेश्वराय । यथेष्टफलदाय । यथोक्तफलदाय ।
यथेच्छं विषयासक्तदुष्प्रापाय । यथेष्टफलदायकाय ।
यदुपतये नमः । ६१६० ।

ॐ यदुश्रेष्ठप्रियाय नमः । यदृच्छालाभसन्तुष्टाय ।
यदृच्छालाभसन्तुष्टानां धवाय ।
यदुनाथसखावाप्तनिजास्त्राय । यादोनिधये ।
यादिजनकजन्तुसंसृष्टात्मने । यादवानां प्रियाय । यादःपतये ।
याद्यङ्गधातुसप्तकधारिणे । यादवानां शिरोरत्नाय । युधि
शत्रुविनाशनाय । युद्धकौशलाय । युद्धमध्यस्थिताय ।
युद्धमर्मज्ञाय । यूथिने । योध्रे । योधायोधनतत्पराय ।
यानप्रियाय । यानसेव्याय । यूने नमः । ६१८० ।

ॐ योनये नमः । योनिदोषविवर्जिताय । योनिष्ठाय ।
योनिलिङ्गार्धधारिणे । यूपाय । यूपाकृतये । यूपनाथाय ।
यूपाश्रयाय । यम्बीजजपसन्तुष्टाय । यमाय । यमारये ।
यमदण्डकाय । यमनिषूदनाय । यमप्राणायामवेद्याय ।
यमसंयमसंयुताय । यमसीताहराय । यमवंशसमुद्भवाय ।
यमाद्यष्टाङ्गयोगस्थसङ्गमाय । यमाङ्गतूलदावाङ्घ्रिकिरणाय ।
यमुनावीचिकानीलभ्रूलताय नमः । ६२०० ।

ॐ यमादियोगनिरताय नमः । यमप्राणनिर्वापणाय ।
यमिने । यमराड्वक्षःकवाटक्षतिकृते । यमरूपाय ।
यमबाधानिवर्तकाय । यमुनाप्रियाय । यमशामकाय ।
यमजलेशधनेशनमस्कृताय । यमान्तकाय । यमार्चिताय ।
यमादिदिगीशपूजिताय । यमभयाय । यमघ्नाय । यमनाशाय ।
यमभटभूतचमूभेतालाय । यामिने । यामिनीनाथरूपिणे ।
याम्याय । याम्यदण्डपाशनिकृन्तनाय नमः । ६२२० ।

ॐ यामिनीपतिसंसेव्याय नमः । यामिनीचरदर्पघ्ने ।
यामरूपाय । यामपूजनसन्तुष्टाय । यायजूकाय ।
यायीभावप्रियाय । यलकायत-गाण्डीवप्रहाराय ।
यवनपुण्ड्रान्ध्रशकदैतेयनाशकाय । यवान्नप्रीतचेतसे ।
यवाक्षतार्चनप्रीताय । यवौदनप्रीतचित्ताय । यविष्ठाय ।
यवीयसे । यावचिह्नितपादुकाय । युवतीसहिताय ।
युवतीविलासतरुणोत्तरवदनाय । यौवनगर्विताय । यशसे ।
यशःप्रदाय । यशस्विने नमः । ६२४० ।

ॐ यशोवते नमः । यशोनिधये । यशोधराय । यशोयुताय ।
यशस्कराय । यशस्यनीतये । यशस्यभुक्तिमुक्त्येककारणाय ।
यश्शब्दस्येति मन्त्रोक्तदैवताय । यष्टिधराय । यष्ट्रे ।
याक्षरवामपादाय । यष्टृफलदाय । योषापूजनप्रियाय ।
योषित्प्रियाय । योषित्करतलस्पर्शप्रभावज्ञाय ।
योषार्थीकृतविग्रहाय । योषित्सङ्गविवर्जिताय । यस्मै ।
यस्मै श्रुतिप्रोक्तनमस्याय । यक्षेशाय नमः । ६२६० ।

ॐ यक्षेश्वराय नमः । यक्षेशसखाय । यक्षाय ।
यक्षरक्षाकराय । यक्षरूपाय । यक्षकिन्नरसेविताय ।
यक्षप्रियाय । यक्षनायकदुष्प्रापवरदाय ।
यक्षराज-सखाय । यक्षपूजिताय । यक्षराक्षससंसेव्याय ।
यक्षाणां पतये । यक्षसेव्याय । यक्षगानप्रियाय ।
यक्षकन्याहृदिस्थाय । यक्षभोगप्रदायिने ।
यक्षकिन्नरगन्धर्वैः सेविताय । यक्षेशेष्टाय ।
यक्षस्वरूपाय । यक्षार्चिताय नमः । ६२८० ।

रेफस्य अग्निर्देवता । रौद्रकर्मसाधने विनियोगः ।

ॐ रक्तमाल्याम्बरप्रियाय नमः । रक्तबलिप्रियाय ।
रक्तपिङ्गलनेत्राय । रक्ताय । रक्तवर्णाय । रक्तवस्त्राय ।
रक्तगन्धाय । रक्तसूत्रधराय । रक्तपुष्पप्रियाय ।
रक्तध्वजपताकाय । रक्तव्यक्तस्वरूपाय । रक्तस्रगनुलेपिने ।
रक्तमाल्याङ्गधारिणे । रक्तमालाविचित्राय । रक्तार्द्रवाससे ।
रक्ताङ्बरधराय । रक्ताङ्गाय । राकेशाय । राकिनीप्रियाय ।
राकेन्दुवदनाय नमः । ६३०० ।

ॐ राकेन्दुसङ्काशनखाय नमः । रुक्माङ्गदपरिष्कृताय ।
रुक्माङ्गदस्तुताय । रुक्मवर्णाय । रुक्मिणीपतिपूजिताय ।
रुक्मिणीफलदाय । रेखारथाङ्गसम्पर्कजलन्धरभिदे ।
रङ्गविद्याविशारदाय । रागदाय । रागिरागविदे ।
रागिणे । रागहेतवे । रागवते । रागपल्लवितस्थाणवे ।
रोगेशाय । रोगहर्त्रे । रोगशमनाय । रघुनाथाय ।
रघुवंशप्रवर्तकाय । रघुस्तुतपदद्वन्द्वाय नमः । ६३२० ।

ॐ रघुपूज्याय नमः । रघुनाथवंशप्रियाय । रुचिराङ्गदाय ।
रुचिराङ्गाय । रोचिष्णवे । रोचिषां पतये । रोचमानाय ।
रोचनाय । रजसे । रजोगुणदूराय । रजस्याय ।
रजोगुणविनाशकृते । रजतप्रभाय । रजनीशकलाधराय ।
रजनीशकलावतंसाय । रजताचलश‍ृङ्गाग्रनिलयाय ।
रजकाय । रजस्सत्वतमोमयाय । रजनाय । रजतसभापतये नमः । ६३४० ।

ॐ रजस्तामससात्त्विकगुणेशाय नमः । रजताद्रिश‍ृङ्गनिकेतनाय ।
रजनीचराय । रजतभूधरवासाय ।
रजतशैलशिखरनिवासवते । रजतशैलनिशान्ताय ।
रजोर्ध्वलिङ्गाय । रजोनिहन्त्रे । राज्ञे । राजराजातिमित्राय ।
राज्यदाय । राज्यसुखप्रदाय । राजीवलोचनाय । राजमौलये ।
राजराजेश्वराय । राजराजप्रसन्नुताय । राजत्करसरोरुहाय ।
राजपूजिताय । राज्यवर्धनाय । राजीवपुष्पसङ्काशाय नमः । ६३६० ।

ॐ राजीवाक्षाय नमः । राजकन्यायुगानद्धशैववृत्तमुदे ।
राजमण्डलमध्यगाय । राजराजप्रियाय । राजराजाय ।
राजसूयहविर्भोक्त्रे । राजीवचरणाय । राजशेखराय ।
राजवश्यकराय । राजीवकुसुमप्रियाय । राजाधिराजाय ।
राज्ञामधिगताय । राजहंसाय । राजवृक्षाय । राजमान्याय ।
राजराजसखाय । राजोपचाराय । रणत्किङ्किणिमेखलाय ।
रणपण्डिताय । रणप्रियाय नमः । ६३८० ।

ॐ रणोत्सुकाय नमः । रणशूराय । रेणुकावरदाय । रतये ।
रतिप्रार्थितमाङ्गल्यफलदाय । रतिस्तुताय । रतिमार्गकृते ।
रतिप्रियाय । रत्नरञ्जितपादुकाय । रत्नकञ्चुकाय ।
रत्नपीठस्थाय । रत्नपादुकाप्रभाभिरामपादयुग्मकाय ।
रत्नभ्राजद्धेमसूत्रकटीतटाय । रत्नदाय । रत्नप्रभूताय ।
रत्नहारकाय । रत्नहारकटिसूत्राय । रत्नमन्दिरमध्यस्थाय ।
रत्नपूजापरायणाय । रत्नभूषणाय नमः । ६४०० ।

ॐ रत्नकाञ्चनभूषणाय नमः । रत्नमण्डपमध्यस्थाय ।
रत्नग्रैवेयकुण्डलाय । रत्नडोलोत्सवप्रीताय ।
रत्नपूजनसन्तुष्टाय । रत्नसानुशरासनाय ।
रत्नसानुनिधये । रत्नसन्दोहमञ्जीरकणत्पदसरोरुहाय ।
रत्नकङ्कणशोभाढ्याय । रत्नकङ्कणाय ।
रत्नसिंहासनाश्रयाय । रत्नसिंहासनस्थिताय ।
रत्नभ्राजद्धेमसूत्राय । रत्नहारिणे । रत्नमौलये ।
रत्नकिरीटवते । रत्नमालिने । रत्नेशाय । रत्नरोचिषे ।
रत्ननाभाय नमः । ६४२० ।

ॐ रत्नभ्राजत्कटिसूत्राय नमः । रत्ननिर्मितकङ्कणाय ।
रत्नकुण्डलदीप्तास्याय । रत्नकुण्डलमण्डिताय ।
रत्नग्रैवेयभूषणाय । रत्नगर्भाय । रत्नगर्भाश्रयाय ।
रत्नमौक्तिकवैडूर्यकिरीटाय । रत्ननिर्मलविग्रहाय ।
रत्नाकराय । रत्नानां प्रभवे । रत्नाङ्गदाङ्गाय ।
रत्नाङ्गुलीयविलसत्करशाखानखप्रभाय ।
रत्नाङ्गुलीयवलयाय । रत्नाभिषेकसन्तुष्टाय ।
रत्नाकरप्रियाय । रत्नाकरस्तुताय । रत्नाढ्याय ।
रत्नाभरणसम्भृताय । रत्नालङ्कृतसर्वाङ्गिणे नमः । ६४४० ।

ॐ रत्नाम्बरधराय नमः । रत्नसागरमध्यस्थाय ।
रत्नद्वीपनिवासिने । रत्नप्राकारमध्यस्थाय । रत्नाङ्गाय ।
रत्नदायिने । रात्रिञ्चराय । रात्रिञ्चरप्राणापहारकाय ।
रात्रिञ्चरगणाध्यक्षाय । रात्रिञ्चरनिषेविताय ।
रथयोगिने । रथकाराय । रथपतये । रथकारेभ्यो ।
रथाय । रथारूढाय । रथ्याय । रथाङ्गपाणये । रथिने ।
रथपतिभ्यो नमः । ६४६० ।

ॐ रथिभ्यो नमः । रथोत्सवाय । रथोत्सवप्रियाय ।
रथेभ्यो । रुद्राय । रुद्ररूपाय । रुद्रमन्यवे । रुदते ।
रुद्रनीलाय । रुद्रभावाय । रुद्रकेलये । रुद्रशान्त्यै ।
रुद्रविष्णुब्रह्मादिजनकाय । रुद्रमण्डलसेविताय ।
रुद्रमन्त्रजपप्रीताय । रुद्रलोकप्रदायकाय ।
रुद्राक्षप्रियवत्सलाय । रुद्राक्षमालाभरणाय । रुद्रात्मने ।
रुद्राध्यायजपप्रीताय नमः । ६४८० ।

ॐ रुद्राणीप्राणनायकाय नमः । रुद्राणीपूजनप्रीताय ।
रुद्राक्षमकुटोज्ज्वलाय । रुद्राक्षजपसुप्रीताय ।
रुद्राणां पतये । रुद्राणां शङ्कराय । रुद्रादित्याश्विनाय ।
रुद्रात्मकदक्षिणवदनाय । रुद्रात्मकहृदयाय ।
रौद्राय । रौद्ररणोत्साहाय । रौद्ररूपाय । रौद्रदृशे ।
राधामाधवसंसेव्याय । राधामाधववल्लभाय । रोधाय ।
रोधनाय । रूपवर्जिताय । रूपहीनाय । रूपवते नमः । ६५०० ।

ॐ रूपाय नमः । रिपुघ्नाय । रेफस्वरूपाय ।
रम्बीजजपसन्तुष्टाय । रम्भादिकन्यकाराध्याय ।
रम्भाफलप्रियाय । रमणीयगुणाकराय ।
रम्यपत्रभृद्रथाङ्गपाणये । रम्यस्वरोद्भासिने ।
रम्यगुणकेलये । रम्याय । रमावाणीसमाराध्याय । रमापतिस्तुताय ।
रमणीयाय । रमेशाय । रमेड्याय । रामपूजिताय । रामपूज्याय ।
रामनाथाय । रामनामैकजीवनाय नमः । ६५२० ।

ॐ रामवरदाय नमः । रामप्रियाय । रामेश्वराय ! रामाय ।
रामानन्दमयाय । रामार्चितपदद्वन्दाय । रामगाय ।
रयिदाय । रुरुचर्मपरीधानाय । रुरुहस्ताय । रुरुप्रियाय ।
रौरवाजिनसंवीताय । रवये । रविकोटिसङ्काशाय ।
रविलोचनाय । रविमण्डलमध्यस्थाय । रविकोटिसमप्रभाय ।
रविचन्द्राग्निनयनाय । रविनेत्राय । रविशिखिशशिनेत्राय नमः । ६५४० ।

ॐ रवेः करालचक्राय नमः । रव्यात्मने ।
रव्यादिग्रहसंस्तुताय । रावणार्चितविग्रहाय । रावणार्चिताय ।
रावणदर्पविनाशनलिङ्गाय । रावणारिहृदानन्दाय ।
रेवानदीतीरवासाय । राशीकृतजगत्त्रयाय । राशये ।
रेष्मियाय । रोषिणे । रसज्ञाय । रसप्रियाय । रसनारहिताय ।
रसगन्धाय । रसभुजाय । रसरथाय । रसाश्रिताय ।
रस्याय नमः । ६५६० ।

ॐ रसालशालाहेलत्पिकनिनदमधुरवाग्जालाय
नमः । रसानां पतये । रसाय । रसात्मकाय ।
रसाधरेन्द्रचापशिञ्जिनीकृतानिलाशिने । रासभाय ।
रोहिणीपतिवल्लभाय । रोहिताय । रहस्याय । रंहसे । रंहसाय ।
रहस्यलिङ्गाय । राहवे । रक्षाभूषाय । रक्षसे । रक्षिणे ।
रक्षोऽधिपतये । रक्षोघ्नाय । रक्षोगणार्तिकृते ।
रक्षोघ्ने नमः । ६५८० ।

ॐ राक्षसवरप्रदाय नमः । रक्षाकराय । रक्षाधराय ।
राक्षसारये । राक्षसान्तकृते । रूक्षरेतसे । रूक्षाय नमः । ६५८७

लकारस्य शक्तिर्देवता । लक्ष्मीवश्यार्थे विनियोगः ।

ॐ लोकपालाय नमः । लोकविश्रुताय । लोकपालसमर्चिताय ।
लोकचारिणे । लोककर्त्रे । लोकसाक्षिणे । लोकहिताय ।
लोकरक्षापरायणाय । लोकनेत्रे । लोककृते । लोकभृते ।
लोककाराय । लोकभावनाय नमः । ६६०० ।

ॐ लोकवर्णोत्तमोत्तमाय नमः । लोक सारङ्गाय । लोकशल्यकृते ।
लोकगूढाय । लोकनाथाय । लोकवन्द्याय । लोकमायाय ।
लोकशोक-विनाशकाय । लोक चूडारत्नाय । लोकत्रयविधात्रे ।
लोकत्रयीसनाथाय । लोकधात्रे । लोकध्वजाय । लोकप्रभवे ।
लोकबन्धवे । लोकस्वामिने । लोकचूडामणये । लोकत्रयाश्रिताय ।
लोकत्रयाश्रयाय । लोकशङ्कराय नमः । ६६२० ।

ॐ लोकज्ञाय नमः । लोकसम्मोहनाय । लोकवशङ्कराय ।
लोकानां पतये । लोकाधिष्ठानाय । लोकाध्यक्षाय । लोकाय ।
लोकानुग्रहकारिणे । लोकानुग्राहकागस्त्यतपःप्रीतात्मने ।
लोकायतिकानां स्वभावमयविग्रहाय । लोकाधिपाय ।
लोकानामभिरामाय । लोकात्मने । लोकान्तकृते । लोकाभिरामाय ।
लोकाक्षिणे । लोकानां पशुमन्त्रौषधाय । लोकानामीश्वराय ।
लोकारिमर्दनाय । लोकेशाय नमः । ६६४० ।

ॐ लोकेशस्तुताय नमः । लोकोत्तरस्फुटालोकाय । लिकुचपाणये ।
लङ्कटिसूत्राय । लेखाधिपाय । लेखसमर्चिताय ।
लेखचूडालचरणाय । लेखकोटीरमालामकरन्दसिक्तपादाय ।
लेखगस्वरूपाय । लेखगकेशाय । लग्नाय । लिङ्गस्थाय ।
लिङ्गत्रयरहिताय । लिङ्गमयाय । लिङ्गमूर्तये । लिङ्गरूपिणे ।
लिङ्गिने । लिङ्गाध्यक्षाय । लिङ्गाद्यस्तुतिनिगमाय ।
लिङ्गात्मविग्रहाय नमः । ६६६० ।

ॐ लिङ्गाय नमः । लिङ्गालिङ्गात्मविग्रहाय ।
लिङ्गोद्भवादिपञ्चमूर्तिप्रतिपादकपूर्ववदनाय ।
लिङ्गहस्ताय । लिङ्गफलप्रियाय । लिङ्गबीजाकृतये ।
लघुस्थूलस्वरूपिणे । लघिमासिद्धिदात्रे ।
लघुद्राक्षाफलप्रियाय । लूताचितालयद्वारवितानोत्काय । लोप्याय ।
लतामयाय । लतापूजापराय । लम्बनाय । लम्बितोष्ठाय ।
लम्बिकायोगमार्गकृते । लम्बिकामार्गनिरताय । लम्बोदराय ।
लम्बोदरशरीरिणे । लब्धदीक्षाय नमः । ६६८० ।

ॐ लब्धसिद्धाय नमः । लब्धाय । लाभप्रवर्तकाय ।
लाभात्मने । लाभकृते । लाभदाय । लोभिने ।
लड्डुकप्रियाय । लयाय । लयकराय । लयवर्जिताय ।
ललिताय । ललिताललिताश्रयाय । ललितानाथाय ।
ललितमूर्तये । ललितागमकपोलाय । ललाटाक्षाय ।
ललाटचक्षुरुज्वलद्धनञ्जयस्फुलिङ्गयोनिपीतपञ्चसायकाय ।
ललाटनेत्रानलदह्यमानमाराय । ललाटचन्द्रसन्निभाय नमः । ६७०० ।

ॐ लांलीं नमः । लीलावित्कम्पिवपुषे । लीलया
विश्वसंहार-सृष्टिस्थितिविधायकाय । लीलाविग्रहाय ।
लीलानां प्रभवे । लीलावैचित्र्यकोविदाय । लेलिहानाय ।
लोलाक्षीनायकाय । लोलाय । लम्लकुलीशाय । लवाय । लवणाय ।
लवरेफहलाङ्गाय । लावण्यराशये । लावण्यजलधये ।
लावण्याब्धिसमुद्भूतपूर्णेन्दुप्रतिमाननाय । लवणाकराय ।
लवणाकरपूजिताय । लवणारिसमर्चिताय । लवित्रपाणये नमः । ६७२० ।

ॐ लवङ्गप्रियाय नमः । लवसेविताय । लवकम्बलधारिणे ।
लास्यप्रियाय । लास्यपराय । लास्यसुन्दराय । लास्यलालसाय ।
लसन्माणिक्यकटकाय । लोहिताक्षाय । लोहितग्रीवाय ।
लोहिताय । लक्षणेशाय । लक्ष्यदाय । लक्ष्यलक्षणाय ।
लक्ष्यलक्षणयोग्याय । लक्षमन्त्रजपप्रियाय ।
लक्षकोट्यर्बुदान्तकाय । लक्षणलक्षिताय । लक्ष्याय ।
लक्ष्म्यै नमः । ६७४० ।

ॐ लक्ष्मीवते नमः । लक्ष्मीपतये । लक्ष्मीशाय ।
लक्ष्मीनाथप्रियाय । लाक्षारुणेक्षणाय । लाक्षणिकाय नमः । ६७४६

वकारस्य वरुणो देवता । विषनिर्हरणार्थे विनियोगः ।

ॐ वकाराय नमः । वकाररूपाय । वक्त्रचतुष्टयाव ।
वक्त्रपञ्चकाय । वकुलाय । वक्रतुण्डार्चिताय । वक्रकेशाय ।
वक्रतुण्डप्रसादिने । व्यक्ताव्यक्ताय । व्यक्ततराय । व्यक्तरूपाय ।
व्यक्ताव्यक्ततमाय । व्यक्ताव्यक्तात्मने । व्यक्ताव्यक्तगुणेतराय नमः । ६७६० ।

ॐ वाक्पतये नमः । वाक्स्वरूपाय । वाक्प्रियाय । वाक्याय ।
वाक्यार्थस्वरूपिणे । वाक्यज्ञाय । व्याकृताय । व्याकृतये ।
वाक्पतित्वप्रकाशिने । विकटाट्टहासविस्फारितब्रह्माण्डमण्डलाय ।
विकारिणे । विकाररहिताय । विक्रान्ताय । विक्रमाय । विक्रमिणे ।
विकुर्वाणाय । विकृताय । विकर्षे । विकर्मिणे । विक्रमोत्तमाय नमः । ६७८० ।

ॐ विक्लवाय नमः । विकृतस्वरूपाय । विकरालोर्ध्वकेशाय ।
विकेशाय । विकटाय । विकल्पाय । विकृतवेषाय ।
विकराय । विकृताङ्गाय । वैकुण्ठदर्शिने ।
वैकुण्ठनाथविलसत्सायकाय । वैकुण्ठरेतसे ।
वैकुण्ठवल्लभाय । वैकुण्ठविधिसन्नुताय । व्याख्यातदेवाय ।
व्याख्यानसुपीठस्थाय । व्याख्यामुद्रालसद्भाहवे । व्याख्यात्रे ।
विख्याताय । वैखानसमखारम्भाय नमः । ६८०० ।

ॐ वैखानाय नमः । वैखानसाय । वागीशाय ।
वाग्विभूतिदायकात्मने । वाग्ज्ञानमात्रसन्दिष्टतत्त्वार्थाय ।
वाग्देवीश्रीशचीसेव्यवामाङ्गाय ।
वागीशविष्णुसुरसेवितपादपीठाय । वागीश्वरेश्वराय ।
वाग्विशुद्धाय । वाग्विदां वराय । वाग्वृषाय ।
वाङ्मनसेश्वराय । वागधीशाय । वाङ्मयाय । वाग्मिने ।
वागिन्द्राय । व्यग्रनाशनाय । व्यग्राय । विगतकल्मषाय ।
विगतरोषाय नमः । ६८२० ।

ॐ विगतज्वराय नमः । विगतस्पृहाय । वेगदर्शिने । वेगवते ।
वेगवतीतीरवासाय । वेगवतीवरदाय । वेगापगासमर्चिताय ।
व्याघ्राय । व्याघ्रगाय । व्याघ्रचर्मासनाय ।
व्याघ्रचर्मधराय । व्याघ्रचर्मपरीधानाय ।
व्याघ्रचर्मोत्तरीयाय । व्याघ्रचर्माम्बरपरीताय ।
व्याघ्रचर्माम्बरधराय । व्याघ्राजिनाम्बरधराय ।
व्याघ्रचर्मसमेताय । व्याघ्रचर्माम्बराय । व्याघ्रपादवरदाय ।
विघ्नेशाय नमः । ६८४० ।

ॐ विघ्नेश्वराय नमः । विघ्नकर्त्रे । विघ्नहर्त्रे ।
विघ्नेशविधिमार्ताण्डचन्द्रेन्द्रोपेन्द्रवन्दिताय ।
विघ्नेश्वरवरप्रदाय । विघ्नराजाय । विघ्ननाशकाय ।
वञ्चर्माम्बरधराय । वञ्चकाय । वञ्चते । वाचालकाय ।
वाचासिद्धाय । वाचस्पतिसमर्चिताय । वाचस्पतये ।
वाचस्पत्याय । वाचातीतमनोतीतमहिताय । वाचामगोचराय ।
वाचस्पत्यप्रदायकाय । वाचां मनसोऽतिदूरगाय ।
वाच्यवाचकरूपाय नमः । ६८६० ।

ॐ वाच्यवाचकशक्त्यर्थाय नमः । वाङ्मनोतीतवैभवाय ।
वाङ्मयैकनिधये । विचक्षणाय । विचारविदे ।
विचित्रमायिने । विचित्रचरिताय । विचित्रमाल्यवसनाय ।
विचित्रताण्डवप्रियाय । विचित्राय । विचिन्वत्केभ्यो ।
विचित्रगतये । विचित्रवेषाय । विचित्रशक्तये ।
विचित्राभरणाय । विचित्रमणिमूर्ध्ने ।
वाञ्छानुकलितानेकस्वरूपाय । वाञ्छितार्थप्रदायिने ।
वाञ्छितदानधुरीणाय । वाञ्छितदायकाय नमः । ६८८० ।

ॐ वज्रिणे नमः । वज्रजिह्वाय । वज्रहस्ताय । वज्रदेहाय ।
वज्रप्रियाय । वज्रदंष्ट्राय । वज्रनखाय । वज्रधराय ।
वज्रसंहननाय । वज्रनिलयाय । वज्रशरीराय । वज्रनायकाय ।
वज्रहस्तप्रियाय । वज्रकीलितसौवर्णमुद्रिकाङ्गलिसेविताय ।
वज्रवैडूर्यमाणिक्यनिष्कभासितवक्षसे । वज्रेशाय ।
वज्रभूषिताय । वज्राद्यस्त्रपरिवाराय । वज्रात्मने ।
वज्रेशायनमः । ६९०० ।

ॐ व्याजमर्दनाय नमः । व्याजसमर्थनाय ।
वाजपेयादिसकलफलदाय । वाजसेनाय । विजयागमजठराय ।
विजातीयरहिताय । विजृम्भिताय । विज्ञाय । विज्ञेयाय ।
विज्ञानगम्याय । विज्ञानदेहाय । विज्ञानघनरूपिणे ।
विज्ञानमात्रात्मने । विज्ञानदेवाय । विज्ञानशुद्धचन्द्रमसे ।
विज्ञानमयाय । विजितात्मने । विजितदानवलोकाय । विजयावहाय ।
विजयाक्षाय नमः । ६९२० ।

ॐ विजयाय नमः । विजयिने । विजयकालविदे । विजयस्थिराय ।
विजयद्विजविज्ञानदेशिकाय । वटवे । वटुवेषाय ।
वटतरुमूलनिवासाय । वटमूलनिवासाय । वटमूलकृताश्रयाय ।
वटुत्रयस्वरूपाय । वटद्रुमस्थाय । वटरूपाय । व्यूढोरस्काय ।
वणिजाय । वोढ्रेशाय । वाणिजाय । वाणीगीतयशसे ।
वाणीप्रियाय । वाणीशवन्द्याय नमः । ६९४० ।

ॐ वाणीशैकज्ञेयमूर्धमाहात्म्याय नमः । वीणानादप्रमोदिताय ।
वीणाढ्याय । वीणाकर्णनतत्पराय । वीणानादरताय ।
वीणाव्याख्याक्षसूत्रभृते । वीणाधारिणे । वीणापुस्तकहस्ताब्जाय ।
वेणुतत्पराय । वैणिकाय । वैणविकाय । व्रताधिपतये ।
व्रतिने । व्रतविदुषे । व्रतेश्वराय । व्रताधाराय ।
व्रताकराय । व्रतकृच्छ्रेष्ठाय । व्रतकृते । व्रतशीलाय नमः । ६९६० ।

ॐ व्रतानां पतये नमः । व्रतानां सत्याय । वत्सलाय । वत्सराय ।
वत्सिने । वृत्तिरहिताय । वृत्रारिपापघ्ने । वातुलागमवेद्याय ।
वातुलान्तमहातन्त्रदेशिकाय । वातुलागमनाडीप्रदेशाय ।
वात्याय । वाताय । वातापितापनाय । वातरंहसे । व्रातेभ्यो ।
व्रातपतिभ्यो । वीतिहोत्राय । वीतरागाय । वीतसङ्कल्पाय ।
वीतभयाय नमः । ६९८० ।

ॐ वीतिहोत्रालिकाय नमः । वीतदोषाय । वेत्रे ।
वदनविजितेन्दुबिम्बाय । वदनद्वयशोभिताय ।
वदनत्रयसंयुताय । वदावदाय । वदान्यानामाद्याय ।
वादपरायणाय । वाद्यनृत्यप्रियाय । वादिने । व्यादिशाय ।
विद्यात्मयोगिनिलयाय । विद्रुमच्छवये । विद्वत्तमाय । विदुषे ।
विदम्भाय । विद्येशाय । विद्याराशये । विदग्धाय नमः । ७०० ।० ।

ॐ विदारणाय नमः । विद्युत्याय । विद्वज्जनसंश्रिताय । विद्वज्जनाश्रयाय ।
विद्वज्जनस्तव्यपराक्रमाय । विद्याकराय । विद्याविद्याकराय ।
विद्यावेद्याय । विद्याप्रदाय । विद्यामयाय । विद्यावराभीतिकुठारपाणये ।
विद्वद्भृङ्गसुपूज्याय । विद्वदुत्तमाय । विद्यादये । विद्याराजाय ।
विद्रवाय । विद्याविज्ञानदाय । विद्याधरगणार्चिताय । विद्युत्कोटिप्रकाशाय ।
विद्युत्तमाय नमः । ७० ।२० ।

ॐ विद्युदशनिमेघगर्जितप्रभवे नमः । विद्योतवेदवेदाङ्गाय ।
विद्यानां प्रभवे । विद्यानां पतये । विद्यानामात्मविद्यायै । विद्युताय ।
विद्युत्पिङ्गजटाधराय । विदेहाय । विद्यादायिने । विद्यारूपिणे ।
विद्याधराय । विद्याधरविधानज्ञाय । विद्याविचक्षणाय ।
विद्याविशिष्टनियतात्मसुवैभवाय । विदलासुरघातिने ।
विगलितविषयप्रवाहदुर्वृत्तये । विद्यादेहाय । विद्याधिपतये ।
विद्याधिकेशाय । विद्याधारिणे नमः । ७० ।४० ।

ॐ विद्याभोगबलाधिकाय नमः । विद्यातत्वाय । विद्यासस्यफलोदयाय ।
विद्यालङ्कृतदेहाय । विद्यानन्दमयात्मने । विद्यालक्ष्याय ।
विद्योतितवेदवेदाङ्गाय । विद्याकलात्मककण्ठादिकाय । विद्याकराय ।
विद्यातीताय । वेदवाचामगोचराय । वेदगुह्याय । वेदाय । वेदगम्याय ।
वेदाश्वरथवाहिने । वेदप्रियाय । वेदविदे । वेदिताखिललोकाय ।
वेदान्तार्थस्वरूपिणे । वेदान्तवेदिने नमः । ७० ।६० ।

ॐ वेदस्वरूपाय नमः । वेदान्तोद्धारकाय । वेदान्तवादिने । वेदान्तनिलयाय ।
बेदश्रवसे । वेदरूपाय । वेदघोषाय । वेदवाहिने । वेदसागरतारणाय ।
वेदपित्रे । वेदवेत्रे । वेदवेदाङ्गतत्त्वज्ञाय । वेदबाह्यविमोहनाय ।
वेदशास्त्रार्थतत्त्वज्ञाय । वेदवित्तमाय । बेदनायकाय ।
वेदवेदाङ्गतत्वज्ञाय । बेदात्मरूपाय । वेदवेदाङ्गसन्नुताय ।
वेदादिमयाय नमः । ७० ।८० ।

ॐ वेदलिङ्गाय नमः । वेदाङ्गाय । वेदमूर्तये । वेदकर्मापदानानां
द्रव्याणां प्रभवे । वेदानां सामवेदाय । वेदानां समन्वयाय । वेदितव्याय ।
वेदान्तोपवने विहाररसिकाय । वेदसाराय । वेदवेद्याय । बेदरहस्याय ।
वेदानामविरोधाय । वेदान्तसाराय । वेदान्तसारसन्दोहाय । वेदान्तसाररूपाय ।
वेदजिह्वाय । वेदवेदिने । वेदाक्षमालावरदाभयाङ्काय । वेदान्तज्ञानरूपिणे ।
वेदान्तपठिताय नमः । ७१०० ।

ॐ वेदनिश्वसिताय नमः । वेदानां प्रभवे । वेदान्तकर्त्रे । वेदशास्त्राय ।
वेदाभयेष्टाङ्कुशपाशशूलकपालमालाग्निकणादिधर्त्रे । वेदाश्वाय ।
वेदशास्त्रप्रमाणाय । वेदान्तवेद्याय । वेद्याय । बेदात्मने । वेदाद्रीशाय ।
वेदविग्रहाय । वेदेज्याय । वेदकृते । वेदवक्त्राय । वेदास्याय । वेदकराय ।
वेदमृग्याय । वेदवेदान्तसंस्तुताय । बेदकाराय नमः । ७१२० ।

ॐ वेदाङ्गाय । वेदविदुषे । वेदशास्त्रार्थतत्वज्ञाय । वेदार्थविदे ।
वैद्याय । वैदेहीशोकहारिणे । वैद्यावैद्यचिकित्सकाय । वैद्यानां
वैश्वानराय । वैद्युताशनिमेघगर्जितप्रभवे । वैदिकाय
। वैद्युतप्रभाय । वैदिकोत्तमाय । वैद्यशास्रप्रदर्शिने ।
वैदिकाचारनिरताय । वैदिककर्मफलप्रदाय । वन्द्यप्रसादिने । वन्दिने ।
वन्द्याय । वन्द्यपदाब्जाय । वन्दारुजनवत्सलाय नमः । ७१४० ।

ॐ वन्दारुवृन्दपालनमन्दारपदाय नमः । वन्द्यमानपदद्वन्द्वाय ।
वन्दारुजनमन्दाराय । वन्दारुमन्दाराय । वृद्धाय । वृद्धात्मने ।
वृद्धिक्षयविवर्जिताय । वृद्धिदायकाय । व्याधये । विधात्रे ।
विधेयात्मने । विधये । विधृतविविधभूषाय । विधानज्ञाय ।
विध्यद्भ्यो । विधिविदामग्रेसराय । विधातृविष्णुकलहनाशनाय ।
विधिसारथये । विधिसर्गपरिज्ञानप्रदालोकाय । विधिस्तुताय नमः । ७१६० ।

ॐ विधुबिम्बाय नमः । विन्ध्याचलनिवासिने । विन्ध्यमर्दनाय । वेधसे ।
वेधित्रे । वनवासिने । वनस्पतीनां प्रभवे । वनमालादिविभूषणाय ।
वनप्रियाय । वनितार्धाङ्गाय । वनदुर्गापतये । वनानां पतये ।
वनचराय । वन्यावनिविनोदिने । वन्याय । वनजाक्षाय । वनालयाय ।
वन्याशनप्रियाय । वानप्रस्थाय । वानप्रस्थाश्रमस्थाय नमः । ७१८० ।

ॐ वानप्रस्थाश्रमिणे नमः । व्यानेश्वराय । विनुतात्मने । विनायकनमस्कृताय ।
विनायकाय । विनायकविनोदस्थाय । विनष्टदोषाय । विनताय । विनयित्रे ।
विनीतात्मने । विनमद्रक्षणकर्मणे । वपुषे । वपाहोमप्रियाय ।
व्याप्तये । व्याप्ताय । व्याप्याय । व्यापकाय । व्यापाण्डुगण्डस्थलाय ।
विप्रपूजनसन्तुष्टाय । विप्राविप्रप्रवर्धनाय नमः । ७२०० ।

ॐ विप्रत्रात्रे नमः । विप्रगोप्त्रे । विप्रहत्याविमोचकाय । विपन्नार्तिहारिणे ।
विप्रमन्दिरमध्यस्थाय । व्यापिने । व्यापाण्डुगण्डदेशाय । विपाकाय ।
विपर्यासविलोचनाय । विपणाय । विपुलांसाय । विप्रवादविनोदिने ।
विप्रोपाधिविनिर्मुक्ताय । विप्रनन्द्याय । विप्रप्रियाय । विपशरीरस्थाय ।
विप्रवन्द्याय । विप्ररूपाय । विप्रकल्याणाय । विप्रवाक्यस्वरूपिणे नमः । ७२२० ।

ॐ विप्रवैकल्पशमनाय । विप्राविप्रप्रसादिने । विप्राविप्रप्रसादकाय ।
विप्राराधनसन्तुष्टाय । विप्रेष्टफलदायकाय । विप्राणामग्निनिलयाय ।
विप्राय । विप्रभोजनसन्तुष्टाय । विप्रश्रियै । विप्रालयनिवासिने ।
विप्रैरभिष्टुताय । विप्रपालाय । विपाशाय । विम्बीजजपसन्तुष्टाय ।
विबुधाय । विबुधलोलाय । विबुधाश्रयाय । विबुधगणपोषकाय ।
विबुधेश्वरपूजिताय । विबुधस्रोतस्विनीशेखराय नमः । ७२४० ।

ॐ विभवे नमः । विभक्तिवचनात्मकाय । विभागज्ञाय । विभागाय ।
विभागवते । विभाकरस्तुताय । विभागहनरूपिणे । विभ्रान्ताय ।
विभूत्सङ्गभूषाय । विभीषणाय । वामेशक्तिधराय ।
वामदेवाय । वामदेवप्रियाय । वामाङ्गीकृतवामाङ्गिने । वामाय ।
वामदेवात्मकगुह्याय । वामनाय । वामदेवात्मकाय । वामाङ्गसुन्दराय ।
वामाङ्गसंस्थगौरीकुचकुम्भाश्लेषलाञ्छितोरस्काय नमः । ७२६० ।

ॐ वामेक्षणासखाय नमः । वामनयनायितचन्द्रमसे ।
वाममार्गप्रवर्तकाय । वामहर्षकाय । वामदेवादिसिद्धौघसंवृताय ।
वामभागाङ्गमारूढगौर्यालिङ्गितविग्रहाय । वामदेवात्मकोत्तरवदनाय ।
वामदेवात्मकनाभ्यादिकाय । वामादिविषयासक्तदविष्ठाय ।
वामलोचनाय । वामाङ्गाय । वामाङ्गभागविलसत्पार्वतीवीक्षणप्रियाय ।
वामदेवात्मने । वामिने । वामेन कलत्रवते । बामभागार्धवामाय ।
वामदक्षिणपार्श्वस्थरोम्णे । वामभागकलत्रार्धशरीराय ।
विमलार्धार्धरूपिणे । विमलहृदयाय नमः । ७२८० ।

ॐ विमलाङ्गाय । विमलचरिताय । विमलप्रणवाकारमध्यगाय । विमलविद्याय ।
विमुक्तमार्गप्रतिबोधनाय । विमलगुणपालिने । विमलेन्द्रविमानदाय ।
विमलहृदां वाञ्छितार्थगणदात्रे । विमर्शाय । विमर्शरूपिणे ।
विमर्शवाराशये । विमुक्ताय । विमानानां पुष्पकाय । विमुक्तात्मने ।
विमुखारिविनाशनाय । विमोचनाय । विमलयोगीन्द्रहृदयारविन्दसदनाय ।
विमलाय । विमलागमबाहवे । विमलवाणीश्वरेश्वराय नमः ७३०० ।

ॐ विमलोदयाय नमः । व्योमकेशाय । व्योमाङ्गाय । व्योमाकाराय ।
व्योममण्डलसंस्थिताय । व्योमातीताय । व्योमरूपिणे । व्योमाकाराय ।
व्योमचीराम्बराय । व्योमगङ्गाविनोदिने । व्योमलिङ्गाय ।
व्योमबिन्दुसमाश्रिताय । व्योमरूपाय । व्योममूर्तये । व्योमाधिपतये ।
व्योमसंस्थाय । व्योमगङ्गाजलस्नातसिद्धसङ्घसमर्चिताय । वयसा
पञ्चविंशतिवार्षिकाय । वयस्यपरिमण्डिताय । वयोऽवस्थाविवर्जिताय
नमः । ७३२० ।

ॐ वयोमध्यस्थाय नमः । वयस्याय । वयोऽवस्थाविहीनाय । वयसां पतये ।
ब्ययकृते । वायवे । वायुवाहनाय । वायुगाय । वायुवाहाय । वाय्वग्निनभसां
पतये । वायुवन्दिताय । बायुवेगपरायणाय । वायुस्थानकृतावासाय ।
वायुरूपाय । वायुसम्भृताय । वायुस्वरूपिणे । वायुदम्भविघातिने ।
वायुवेगाय । वायुव्यापिने । वायूर्ध्वलिङ्गाय नमः । ७३४० ।

ॐ वाय्वात्मने नमः । वायुसूनुसमर्चिताय । वायुसूनुवरप्रदाय । वायसारातये ।
वायनप्रियाय । वायुमण्डलमध्यस्थाय । वायुमण्डलमध्यगाय । वायौ द्विधा
लीनाय । व्यायामनिरताय । व्यायोगप्रियाय । व्यायतबाहवे । व्यायतचित्ताय ।
व्यायतात्मने । वियत्पतये । वियन्मूर्तये । वियद्रूपाय । वियत्प्रसवे ।
वियद्गोप्त्रे । वियदिन्द्रचापवत्तेजोमयवपुषे । वियाताय नमः । ७३६० ।

ॐ वियद्गाधराय नमः । वियदादिजगज्जनकाय । वियामप्रणयिने ।
वियमाध्वरदीक्षिताय । वियदन्तरचारिणे । वैयाघ्रारूढाय ।
वैयाघ्रचर्मपरीधानाय । वैयाघ्रपुरवासाय ।
वैयाकरणमण्डलमध्यस्थाय । वैयाकरणस्तुतवैभवाय । वरदाय ।
वरसुगुणधाम्ने । वरशीलाय । वरदानशीलाय । वरतुलाय ।
वरधर्मनिष्ठाय । वराय । वररुचये । वरगुणसागराय ।
वरदाभयकराय नमः । ७३८० ।

ॐ वरवृषतुरङ्गाय नमः । वरविबुधवन्द्याय ।
वरपरशुमृगाभयकराय । वरगुणाय । वरज्ञैर्ध्येयाय ।
वरदानतीर्थवासिने । वरदाभये दधानाय । वरदाननिरताय ।
वरनिधिप्रदाय । वरत्रात्रे । वराहशैलवासिने । वरगुरवे ।
वरसेव्याय । वराहस्तुताय । वरारोहाय । वरारोहाप्रियङ्कराय ।
वरारोहीरसाभिषेकप्रियाय । वरास्थिमालालङ्कृताय । वराश्रयाय ।
वरिवस्यातुष्टाय नमः । ७४०० ।

ॐ वराङ्गनापूजिताय नमः । वरदानतीर्थरूपिणे । वर्तनीप्रदर्शिने ।
वर्धमानप्रियाय । वर्धमानाय । वर्याय । वर्ष्मिणे । १ वर्मिणे ।
वर्णकारकाय । वरासिधारिणे । वराङ्गाय । वर्षधर्षाय । वरालिवतंसाय ।
वर्षाद्यागमकारणाय । वर्षङ्कराय । वर्षवराय । वर्षधराय ।
वर्षाणां प्रभवे । वराहाय । वर्तमानाय नमः । ७४२० ।

ॐ वर्षते नमः । वरूथपृथुदण्डिने । वरदाभयपाणये ।
वरदाभयहस्ताय । वर्षदायकाय । वरमार्गप्रबोधिने । वर्णाश्रमरताय ।
वर्णाश्रमगुरवे । वर्मधारिणे । वर्षनायकाय । वरुणैश्वर्यखण्डनाय ।
वरचन्दनानुलिप्ताय । वरवर्णिनीप्रियाय । वियत्पतये । वियन्मूर्तये ।
वियद्रूपाय । वियत्प्रसवे । वियद्गोप्त्रे । वियदिन्द्रचापवत्तेजोमयवपुषे ।
वियाताय नमः । ७३६० ।

ॐ वियद्गाधराय नमः । वियदादिजगज्जनकाय । बियामप्रणयिने ।
वियमाध्वरदीक्षिताय । वियदन्तरचारिणे । वैयाघ्रारूढाय ।
वैयाघ्रचर्मपरीधानाय । वैयाघ्रपुरवासाय ।
वैयाकरणमण्डलमध्यस्थाय । वैयाकरणस्तुतवैभवाय । वरदाय ।
वरसुगुणधान्ने । वरशीलाय । वरदानशीलाय । वरतुलाय ।
वरधर्मनिष्ठाय । वराय । वररुचये । वरगुणसागराय ।
वरदाभयकराय नमः । ७३८० ।

ॐ वरवृषतुरङ्गाय नमः । वरविबुधवन्द्याय ।
वरपरशुमृगाभयकराय । वरगुणाय । वरज्ञैर्येयाय ।
वरदानतीर्थवासिने । वरदाभये दधानाय । वरदाननिरताय ।
वरनिधिप्रदाय । वरत्रात्रे । वराहशैलवासिने । वरगुरवे ।
वरसेव्याय । वराहस्तुताय । वरारोहाय । वरारोहाप्रियङ्कराय ।
वरारोहीरसाभिषेकप्रियाय । वरास्थिमालालङ्कृताय । वराश्रयाय ।
वरिवस्यातुष्टाय नमः । ७४०० ।

ॐ वराङ्गनापूजिताय नमः । वरदानतीर्थरूपिणे । वर्तनीप्रदर्शिने ।
वर्धमानप्रियाय । वर्धमानाय । वर्याय । वष्र्मिणे । १ वर्मिणे ।
वर्णकारकाय । वरासिधारिणे । वराङ्गाय । वर्षधर्षाय । वरालिवतंसाय ।
वर्षाद्यागमकारणाय । वर्षङ्कराय । वर्षवराय । वर्षधराय ।
वर्षाणां प्रभवे । वराहाय । वर्तमानाय नमः । ७४२० ।

ॐ वर्षते नमः । वरूथपृथुदण्डिने । वरदाभयपाणये ।
वरदाभयहस्ताय । वर्षदायकाय । वरमार्गप्रबोधिने । वर्णाश्रमरताय ।
वर्णाश्रमगुरवे । वर्मधारिणे । वर्षनायकाय । वरुणैश्वर्यखण्डनाय ।
वरचन्दनानुलिप्ताय । वरवर्णिनीप्रियाय । वरार्थपङ्काभिषेकप्रियाय ।
वर्णभूषणाय । वर्णश्रेष्ठाय । वर्णाध्वत्वचे । वर्णबाह्याय ।
वर्णात्मने । वर्णाश्रमकराय नमः । ७४४० ।

ॐ वर्णाधिकाय नमः । वर्णानां प्रभवाय । वण्र्याय । वर्णाचारविधायिने ।
वर्णसम्मुखाय । वर्णिने । वर्णविभाविने । वर्णिताय ।
वर्चसे । वराहश‍ृङ्गधृते । वराभयप्रदपाणियुगलाय ।
वराक्षमालाऽभयटङ्कहस्ताय । वराहय । वरेण्याय ।
वरेण्यवरसंस्थिताय । वर्षीयसे । वरूथिने । वर्षरूपाय । वरेशाय ।
वर्ष्याय नमः । ७४६० ।

ॐ वरिष्ठाय नमः । वरुणार्चिताय । वरुणाय । वरुणेन्द्रादिरूपिणे ।
वरुणाधाराय । वर्गत्रयाय । वर्गाय । वरीयसे । रूपिणे । वरुणाधाराय ।
वर्गत्रयाय । वर्गाय । वरीयसे । वरेड्याय । वरभूषणदीप्ताङ्गाय ।
वराहभेदिने । वारुणाय । वारणमदापहाराय । वारिधिनिषङ्गाय ।
वारिकल्लोलसंक्षुब्धमहाबुद्धिविघट्टनाय । वारिधीशशरधये ।
वारणाजिनपरिवृताय । वाराशितूणीराय । वारितातनुसंसारसन्तापाय ।
वारुणीमदखण्डनाय नमः । ७४८० ।

ॐ वारुणेशाय नमः । वारुणीक्षेत्रनिलयाय । वारिगर्भाय ।
वारिलिङ्गाय । वार्तातिक्रान्तरूपिणे । वार्तज्ञाय । वाराहीपालकाय ।
वारिधारिणे । वाराङ्गनाप्रियाय । वारणेन्द्राजिनश्रेष्ठवसनाय ।
वाराणस्यादिसुक्षेत्रनिवासाय । वारणार्तिकृते । वारिरूपाय ।
वाराणसीवासलभ्याय । वाराणस्यां विश्वेश्वराय । वाराणसीपुरपतये ।
वाराहीप्रियाय । वारिवाहाभकन्धराय । वारिवस्कृताय ।
वारणबुसाफलप्रियाय नमः । ७५०० ।
ॐ वारिकेलीप्रियाय नमः । वारिक्रीडाकुतुकिने । विराण्मयाय । विरामाय ।
विरक्ताय । विरोधिने । विरूपरूपाय । विरजसे । विरजाय ।
विरिञ्चाय । विराडादिस्वरूपिणे । विराड्रूपाय । विरोचनाय ।
विरिञ्चिपूज्याय । विरोधिजनमोक्षणाय । विरोधहराय ।
विरोचनस्तुताय । विरोधिध्वंसिने । विराधविरोधिपूज्याय ।
विरतिप्रियाय नमः । ७५२० ।

ॐ विराधाय नमः । विरूपाय । विरूपाक्षाय । विराजे ।
विराट्स्वरूपाय । विराजिताय । विरूपधराय । विरूपेभ्यो ।
विराड्वृषभवाहनाय । विरागघ्ने । विरुद्धलोचनाय ।
विरागिणे । विरागिजनसंस्तुत्याय । विरोचिनीतीरवासिने ।
विरोधनिवारकाय । विरूपापतिगर्वहारिणे ।
विरुद्धवेदसारार्थप्रलापिपवये । विराविलोकवासिने ।
विरहिजनसंस्तुताय । विरालीपुरवासिने नमः । ७५४० ।

ॐ वीरेश्वराय नमः । वीरबाहवे । वीरभद्राय ।
वीरशिखामणये । वीरघ्ने । वीरदर्पघ्ने । वीरभृते ।
वीरचूडामणये । वीरपुङ्गवाय । वीराय । वीर्यवते ।
वीररागाय वीर्यवच्छ्रेष्ठाय । वीर्यवद्वर्यसंश्रयाय ।
वीर्याकाराय । वीर्यकराय । वीर्यघ्ने । वीरहत्याप्रशमनाय ।
वीर्यवर्धनाय । वीरवन्द्याय नमः । ७५६० ।

ॐ वीरासनैकनिलयाय नमः । वीर्यवते । वीरगोष्ठीविवर्जिताय ।
वीरगोष्ठीप्रियाय । वीररुद्राय । वीरचर्यापरायणाय ।
वीरमार्गरताय । वीरारामातिरामाय । वीर्याय ।
वीरासनैकनिलयाय । वीराणां वीरभद्राय । वीरवल्ल्यादिरूपिणे ।
वीरस्कन्धवाहसेविताय । वीरस्कन्धासुरवरदाय ।
वीरागमकण्ठाय । वीराद्यागमपञ्चकप्रतिपादकदक्षिणवदनाय ।
वीरमार्गप्रबोधिने । वीरसेव्याय । वीरभद्रप्रकल्पकाय ।
वीरपत्नीस्तुतपराक्रमाय नमः । ७५८० ।

ॐ वीरपानप्रियाय नमः । वीरपाणपराय ।
वीराशंसनवीरभयङ्कराय । वीरविक्रमदनप्रियाय ।
वीरसैन्यसंस्तुताय । वीरधुरन्धराय । वीराञ्जनेयरूपाय ।
वीररसप्रधानाय । वीराग्रेसराय । वीराचलनिलयाय ।
वीरन्धरवाहजनकाय । वीरभद्रगणसेविताय ।
वीरेश्वराय । वैरिसंहारकाय । वैरिवीर्यविदारणाय ।
वैरशुद्धिकराय । वैराजोत्तमसाम्राज्याय । वैरानुबन्धिरूपाय ।
वैरनिर्यातन-जागरूकाय । वैरोचनार्थिताय नमः । ७६०० ।

ॐ वैरोचनीप्रियाय नमः । वैरूपश्रुतिवेत्रे । वैरारोहोद्युक्ताय ।
वल्लकीस्वनमुदिताय । वल्लकीगानलोलुपाय । वल्कलधारिणे ।
वलभिन्मित्राय । वलभिद्धनुष्प्रभामालाय ।
वलशासननायकाय । वलयितजटाजूटाय । वलयीकृतवासुकये ।
वल्मीकसम्भवादृताय । वल्लभाय । वल्गते । वलभिशायिने ।
वल्लीशपित्रे । वल्गितविदे । वालखिल्याय । वालखिल्यप्रियाय ।
वालिवैरिगुरवे नमः । ७६२० ।

ॐ वालखिल्यादियोगीन्द्रभाविताय नमः ।
वालाग्रशतभागादिसूक्ष्माङ्गाय । वाल्मीकिपूजितपादाय ।
वालमृगचामरवीजिताय । वालिपूजिताय । वालीश्वराय ।
विलिप्ताय । विलासिने । विलासिनीकृतोल्लासाय ।
विलसद्दिव्यकर्पूरदिव्याङ्गाय । विलोचनसुदेवाय । विलोपिताय ।
विलसत्कृत्तिवाससे । विलोहिताय । विलासकाय । विलोलनेत्राय ।
विलक्षणरूपाय । विलोमवर्णवन्दिताय । विलयकराय ।
विलीनपापाय नमः । ७६४० ।

ॐ विलग्नमूर्तये नमः । विलम्बितविदग्धाय ।
विलोकित-कलितेन्द्रादिपदाय ।
विलोचनवलनमात्रकलितजगत्सृष्ट्यादिकाय ।
विलसद्भालनेत्राय । विलेपनप्रियाय । विलासिनीविभ्रमगेहाय ।
विलोलवामाङ्गपार्श्ववीक्षिताय । विलेपिनीभूषिततनवे ।
विलोचन-त्रयीविराजमानाय । विलापबहुदूराय ।
वेलाविभ्रमशालिने । वेल्लिताकृष्टजनताय ।
वेल्लजकुसुमावतंसाय । वावदूकाय । व्यावृत्ताय ।
व्यावृत्तपिङ्गेक्षणाय । व्यावहारिकाय । व्यावहारिकप्रियाय ।
व्यवसायाय नमः । ७६६० ।

ॐ व्यवस्थानाय नमः । व्यवस्थापकाय । व्यवच्छेदमार्गाभिज्ञाय ।
विवर्तनाय । विवस्वते । विवेकाख्याय । विवर्णदक्षाय ।
विविक्तस्थाय । विविध्यन्तीभ्यो । विविधाकाराय ।
विव्याधिने । विवेकिने । विवेकिविवुधानन्दाय । विवाहाय ।
विवादवरदाय । विवृतिकराय । विवर्तकलितजगत्प्रियाय ।
विवृतोक्तिपटिष्ठाय । विवृत्तात्मने । विविक्ताकाराय नमः । ७६८० ।

ॐ विवादिने नमः । विवादहराय । विवादिसम्प्रदायज्ञाय ।
वैवस्वताय । वैवस्वतस्य शास्त्रे । वशीकृतजगत्पतये ।
वश्यश्रिये । वंशकराय । वशङ्कराय । वंशवर्धनाय ।
वंशनाथाय । वंशाय । वश्याय । विशदाकृतये । वशिने ।
वशकृते । विशदविज्ञानाय । विशदस्फाटिकदिव्यविग्रहाय ।
विश्वभर्त्रे । विश्वाधिकाय नमः । ७७०० ।

ॐ विश्वरेतसे नमः । विश्वरूपाय । विश्ववन्द्याय । विश्वदीप्तये ।
विश्वोत्पत्तिकराय । विश्वकर्मिणे । विश्वतैजसरूपाय ।
विश्वदेहाय । विश्वेश्वरेश्वराय । विश्वहन्त्रे ।
विश्वभावनाय । विश्वसहाय । विश्वराजे । विश्वदक्षिणाय ।
विश्वस्मै । विश्वज्ञानमहोदधये । विश्वगोप्त्रे ।
विश्वमङ्गलाय । विश्वनेत्रे । विश्वकेतवे नमः । ७७२० ।

ॐ विश्वयोनये नमः । विश्वेशाय । विश्वरक्षाविधानकृते ।
विश्वरूपिणे । विश्वस्तामुसलोद्धारवित्रस्ततनवे ।
विश्वतोमुखायापि पञ्चमुखाय । विश्वतश्चक्षुषेऽपि
पञ्चदशचक्षुषे । विश्वतो हस्तायापि दशहस्ताय ।
विश्वतःपादायापि द्विपादाय । विश्वतोहितायापि अनवरतकरुणाय ।
विश्वतोमुखाय । विश्वतश्चक्षुषे । विश्वजगन्नाथाय ।
विश्वतोहस्ताय । विश्वजगद्धात्रे । विश्वतःपादाय ।
विश्वतोरहिताय । विश्वात्मभावनाय । विश्वसृजे ।
विश्वदृशे नमः । ७७४० ।

ॐ विश्वभुजे नमः । विश्वकर्ममतये । विश्वचक्षुषे ।
विश्ववाहनाय । विश्वतनवे । विश्वभोजनाय । विश्वजैत्राय ।
विश्वक्षेत्राय । विश्वयोनये । विश्वलोचनाय ।
विश्वसाक्षिणे । विश्वमूर्ध्ने । विश्ववक्त्राय । विश्वमूर्तये ।
विश्वतेजःस्वरूपवते । विश्वस्वपतये । विश्वरूपप्रदर्शकाय ।
विश्वभूतसुहृदे । विश्वपरिपालकाय । विश्वसंस्थाय नमः । ७७६० ।

ॐ विश्वविमोहनाय नमः । विश्वसुराराध्याय । विश्वपादाय ।
विश्वाध्यक्षाय । विश्रुतात्मने । विश्रुतवीर्याय ।
विश्रुताखिलतत्त्वजालाय । विश्रामाय । विशारदाय ।
विशोधनाय । विशुद्धमानसाय । विशुद्धमूर्तये ।
विशिष्टाभीष्टदायिने । विश्वश्लाघ्याय । विश्वबाहवे ।
विश्वेश्वराय । विश्वतृप्ताय । विश्वनाथाय । विश्वभोक्त्रे ।
विश्ववेद्याय नमः । ७७८० ।

ॐ विश्वरूपिणे नमः । विश्वाशापरिपूरकाय । विश्वगर्भाय ।
विश‍ृङ्खलाय । विश्वामित्राय । विशल्याय । विश्वमोहनाय ।
विशदाङ्गाय । विश्वधुरन्धराय । विश्वेशाय ।
विश्वम्भराय । विश्वनिर्माणकारिणे । विशिष्टाय । विशोकाय ।
विशेषितगुणात्मकाय । विशाखाय । विशालाय । विश्वामरेशाय ।
विश्रान्ताय । विश्वामित्रप्रसादिने नमः । ७८०० ।

ॐ विश्वावासाय नमः । विशाम्पतये । विशालाक्षाय ।
विशालपद्मपत्राभाय । विशालवक्षसे ।
विशालवक्षोविलसच्चारुहासाय । वैश्रवणाय ।
वैश्वानराय । वैश्वदेवप्रियाय । विश्वम्भरसमाराध्याय ।
विश्वभरणकारणाय । वषट्काराय । विश्वनायकाय ।
वषट्कारप्रियाय । विश्ववासिने । वषडाकाराय । विश्वस्थाय ।
विष्णुवल्लभाय । विष्णुरूपविनोदिने । विष्णुब्रह्मादिवन्द्याय नमः । ७८२० ।

ॐ विष्णुवन्द्याय नमः । विष्णुप्रियाय । विष्णुनेत्रे ।
विष्णुमाया-विलासिने । विष्णुगर्वहराय । विष्णुसङ्कल्पकारकाय ।
विष्णुरूपिणे । विष्णवे । विष्णुचैतन्यनिलयाय ।
विष्णुप्राणेश्वराय । विष्णुकलत्राय । विष्णुक्षेत्राय ।
विष्णुकोट्यर्चितघ्रये । विष्णुमायात्मकारिणे । विष्णुप्रसादकाय ।
विष्णुकन्धरपातनाय । विष्णुमूर्तये । विष्णुलक्ष्यस्वरूपिणे ।
विष्ण्वात्मकोत्तरवदनाय । विष्ण्वात्मकगुह्याय नमः । ७८४० ।

ॐ विषाहारिणे नमः ।
विषहर्यादिचतुर्मूर्तिप्रतिपादकपश्चिमवदनाय ।
विषभञ्जनाय । विषघ्नाय । विषमाय । विषधराय ।
विषमदृष्टये । विषहारिणे । विषण्णाङ्गाय । विषमेक्षणाय ।
विषमनेत्राय । विषरोगादिभञ्जनाय । विषयार्णवमग्नानां
समुद्धरणहेतवे । विष्टम्भाय । विषभक्षणतत्पराय ।
विष्वक्सेनाय । विष्वक्सेनकृतस्तोत्राय । विष्टरश्रवसे ।
विष्फाराय । वृषेन्द्राय नमः । ७८६० ।

ॐ वृषभेश्वराय नमः । वृषध्वजाय । वृषात्मने ।
वृषभाधीशाय । वृषारूढाय । वृषणाय । वृषपर्वणे ।
वृषरूपाय । वृषवर्धनाय । वृषाङ्काय ।
वृषदश्वाय । वृषज्ञेयाय । वृषभाय । वृषकर्मणे ।
वृषनिधये । वृषप्रवर्तकाय । वृषस्थापकाय ।
वृषभाक्षाय । वृषप्रियाय । वृषनाभाय नमः । ७८८० ।

ॐ वृषदर्भाय नमः । वृषश‍ृङ्गाये । वृषर्षभाय ।
वृषभोदराय । वृषभेक्षणाय । वृषशराय ।
वृषभूताय । वृषभाधिरूढाय । वृषवाहनाय ।
वृषगमनाय । वृषभस्थाय । वृषाकृतये ।
वृषाकपये । वृषाहिने । वृषोदराय ।
वृषाधाराय । वृषायुधाय । वृषभवाहनाय ।
वृषभतुरङ्गाय । वेष्टकप्रणवान्तोदितनादस्याधः-
पीठमध्योपक्रमादिविलसद्विकारादिनादान्तात्मने नमः । ७९०० ।

ॐ वैष्कर्म्याय नमः । वसवे । वसुमनसे । वसुमते ।
वसुश्रवसे । वसुश्वासाय । वसुरेतसे । वसुरत्नपरिच्छदाय ।
वसुप्रियाय । वसुधास्तुताय । वसुदाय । वसुन्धराय ।
वसुश्रेष्ठाय । वसुत्रात्रे । वसुदेवाय । वसुजन्मविमोचिने ।
वसुप्रदाय । वसुधायासहरणाय । वसुन्धरामहाभारसूदनाय ।
वसूनां पावनाय नमः । ७९२० ।

ॐ वसूनां पतये नमः । वसिष्ठादिमुनीन्द्रार्चिताय । वसिष्ठाय ।
वसिष्ठवामदेवादिवन्द्याय । वसन्ताय । वस्तुरूपाय ।
वसन्तऋतवे । वस्वयनाय । वस्वात्मकाय । वासवयोगविदे ।
वसन्तेशाय । वासववन्द्याय । वासवादिस्तुताय । वसन्तदाय ।
वासवाभीष्टदाय । वासवाय । वासवपूजिताय । वासुदेवाय ।
वासुदेव मनोहराय । वासुकीज्याय नमः । ७९४० ।

ॐ वासवार्चितपादश्रिये नमः । वासुकिभूषणाय ।
वासवारिविनाशिने । वासुदेवप्रियाय ।
वासुदेवैकवेद्याङ्घ्रिवैभवाय । वासुक्यादिमहासर्पालङ्कृताय ।
वासुकीकण्ठभूषणाय । वासुकितक्षकलसत्कुण्डलाय ।
वासुकीशाय । वासुकिश्चासवासितभासितोरसे ।
वासुकिकङ्कणाय । वास्तव्याय । वासुदेवसहायाय ।
वास्तुपाय । वासुदेवार्चितस्वाङ्घ्रिपङ्केरुहाय ।
वास्तेयभूतनिगमन्यग्रोधाय । वास्तवार्थविजिज्ञासुनेदिष्ठाय ।
वासवादिसुरश्रेष्ठवन्दिताय । वासवेश्वराय । व्यासाय नमः । ७९६० ।

ॐ व्याससूत्रार्थगोचराय नमः । व्याससन्नुताय । व्यासमूर्तये ।
व्यासमौनिस्तुताय । व्यासादिमौनीन्द्रमहिताय । विस्फुरिततेजसे ।
विसृजद्भ्यो । विस्ताराय । वाहनीभवदुक्षाय ।
वाहनीकृतवृषभाय । वाहिनीकृतधर्मराजाय । वह्निनेत्राय ।
वह्निप्रभाय । वह्निमूर्तये । वह्निमण्डलमध्यगाय ।
वह्निसोमार्करूपाय । वह्निलिङ्गाय । वह्निदर्पविघातकाय ।
वह्यात्मने । वह्नितेजसे नमः । ७९८० ।

ॐ वह्निरेतसे नमः । वह्नये । वह्न्यर्कलिङ्गाय ।
वह्निसोमार्कलिङ्गाय । विह्वलाय । विहङ्गाय । व्यूहाय ।
विहायसगतये । व्यूहेशाय । वलक्षाय । वलक्षद्युतिशेखराय ।
वलक्षवृषभारूढाय । वलक्षभूतिभूषिताय ।
वलित्रयविराजिताय । व्यलीकनिरासकाय । व्यालिने । व्यालरूपाय ।
व्यालभूषणाय । व्यालयज्ञसूत्राय । व्यालदंष्ट्रिलसद्धाराय नमः । ८०० ।० ।

ॐ व्यालाचलनिवासिने नमः । व्यालाकल्पाय । व्यालादिवाहनजनकाय ।
वाक्षरदक्षिणपादाय । वृक्षाणां प्रभवे ।
वृक्षैरावृतकायाय । वृक्षाणां पतये । वृक्षेशाय ।
वृक्षकेतवे । विक्षीणकेभ्यो । विक्षराय नमः । ८० ।११

शवर्णस्य शिवो देवता । मोक्षार्थे विनियोगः ।

ॐ शकुनिविभुध्वजसन्नुताय नमः । शक्ताय ।
शकुन्तवाहनशराय । शक्तये । शक्ररूपाय । शक्तिपूज्याय ।
शक्तिबीजात्मकाय । शक्तिदाय । शक्तिमार्गपरायणाय नमः । ८० ।२० ।

ॐ शक्तित्रयफलदाय नमः । शक्तिनाथाय । शक्तियुजे ।
शक्रवृष्टिप्रशमनोन्मुखाय । शक्रामर्षकराय ।
शक्राभिवन्दिताय । शक्तिमतां श्रेष्ठाय ।
शक्तिमदात्मने । शक्तिधारणाय । शाकल्याय ।
शाक्यनाथाख्यपाषण्डपूजिताश्मभृते । शाक्ताश्रमगताय ।
शाङ्करीकलत्राय । शाङ्करीहृदयेशाय । शिकाररूपाय ।
श्रीकराय । श्रीकेलये । श्रीकण्ठाय । श्रीकराकाराय ।
श्रीकण्ठनाथाय नमः । ८० ।४० ।

ॐ श्रीङ्कारसुधाब्धिशीतरुचये नमः ।
श्रीकान्तकान्तनयनार्चितपादपद्माय ।
श्रीकालहस्तिलिङ्गाख्याभरणाय । शुक्राय । शुक्ररूपाय ।
शुक्रशोचिषे । शुक्रपूज्याय । शुक्रभोगिने । शुक्रमदहृते ।
शुक्रभक्षणतत्पराय । शुक्लाय । शुक्लयज्ञोपवीतिने ।
शुक्लवस्त्रपरीधानाय । शुक्लमाल्याम्बरधराय । शुक्लज्योतिषे ।
शुक्लभस्मावलिप्ताय । शुक्लाम्बरधराय । शुक्लकर्मरताय ।
शुक्लतनवे । शूकाराय नमः । ८० ।६० ।

ॐ शूकृताय नमः । श्लोक्याय । श्लोकाय । शोकहराय ।
शोकघ्ने । शोकनाशनाय । शङ्कराय । शङ्कानिरोधकाय ।
शङ्कुकर्णाय । शिखावते । शिखाग्रनिलयाय । शिखिने ।
शिखण्डिने । शिखिवाहनजन्मभुवे । शिखरिकेतनाय ।
शिखरीश्वराय । शिखरीन्द्रधनुःशोभिकराब्जाय ।
शिखण्डिवाहनोदीर्णवात्सल्याय । शिखराय । शिखिसारथये नमः । ८० ।८० ।

ॐ शङ्खाय नमः । शङ्खप्रभाय । शङ्खपादाय ।
शङ्खप्रियाय । शङ्खिने । शङ्खशूलधराय ।
शङ्गाय । श्रीगिरिमल्लिकार्जुनमहालिङ्गाय । श‍ृङ्गारिणे ।
श‍ृङ्गाररससमुल्लसदङ्गविलासाय । श‍ृङ्गिणे ।
श‍ृङ्गप्रियाय । श्रीगर्भाय । श्रीघनाय । शीघ्रियाय ।
शीघ्रगाय । शीघ्रकारिणे । शीघ्रमिष्टफलदाय ।
शचीपतिस्तुताय । शचीशाभीष्टदायकाय नमः । ८१०० ।

ॐ श्रीचन्द्रचूडाय नमः । शुचिप्रियाय । शुचये ।
शुचिस्मिताय । शुचिवर्णाय । शुचिश्रवसे ।
शिञ्जानमणिमञ्जीरचरणाय । शिञ्जिनीभूतभुजगनायकाय ।
शिञ्जिनीकृतपन्नगेश्वराय । शिञ्जिनीकृतवासुकये ।
शौण्डाय । शौण्डीर्यमण्डिताय । शोणाम्भोजसमाननाय ।
शोणवर्णजटाजूटाय । शतजिह्वाय । शतबेलाद्यायुधयि ।
शतघ्नीपाशशक्तिमते । शतमूर्तये । शतधन्वने ।
शतपत्रायतेक्षणाय नमः । ८१२० ।

ॐ शतधृतये नमः । शतघ्न्यशनिखड्गिने । शताननाय ।
शतावर्ताय । शतरूपविरूपाय । शतकेतवे । शताकृतये ।
शतानन्दाय । शत्रुजिते । शत्रुघ्नाय । शत्रुतापनाय ।
शत्रुनिषूदनाय । शान्ताय । शान्तस्वान्ताय । शान्तरूपाय ।
शान्तमानसभाविताय । शान्तरागाय । शान्तशरच्चन्द्रनिभाय ।
शान्तमानसाय । शान्तात्मने नमः । ८१४० ।

ॐ शान्तचित्ताम्बुजचञ्चरीकाय नमः ।
शान्तशक्तिसंशयवर्जिताय । शान्तमूर्तये । शान्त्यै ।
शान्तिकलात्मकललाटादिकाय । शान्त्यतीतात्मकमूर्धादिकाय ।
शान्तात्मरूपिणे । शान्तिवर्धनाय । शान्त्यतीताय ।
शान्तिदाय । शान्तिस्वरूपिणे । श्रितविबुधलोकाय ।
शितिकण्ठाय । शितिकण्ठोर्ध्वरेतसे । शीतलशीलाय ।
शीतांशुमित्रदहननयनाय । शीतांशुशोभितकिरीटविराजमानाय ।
श्रुत्यै । श्रुतिपादाय । श्रुतिशिरःस्थानान्तराधिष्ठिताय नमः । ८१६० ।

ॐ श्रुतिसेव्याय नमः । श्रुताय । श्रुतिपदैर्वेद्याय ।
श्रुतिगीतकीर्तये । श्रुतिसाराय । श्रुतिपारगाय ।
श्रुतिज्ञानगम्याय । श्रुतिमते । श्रुतज्ञाय । श्रुतये ।
श्रुतिचूडामणयेऽपि चन्द्रचूडामणये । श्रुतिप्रकाशाय ।
श्रुतिमार्गेशाय । श्रुतिसागराय । श्रुतिचक्षुषे ।
श्रुतिलिङ्गाय । श्रुतिप्रणवगम्याय । श्वेतपिङ्गलाय ।
श्वेतरक्षापराय । श्वेताय नमः । ८१८० ।

ॐ श्वेताम्बरधरायनमः । श्वेतमाल्यविभूषणाय ।
श्वेतद्वीपाय । श्वेतातपत्ररुचिराय । श्वेतचामरवीजिताय ।
श्वेताश्वाय । श्वेतवाहनसख्यवते । श्वेतलोहिताय ।
श्रोत्रे । श्रोतृवर्गरसायनाय । श्रोतव्याय ।
शिथिलीकृतसंसारबन्धनाय । दक्षिणपादनूपुराय ।
श्रीदाय । श्रीधराय । शुद्धविग्रहाय ।
शुद्धकेवलमिश्रादिपूज्योपास्याय । शुद्धपाणये ।
शुद्धशासनाय । शुद्धगुणार्णवाय नमः । ८२०० ।

ॐ शुद्धहृदयाय नमः । शुद्धस्फटिकनिर्मलाय ।
शुद्धान्तरङ्गाय । शुद्धज्योतिःस्वरूपाय । शुद्धभावाय ।
शुद्धस्फटिकमालाढ्याय । शुद्धबुद्धये ।
शुद्धबोधप्रबुद्धाय । शुद्धमार्गप्रवर्तिने ।
शुद्धस्फटिकसङ्काशमूर्तये । शुद्धज्ञानिने ।
शुद्धस्फटिकोज्ज्वलविग्रहाय । शुद्धचैतन्याय ।
शुद्धाध्वजनन्यात्मने । शुद्धानन्दाय । शुद्धाय । शनये ।
शनैश्चराय । श्रीनिकेतनाय । श्रीनीलकण्ठाय नमः । ८२२० ।

ॐ श्रीनिधये नमः । श्रीनारदपरिप्रश्नसंशयच्छेदिने ।
श्रीनाथादिस्वरूपिणे । श्रीनिवासाय । श्रीनाथाधीश्वराय ।
शुनासीराय । शून्याय । श्वपतिभ्यो । शापवर्जिताय ।
शापानुग्रहदाय । शिपिविष्टाय । श्रीपपूजिताय ।
श्रीपतये । श्रीप्रदाय । श्रीपतिवन्द्यपादाय ।
श्रीपदाय । श्रीप्रदत्ताम्बुजस्रग्विणे । शब्दब्रह्मणे ।
शबरार्भकलालाम्बुस्तोकसेकजुषे । शब्दसहाय नमः । ८२४० ।

ॐ शब्दस्पर्शस्वरूपाय नमः । शब्दगोचराय ।
शब्दस्पर्शरसगन्ध-साधकाय । शब्दपतये ।
शब्दातिगाय । शब्दब्रह्मप्रतिष्ठिताय । शब्दातीताय ।
शब्दात्मकाय । शब्दब्रह्मैकपारगाय । शिबिकास्यादिदायकाय ।
शम्बरारिनिकृन्तनाय । शम्बरान्तकवैरिणे । शम्बराय ।
श्रीबीजजपसन्तुष्टाय । शुभाय । शुभावहाय । शुभप्रदाय ।
शुभेक्षणाय । शुभलक्षणाय । शुभाङ्गाय नमः । ८२६० ।

ॐ शुभानन्दाय नमः । शुभाक्षाय । शुभवदान्याय ।
शुभाभीष्टप्रदाय । शुभङ्कराय । शुभलक्षणलक्षिताय ।
शुभनाम्ने । शुभसम्पदां दात्रे । शुभरूपाय । शुभ्राननाय ।
शुभ्राय । शुभ्रविग्रहाय । शुभ्राभ्रयूथधृते ।
श्वभ्यो । श्रीभरद्वाजदीक्षोत्तमाघोरगुरवे । शीभ्याय ।
शोभनाय । शम्भवे । शमरूपाय । शमाय नमः । ८२८० ।

ॐ शमनदमनाय नमः । शमप्राप्याय । शमदमविपुलवन्द्याय ।
श्रमणाय । शमधनमूलधनाय । शमितवृजिनसहचराय ।
शमेश्वराय । शम्याकमौलये । शम्याकस्रग्धराय ।
श्यामकायाय । श्यामार्धदेहाय । श्यामाहृतार्धविग्रहाय ।
श्यामाय । शामित्राय । श्रीमते । श्रीमहेशाय । श्रीमयाय ।
श्रीमत्कैलासशिखरनिलयाय । श्रीमतां वराय ।
श्रीमद्दक्षिण-कैलासपक्षपाताय नमः । ८३०० ।

ॐ श्रीमद्वरगुणाराध्यपादुकाय नमः । श्रीमहादेवाय ।
श्रीमहेश्वराय । श्रीमन्त्रभाविताय । श्रीमद्धालास्यसुन्दराय ।
श्रीमनोभाविताकृतये । श्रीमत्कुण्डलीश्वरकुण्डलाय ।
शेमुषीप्रदाय । शेमुषीमद्वृताय । श्रियावासिने ।
श्रीयन्त्रराजराजाय । श्रेयसे । शयानेभ्यो ।
शयानाय । श्रेयोनिधये । शंयोरभिस्रवन्ताय ।
शरन्निशाकरप्रवालमन्दहासमञ्जुलाधर-
प्रकाशभासमानवक्त्रमण्डनश्रिये । शरणागतवत्सलाय ।
शरणागतदीनार्तपरित्राणपरायणाय । शरत्पूर्णेन्दुसङ्काशाय नमः । ८३२० ।

ॐ शरण्यशरणाय नमः । शरभेश्वराय ।
शरत्कालप्रवर्तकाय । शरीरभूतभृते । शरीरस्थाय ।
शरीरत्रयरहितायापि सर्वज्ञाय । शर्वोत्तमागमयज्ञोपवीताय ।
शर्वरीकराय । शर्वरीहेतवे । शर्वागमसदाचारमर्यादाय ।
शर्वाणीमनोधीश्वराय । शरणागतराजेन्द्रत्राणशीलाङ्घ्रये ।
शरणागतकल्पकाय । शरणागतार्तिहरणाय । शरणान्विताय ।
शरणत्राणतत्पराय । शरच्चन्द्रगात्राय । शर्मदाय ।
शरत्कालनाशकाय । शरनाथाय नमः । ८३४० ।

ॐ शरत्कालप्रवर्त्तकाय नमः । शरणाय । शरण्याय ।
शरणागतरक्षणाय । शरभाय । शरसर्वायुधाय ।
शर्वशङ्कराय । शर्वलिङ्गाय । शर्वाय ।
शरीरिणा शरीरयोगवियोगहेतवे । शारदावल्लभाय ।
शारदाभ्रातिशुभ्राङ्गाय । शारदानायकाय । शार्ङ्गिणे ।
शार्दूलचर्मवसनाय । शार्दूलाजिनभृते । शिरोहारिणे ।
शिरःकपालरुद्राक्षमालिकाय । शिरोधृतसुरापगाय ।
शिरीषमृदुलाकारवामार्धाय नमः । ८३६० ।

ॐ श्रीरामवरदायकाय नमः । श्रीरामचन्द्रतत्वार्थदेशिकाय ।
शूरदुरासदाय । शूराय । शूरमण्डलमण्डिताय । शूरसेनाय ।
शूराग्रेसराय । शौरये । शौर्यभाजनाय । शिल्पाय ।
शिल्पवैचित्र्यविद्योताय । शिलादसुतनिक्षिप्तराज्याय ।
शिलीमुखीकृतविधवे । शिलाकठिनपापौघभिदुराय ।
शिल्पिनां विश्वकर्मणे । श्रीलीलाकरपद्मनाभवरदाय ।
शूलपाणये । शूलभास्वत्कराय । शूलिने ।
शूलास्त्रास्त्रविदारितान्धकसुरारातीन्द्रवक्षःस्थलाय नमः । ८३८० ।

ॐ शूलाय नमः । शूलाद्यायुधसम्पनाय ।
शूलपाशाङ्कुशचापहस्ताय । शूलटङ्कपाशदण्डपाणये ।
शैलाय । शैलाधीशसुतासहायाय ।
शैलादिप्रमुखैर्गणैः स्तुताय । शढलराजजामात्रे ।
शैलराजसुतापरिष्कृतचारुवामकलेवराय ।
शैलेन्द्रसुतापतये ।
श्रवणपुटोल्लसितोरगमस्तकमणिदीप्तिमृदुकपोलयुगाय ।
श्रविष्ठाय । श्रवणानन्दभैरवाय ।
शिवाय । शिवज्ञानरताय । शिवतराय ।
शिवविद्यारहस्यज्ञप्रत्यज्ञाय । शिवालिङ्गिताय ।
शिवारम्भाय । शिवमन्त्रजपप्रियाय नमः । ८४०० ।

ॐ शिवाजीवितेशाय नमः । शिवाकान्ताय । शिवादितत्त्वमयाय ।
शिवानन्दयुतानन्तमुनिमुक्तिमुदे । शिवदूतीसमाराध्याय ।
शिवाग्निप्रियाय । शिवागमज्ञहृन्मञ्चमध्यस्थाय ।
शिवज्ञानपयोराशिराकाभाय । शिवशक्तिलतामूलसुकन्दाय ।
शिवतत्त्वार्थकुलिकशेखराय ।
शिवलिङ्गार्चनाव्यग्रनामदोग्ध्रे ।
शिवहृदयपाथोजभ्रमराय । शिवपाशभुजङ्गालिगरुडाय ।
शिवमुण्डाभरणाय । शिवभस्मविलेपनाय । शिवमन्त्राय ।
शिवङ्कराय । शिवलिङ्गाय । शिवतत्त्वाय । शिवतनवे नमः । ८४२० ।

ॐ शिवलक्ष्यस्वरूपिणे नमः । शिवपादाख्योर्ध्ववदनाय ।
शिवात्मभुव्यभिव्यक्तदिनेशाय । शिवादाम्पत्यदत्तोरुकरुणाय ।
शिवात्मकाय । शिवानाथाय । शिवासमेताय । शिवाराध्याय ।
श्रीवर्धनाय । श्रीवैद्यनाथाय । श्रीवल्लभाय ।
श्रीवधूनाथबाणाय । श्रीविद्याचक्ररूपिणे ।
श्रीविद्यानामरूपाये । श्रीविद्याभेदरूपिणे । श्रीवामदेवाय ।
श्रीविष्णुसर्वपूज्यत्ववरदाय । श्रीवल्लभशिवारम्भाय ।
श्रीविभावनाय । श्रीविश्वनाथाय नमः । ८४४० ।

ॐ शैवलीलाय नमः । शैवानां शिवरूपिणे ।
शिवङ्करनिजानन्दसम्पूर्णाय । शशधरशेखराय ।
शशाङ्कशेखराय । शशाङ्कार्धमौलये । शशाङ्काय ।
शशिकोटिकान्तिजालाय । शशिखण्डशेखराय ।
शशिकलाभास्वत्किरीटज्वालाय । शशिशिखण्डिने ।
शशिप्रभाय । शशिबिन्दवे । शशिखण्डमौलये ।
शशिखण्डशिखण्डमण्डनाय । शशिखण्डमण्डनाय ।
श्मशानवासिने । श्मशाननिलयाय । श्मशानाय ।
श्मशानरतिनित्याय नमः । ८४६० ।

ॐ श्मश्रुकर्षणाय नमः ।
शश्वद्बहिर्भूतनिरस्तपरिच्छेदकाय ।
शश्वत्प्रसन्नवदनाय । शशाङ्काङ्कितशेखराय ।
शाश्वताय । शाश्वताकाराय । शाश्वतैश्वर्यविभवसंयुताय ।
शाश्वतनिजाभासाय । शाश्वतैश्वर्याय ।
शाश्वतैश्वर्यविभवाय । शाश्वतस्थानवासिने ।
शाश्वतिकालयाय । शाश्वतधर्मगोप्त्रे । शाश्वतिकाकाराय ।
शाश्वतैश्वर्यबन्धुराय । शिशिरात्मकाय । शिशिराय ।
शिशवे । शिशिरांशुकरोल्लासिकिरीटाय । शिशिरांशुकलाधराय नमः । ८४८० ।

ॐ शिशुपालविपक्षेन्द्राय नमः । शिशुत्वादिनिर्मुक्ताय ।
श्रीशाय । श्रीशैलपतये । श्रीशैले मल्लिकार्जुनाय ।
श्रीशैलवासाय । शैशिरर्तुप्रवर्तकाय । शष्प्याय ।
शुष्क्याय । शिष्टेष्टदाय । शिष्टाय । शिष्टाराध्याय ।
शिष्टाचारप्रदर्शकाय । शिष्टपोषणतत्पराय ।
शिष्टाभिलक्ष्याय । शिष्टाचारप्रियाय । शिष्टपूज्याय ।
शिष्यान्तरनिवासाय । शिष्यनामकज्ञात्रात्मने । शेषस्तुत्याय नमः । ८५०० ।

ॐ शेषवासुकिसंसेव्याय नमः । शेषदेवादिपुरुषाय ।
शेष्यशेषकलाश्रयाय । शेषसंज्ञिताय । श्रेष्ठाय ।
शस्त्राये । शस्त्रहारिणे । शस्त्रभृतां रामाय । श्वसते ।
शास्त्राय । शास्त्रे । शास्त्रकराय । शास्त्रवित्तमाय ।
शास्त्रनेत्राय । शास्त्रसंवेद्याय । शास्त्रतत्त्वज्ञाय ।
श्रीसौम्यलक्षणाय । श्रीहालास्यनिवासिने । शाक्षरवामबाहवे ।
शिक्षितदानवाय नमः । ८५२० ।

ॐ शिक्षिताखिलकामादिघातकाय नमः ।
शिक्षितान्धकदैतेयविक्रमाय नमः । ८५२२

षकारस्य सूर्यो देवता । धर्मकामार्थसिद्धौ विनियोगः ।

ॐ षट्काराय नमः । षट्कोणपीठमध्यस्थाय ।
षट्कृत्तिकासमाजस्थाय । षट्कोटितीर्थचर्याय ।
षट्चक्राय । षट्चक्रफणिभूषणाय । षट्चक्रभेदनाय ।
षट्छक्तिपरिवारिताय । षट्छास्त्रार्थतत्त्वविदे ।
षडध्वयागतत्पराय । षडृतुकुसुमस्रग्विणे । षड्वर्गाय ।
षडक्षराय । षड्गुणाय । षडाधाराय । षड्विधात्मने ।
षडाम्नायरहस्यज्ञाय । षडङ्गुलमहाह्रदाय नमः । ८५४० ।

ॐ षडध्वध्वान्तविध्वंसिने नमः । षडात्मिकाय ।
षडाननपित्रे । षड्विधाकाराय । षडाधारनिवासकाय ।
षडाधारादिदैवताय । षडूर्मिरहिताय । षडूर्मिभयभेदकाय ।
षड्विकाररहिताय । षड्विंशकाय । षडैश्वर्यफलप्रदाय ।
षड्वैरिवर्गविध्वंसिने । षड्भूमये । षडध्वात्मने ।
षडङ्गाङ्गाय । षडङ्गादिपदक्रमाय । षडङ्गात्मने ।
षण्डाय । षडक्षरात्मने । षड्ग्रन्थिभेदिने नमः । ८५६० ।

ॐ षोडशस्वरमातृकाय नमः । षोडशाब्दवयोयुक्तदिव्याङ्गाय ।
षोडशाधारनिलयाय । षोडशात्मस्वरूपाय ।
षोडशाब्दकलावासाय । षोडशीकृतवज्राङ्गाय ।
षोडशेन्दुकलात्मकाय । षोढान्यासमयाय । षण्मुखाय ।
षण्मुखप्रीताय । षण्मुखजनकाय । षंवामपादनूपुराय ।
षष्ठाय । षष्ठीबालाय । षष्टिदाय । षष्टिभागाय ।
षष्ठीजपपरायणाय । षष्ठीनाथाथ । षष्ठीदोषहराय नमः । ८५७९

सकारस्य सरस्वती देवता । वाक्सिद्धौ विनियोगः ।

ॐ सकाररूपाय नमः । ८५८० ।

ॐ सकलाय नमः । सकलाधाराय । सकलागमपारगाय ।
सकलतत्त्वात्मकाय । सकललोकैककर्त्रे ।
सकललोकैकसंहर्त्रे । सकललोकैकगुरवे ।
सकललोकैकसाक्षिणे । सकलनिगमगुह्याय ।
सकलवेदान्ततारकाय । सकललोकैकशङ्कराय ।
सकलनिष्कलाय । सकलागममस्तकेषु सङ्घोषितात्मविभवाय ।
सकलदुःखमूलहन्त्रे । सकलाम्नायान्तवेद्याय । सकलकल्याणदाय ।
सकलाघसङ्घनिबर्हणाय । सकलभुवनभूतभाविताय ।
सकलस्थमतये । सकलमौनिज्ञेयाय नमः । ८६०० ।

ॐ सकलजनगेयाय नमः । सकलसुरनुताय ।
सकललोकैकपालनाय । सकलभुवनबन्धवे ।
सकलाम्नायान्तसञ्चारिणे । सकलेश्वराय । सकलेष्टदाय ।
सकलेप्सितदात्रे । सकृत्प्रणतसंसारमहासागरतारकाय ।
सकृत्प्रपन्नदौर्भाग्यच्छेदकाय । सकामारये । सक्ताय ।
सङ्कल्पाय । सङ्कर्षणाय । सकुङ्कुमविलेपनाय ।
सङ्केतकुलपालिने । सङ्कीर्णमन्दिरस्थाय । साकेतपुरवासिने ।
सिकत्याय । सुकराय नमः । ८६२० ।

ॐ सुकपोलाय नमः । सुकन्याय । सुकन्धराय । सुकण्ठाय ।
सुकान्तये । सुकीर्तये । सुकेशाय । सुकुमाराय ।
सुकुमारमहापापहराय । सुकलितहालाहलाय । सुकविविनुताय ।
सुकोमलपादपद्माय । सुकृतराशये । सृकाविभ्यो । सूक्तानां
पौरुषसूक्ताय । सैकताश्रयाय । सख्ये । सङ्ख्यायाः प्रभवे ।
सङ्ख्यासमापनाय । साङ्ख्यप्रदाय नमः । ८६४० ।

ॐ सङ्ख्याय नमः । सङ्ख्ययोगाय । सङ्ख्यानां
पुरुषात्मने । सङ्ख्यस्य प्रभवे । सुखकराय ।
सुखप्रदाय । सुखदुःखविवर्जिताय । सुखसंस्थाय ।
सुखनिधये । सुखप्राप्त्यैकहेतवे । सुखभावाय ।
सुखाधाराय । सुखासक्ताय । सुखासनाय । सुखाजाताय ।
सुखासनादिपञ्चमूर्तिप्रतिपादकोर्ध्ववदनाय ।
सौख्यस्य प्रभवे । सौख्यप्रदाय । सगणाय ।
सगरतनूजन्मसुकृतप्लाविजटाय नमः । ८६६० ।

ॐ सगुणनिर्गुणाय नमः । सगुणाय । सङ्ग्रहीतृभ्यो ।
सङ्ग्रहाय । सङ्ग्रामविधिपूजिताय । स्वङ्गाय ।
साङ्गवेदतुरङ्गोत्थहेषवासात्मने । सुगुणाय । सुगुणाकराय ।
सुगन्धिदेहाय । सुगण्डमण्डलस्फुरत्प्रभाजितामृतांशवे ।
सुगताय । सुगन्धाराय । सुगतीश्वराय । सुगन्धये ।
सुगुणार्णवाय । सुगण्डाय । सुगीतिगायते । सुग्रीवाय । सौगतानां
विज्ञानाय नमः । ८६८० ।

ॐ सृगालरूपाय नमः । सङ्घृणीशाय । सुघोराय ।
सुघोषाय । सच्चिदानन्दमूर्तये । सच्चिदानन्दसिन्धवे ।
सच्चिदानन्दसम्पूर्णस्वरूपाय । सञ्चितपापविनाशनलिङ्गाय ।
सञ्चितपापौघतिमिरसंहरणाय । सञ्चाराय । सुचरित्राय ।
सुचक्षुषे । सुचित्राय । सुचारुकेशाय । स्वच्छाय ।
स्वच्छन्दभैरवाय । स्वच्छन्दाय । स्वेच्छामन्त्रस्वरूपाय ।
सज्जनाय । सज्जनानुरागाय नमः । ८७०० ।

ॐ सज्यकार्मुकहस्ताय नमः । सज्जनपरिपालकाय । सज्जनाश्रयाय ।
सज्जनपूज्याय । सज्जनपोषणाय । स्वजनानुरागाय ।
स्वजनपालनाय । सुजङ्घाय । सुजातानन्तमहिम्ने । सुज्ञेयाय ।
सौजन्यनिलयाय । स्फटिकधवलाङ्गाय । स्फटिकचारुमूर्तये ।
स्फटिकमालालङ्कृतवक्षसे । स्फटिकजपमालाहस्ताय ।
सटापटलभूषिताय । स्थाणवे । स्थाणुरूपाय । स्त्रीणां गिरिजायै ।
त्रैणसौम्याय नमः । ८७२० ।

ॐ सतां गतये नमः । सत्याय । सत्यव्रताय । सततस्तुताय ।
सत्यज्ञानसुखाय । सत्यसम्भाषाय । सत्यवते ।
सत्यपराक्रमाय । सत्यधर्मपराक्रमाय । सत्यधर्मपरायणाय ।
सत्यकीर्तये । सत्यसङ्कल्पाय । सत्यवेधसे । सत्यवाचे ।
सत्यव्रतार्थसन्तुष्टाय । सत्यरूपिणे । सत्यादिगुणसम्भवाय ।
सत्यधिये । सत्यपदाय । सत्यसन्धाय नमः । ८७४० ।

ॐ सत्येशाय नमः । सत्यचारित्रलक्षणाय ।
सत्यप्रत्ययाय । सत्यज्ञानप्रबोधिने ।
सत्यलोकनिवासिने । सत्वादिपञ्चमन्त्रात्मकमन्त्राध्वने ।
सत्यकीर्तिस्तम्भकृतागमाय । सत्यव्रतमहात्यागिने ।
सत्यसङ्गराय । सत्यवित्तमाय ।, सत्यवाक्याय ।
सत्यचित्स्वभावाय । सत्यज्ञानसुखात्मकाय ।
सत्यज्ञानानन्दमयाय । सत्यधर्मिणे । सत्यप्रियाय ।
सत्यप्रतिज्ञाय । सत्यासत्याय । सत्यलिङ्गाय । सत्यवादिने नमः । ८७६० ।

ॐ सत्यात्मने नमः । सत्त्ववते । सत्त्वानां पतये ।
सत्त्वगुणोपेताय । सत्त्वविदे । सत्त्ववत्प्रियाय ।
सत्त्वनिष्ठाय । सत्त्वमूर्तये । सत्त्वेशाय । सत्त्वाय ।
सत्त्वस्थाय । सत्परायणाय । सत्कर्त्रे । सत्कथाप्रियाय ।
सत्कृताय । सत्कृतये । सत्कृपाकराय । सत्कीर्तये । सते ।
सत्स्वरूपाय नमः । ८७८० ।

ॐ सत्सुन्दराय नमः । सतीपतये ।
सतुङ्गभङ्गजह्नुजासुधांशुखण्डमौलये । सतां
भवच्छेदभवक्लेशनिमित्तोरुभवच्छेदकृते । सतां
सन्तापनिवारकाय । सतां पतये । सतां शत्रुघ्नाय ।
सन्तृप्ताय । सत्तामात्रव्यवस्थिताय । सन्तोषजनकाय ।
सततोषितमुनिहृदयाय । सात्त्विकाय । सात्त्विकप्रियाय ।
स्वात्मसूक्ष्मदशोज्वलाय । सन्तोषदायकाय ।
सन्तोषितसुरवाताय । सितद्युतये । सितभस्ममण्डिताय ।
सिताङ्गराग-प्रतिपन्नमानसाय । सिताङ्गाय नमः । ८८०० ।

ॐ स्थिताय नमः । स्थित्यै । स्थितीनां प्रभवे ।
स्मितमाधुर्यमधुरमुख-मण्डलमण्डिताय ।
सितभानुविभातनुविलसनाय । स्मितभाषिणे । स्मितवक्त्राय ।
स्फीताय । सृत्याय । स्तुतिप्रियाय । स्तुतिनित्याय । स्तुताय ।
स्तुत्याय । स्तुत्यर्थाय । स्तुतये । स्तुतिहर्षिताय ।
स्तुतोत्तमगुणाय । स्तुतितुष्टाय । स्तुतितोषाय । सुतन्तवे नमः । ८८२० ।

ॐ सुतपसे नमः । सुतीर्थाय । स्मृतिमते । स्मृतिरूपाय ।
स्मृत्यै । स्मृतीनां प्रभवे । सूताय । सूत्राय ।
सूत्रकाराय । सूत्रार्थाय । सूत्रभाष्यनिबन्धनाय ।
सूत्रप्रबोधकाय । सेतवे । सेतुबन्धे रामेश्वराय ।
सोत्कण्ठनीलकण्ठाख्योप-कण्ठनटते । स्तोत्रप्रियाय ।
स्तोत्रे । स्तोत्राय । स्तोत्रपादाय । स्तोत्ररताय नमः । ८८४० ।

ॐ स्तोत्रमयाय नमः । स्तोत्रसन्तुष्टाय । स्रोतःस्थाय ।
स्वतन्त्राय । स्वतन्त्रशक्तिधाम्ने । स्वतन्त्रगतये ।
स्वतन्त्रशक्तिकवचाय । सन्ततजाग्रते ।
सन्ततमन्दस्मितसुन्दरवदनाय । स्वतोऽनन्ताय । स्वतेजसा
व्याप्तनभोवकाशाय । सदाशिवाय । सदाचाराय । सदात्मने ।
सदाशिवेश्वरेशानविष्णुब्रह्मात्मने । सदागतये ।
सदाशिवलिङ्गाय । सदानन्दाय । सदानन्दभाजे ।
सदासुप्रकाशाय नमः । ८८६० ।

ॐ सदानिर्विकाराय नमः । सदाकर्षे । सदाशिवात्मकवदनाय ।
सदाशिवात्मकमूर्ध्ने । सदाशान्ताय । सदाशुद्धाय । सदा
सामगानप्रियाय । सदाध्येयाय । सदाप्रियाय । सदाचरिताय ।
सदापुष्टाय । सदापुण्याय । सदायोगिध्येयाय । सदापुष्पप्रियाय ।
सदावेषिणे । सदोद्गीर्णाय । सद्योजातादि पञ्चाग्निरूपाय ।
सदद्दष्टप्रदायिने । सदामर्षिणे । सदानन्दनचरणाय नमः । ८८८० ।

ॐ सदीयोगिने नमः । सद्वासनाशोभिताय । सदसदात्मकाय ।
सदयहृदयाय । सदयाय । सदयभावाय । सदसन्मयाय ।
सदसद्वृत्तिदायकाय । सदसत्सर्वरत्नविदे । सदसद्वराय ।
सदसव्यक्ताय । सदसस्पतये । सदसत्सेव्याय ।
सन्दक्षिणपादकटीतटाय । सदस्याय । सद्योजाताय ।
सद्योजातात्मकपश्चिमवदनाय । सद्योजातात्मक-मूलाधारकाय ।
सद्योगिने । सद्योजातात्मने नमः । ८९०० ।

ॐ सद्योऽधिजाताय नमः । सद्योजातरूपाय ।
सद्रोहदक्षसवनविघाताय । सद्योजातात्मकपादाय । सद्भूताय ।
सद्भिस्सम्पूजिताय । सद्गुणाय । सान्द्रानन्दसन्दोहाय । स्कन्दाय ।
स्कन्दगुरवे । सुदर्शनाय । सुदेवाय । सुदृशे । सुदीप्ताय ।
सुन्दराय । सुन्दरताण्डवाय । सुन्दरभुवे । सुन्दरविग्रहाय ।
सुन्दरचेष्टिताय । सुन्दरसायकाय नमः । ८९२० ।

ॐ सुन्दरनाथाय नमः । सुन्दरेश्वराय । सूदराय ।
सूद्याय । सौदामिनीसमच्छायसुवस्त्राय । सौन्दर्यवते ।
सौन्दर्यसागरोद्भूतशङ्खसन्निभकन्धराय ।
सौन्दर्यवल्लिवल्लभाय । सद्धर्मिणे । साधनाय । साधवे ।
साध्याय । साध्यासाध्यप्रदायिने । साध्यासाध्यसमाराध्याय ।
साधारणाय । साधुविदे । साध्यर्षये । स्वाधिष्ठानाय ।
स्वधाशक्तये । सन्धये नमः । ८९४० ।

ॐ सन्धात्रे नमः । सन्ध्याभ्रवर्णाय ।
सन्ध्याताण्डवसंरम्भापूर्णदिविषदे ।
स्वधर्मभङ्गभीतश्रीमुक्तिदाय । स्वधर्मपरिपोषकाय ।
स्वधृताय । सिद्धये । सिद्धिलेशव्ययकृतवरवेषाय ।
सिद्धयोगिने । सिद्धिप्रवर्तकाय । सिद्धसाधकाय । सिद्धार्थाय ।
सिद्धाय । सिद्धार्चितपदाम्बुजाय । सिद्धभूतात्मकाय ।
सिद्धवृन्दारकवन्दिताय । सिद्धमार्गप्रवर्तकाय ।
सिद्धसुरासुरसेवितलिङ्गाय । सिद्धाश्रयाय । सिद्धिनायकाय नमः । ८९६० ।

ॐ सिद्धिभूषणाय नमः । सिद्धसङ्घानुगीताय ।
सिद्धवन्दिस्तुताय । सिद्धगणैरीड्याय । सिद्धगन्धर्वपूज्याय ।
सिद्धस्वरूपिणे । सिद्धिसाधकरूपाय । सिद्धसङ्घातगीताय ।
सिद्धिमतां प्रभवे । सिद्धेश्वराय । सिद्धानां
कपिलाय । सिद्धान्तैर्निश्चिताय । सिद्धान्ताय ।
सिद्धानां पतये । सिद्धागमललाटादिकाय ।
सिद्धौघानन्दरूपिणे । सिद्धलक्ष्मीमनोहराय ।
सिद्धसाध्यप्रपूजिताय । सिद्धसुरासुरेन्द्रनमिताय ।
सीधुपानोन्मादमदनमदोन्मादमत्तालिकालीतालीसन्ताड्यमानोद्भट-
मुरजरवाडम्बरोल्लासिताङ्गाय नमः । ८९८० ।

ॐ सिन्धवे नमः । सिन्धुराजिनचेलाय । सुधन्विने ।
सुधाम्ने । सुधाकराञ्चितमस्तकाय । सुधाहस्ताय ।
सुधिये । सुधाकरजगच्चक्षुरथाङ्गाय ।
सुधामयूखरेखया विराजमानशेखराय । सुधीराय ।
सुधीन्द्राय । सनकसनन्दनसन्नुताङ्घ्रिविलसत्प्रसूनाय ।
सनकादिमुनिध्येयाय । सनकादिवसिष्ठादिमुनिवन्द्याय ।
सनकादिसमायुक्तदक्षिणामूर्तये । सनत्कुमाराय ।
सनन्दनपरीवृताय । सनन्दनसनातनाय । सनातनाय ।
स्वनाथाय नमः । ९०० ।० ।

ॐ स्वनामसदृशसौन्दर्यान्विताय नमः । सन्नुतामलनाम्ने ।
सन्निवासाय । सन्निरूपकाय । सन्मार्गसूचकाय ।
स्वानन्दमूलाय । स्वानन्दामृतनिर्भराय । स्वानुभूत्येकमानाय ।
सन्मार्गसूचकार्थविदे । सन्मीनेक्षणाय । सन्मित्राय ।
सन्न्यासिने । सन्न्यासकृते । स्वानुभवाय । स्थानदाय ।
सानन्दाङ्कुराय । सानन्दमुनिविज्ञातहराख्याभूतये । सुनयनाय ।
सुनासाय । सुनिश्चलाय नमः । ९० ।२० ।

ॐ सुनिष्पन्नाय नमः । सुनीतये । सूनास्त्रविनाशनाय ।
सुनीताय । सूनृताय । सेनान्ये । सेनापतये । सेनानीनां
पावकये । स्वेन तेजसा दीप्तिमते । सेनाकल्पाय । सेनाभ्यो ।
सेनानिभ्यो । स्तेनरक्षकाय । स्तेनानां पतये । स्फेम् । स्त्रैम् ।
सप्तधाचाराय । सप्तलोकधृते । सप्तजिह्वाय । सप्तलोकाय नमः । ९० ।४० ।

ॐ सप्तवाहनाय नमः । सप्तकोटिमहामन्त्रमन्त्रितावयवाय ।
सप्तकोटि-महामन्त्रपूजिताय । सप्तकोटिमहामन्त्ररूपाय ।
सप्तविंशतियागकृते । सप्तकोटिमहामन्त्रमन्त्रितावयवद्युतये ।
सप्तर्षीणां पतये । सप्तर्षिभ्यो । सप्तर्षिवन्दिताय ।
सप्तर्षिगणवन्दिताय । सप्तपातालचरणाय ।
सप्तद्वीपोरुमण्डिताय । सप्तस्वर्लोकमकुटाय ।
सप्तसप्तिवरप्रदाय । सप्तछन्दोनिधये । सप्तहोत्राय ।
सप्तस्वराश्रयाय । सप्तमातृनिषेविताय ।
सप्तच्छदामोदमदाय । सप्तच्छन्दोमयप्रभवे नमः । ९० ।६० ।

ॐ सप्तविशन्तितारेशाय नमः । सप्ताश्वाय । सप्तैधसे ।
सप्ताङ्गराज्य-सुखदाय । सप्ताब्धिकेलिकासाराय ।
सप्रेमहृदयपरिपाकाय । सप्रेमभ्रमराभिरामाय ।
सम्पूर्णकामाय । सम्पत्प्रदाय । सम्प्रतर्दनाय । स्थपतये ।
स्वपते । स्वपदभूषीकृतसर्वमस्तकचयाय । स्वपद्भ्यो ।
स्वापवर्जिताय । स्वापनाय । स्वप्रकाशामनस्काख्ययोगलभ्याय ।
स्वप्रकाशाय । स्वप्रकाशस्वरूपाय । स्वप्रकाशात्मस्वरूपिणे नमः । ९० ।६० ।

ॐ स्वप्नगाय नमः । स्वप्नाय । साम्प्रदायकाय । सुप्रदीपाय ।
सुपसन्नाय । सुप्रकाशस्वरूपाय । सुप्रभेदागमनाभये ।
सुप्रभाय । सुप्रसादाय । सुप्रतीकाय । सुप्रतापनाय ।
सुप्रजाताय । सुपात्राय । सुपोषाय । सुपाशाय । सुपर्णाय ।
सुपर्णवाहनप्रियाय । सुपुष्पाय । सुप्रीतानततेजसे । सुप्रीताय नमः । ९१०० ।

ॐ सफलोदयाय नमः । साम्बाय । सुबलाय । सुबलाढ्याय ।
सुबुद्धये । सुब बाणासुरवरप्रदाय । सुबीजाय ।
सुबन्धविमोचनाय । सुबान्धवाय । सुब्रह्मण्याय । सभापतये ।
सभानाथाय । सभावनाय । सभाभ्यो । सभापतिभ्यो ।
सम्भाव्याय । सम्भग्नाय । सम्भ्रमाय । सम्भूतये । सम्भवाय नमः । ९१२० ।

ॐ स्वभावाय नमः । स्वभावरुद्राय । स्वभावनिर्मलाभोगाय ।
स्वभक्तजन-सन्तापपापापद्भङ्गतत्पराय ।
स्वभक्ताखिलदायकाय । स्वभावानलदीप्तये । स्वभावोदारधीराय ।
स्वभावसिद्धाय । स्वभावभद्राय । स्वभावार्धाय ।
स्वभावोत्कृष्टसद्भावाय । स्वभावपूज्याय । स्वाभरणप्रियाय ।
सुभोगिने । सुभगाभक्तिवैराग्यप्रसन्नाय । सुभद्रवते ।
सुभक्तिदाय । सुभुजाय । स्वभुजे । सुभगासंश्रितपदाय नमः । ९१४० ।

ॐ सुभक्ति धेनुपालकाय नमः । सुभगाय । सुभासे । सोभ्याय ।
सौभाग्यरस-जीवातुसारासारविवेकदृशे । सौभाग्यवर्धनाय ।
सौभगाय । सौभाग्यनिधये । समस्तजगदाधाराय ।
समस्तसुमनःपूज्याय । समस्तजगतां नेत्रे । समस्तदेवानां
वृत्तिदाय । समस्तदेवेश्वराय । समस्तसिद्धये ।
समस्तगीर्वाणलोकशरण्याय । समस्तलोकविग्रहाय ।
समस्तगुणसागराय । समस्तदुःखविध्वंसिने ।
समस्तानन्दकारणाय । समस्तामरलोकपूजिताय नमः । ९१६० ।

ॐ समस्तसुरसेविताय नमः । समस्तर्षये । समस्तैकबन्धवे ।
समस्तजगतां नाथाय । समस्तसाक्षिणे । समस्तकल्याणनिधानाय ।
समष्टिविद्यानगरीनायकाय । समस्वरूपाय । समस्ताय ।
समग्राय । समयाय । समदृष्टये । समरमर्दनाय ।
समञ्जसाय । समाराय । समर्चिताय । समदशत्रुघ्नाय ।
समग्रतेजसे । समवर्तिने । समस्तोत्राय नमः । ९१८० ।

ॐ समयासमयाचाराय नमः । समासतद्धिताकाराय । समानाय ।
समाय । समानाधिकवर्जिताय । समानाभिगम्याय ।
समाधिकृते । समाम्नायाय । समायुक्ताय ।
सम्राडाकृतिधवलपश्चिमवदनाय । सम्राजे । समिद्धाय ।
समिद्धोमप्रियाय । सम्मिताय । समित्यधिष्ठिताय ।
समितिञ्जयाय । समीराहारात्मप्रवणजनहृत्पद्मनिलयाय ।
समीराहारेन्द्राङ्गदाय । समीहनाय । समुद्राय नमः । १२०० ।

ॐ समुद्रोद्भूतगरलकन्धराय नमः । समुद्रवनसाराय ।
समुद्रव्योममध्यस्थाय । समुद्रतनयाराध्याय ।
स्वमूर्तिकेलिसम्प्रीताय । समृद्धिमते । समृद्धिश्रियै ।
समृत्युकप्रपञ्चौघमहाग्रासाय । सामगाय । सामवेदाय ।
सामगायकाय । सामसुज्येष्ठसाम्ने । सामवेदप्रियाय । सामप्रियाय ।
सामगेयाय । सामगप्रियाय । सामवेत्रे । सामलिङ्गाय ।
सामेक्षणाय । सामर्थ्याय नमः । ९२२० ।

ॐ साममयाय नमः । सामगानविनोदनाय । सामगानप्रियाय ।
सामगानरताय । सामपञ्चदशाय । साम्नां धाम्ने ।
सामगानसमाराध्याय । सामवेद्याय । सामान्याय । सामास्याय ।
सामान्यदेवाय । सामाग्र्याय । स्वामिध्येयाय । स्वामिचित्तानुवर्तिने ।
स्वामिने । सुमङ्गलसुमङ्गलाय । सुमन्दाय । सुमेखलाय ।
सुमङ्गलाय । सुमहास्वनाय नमः । ९२४० ।

ॐ सुमध्यमाय नमः । सुमनसे । सुमनोऽलङ्कृतशिरसे ।
सुमनःसेव्याय । सुमनःशेखराय ।
सुमीनाक्षीवक्त्राम्बुजतरुणसूर्याय । सुमुखरागाय ।
सुमुखाय । सुमृडीकाय । सुमूर्तये । सोमार्धधारिणे ।
सोमधराय । सोमाधाराय । सोमपादाय । सोमकलाधरमौलये ।
सोमसुन्दराय । सोमनाथाय । सोमविभूषणाय । सोममयाय ।
सोमसूर्याग्निलोचनाय नमः । ९२६० ।

ॐ सोमसोमरताय नमः । सोमसोमप्रियाय । सोमपाय । सोमभूषणाय ।
सोमपावकमार्तण्डलोचनाय । सोमास्कन्दाय । सोमवह्निचक्षुषे ।
सोमकलाधराय । सोमवारिनभोहुताशनसोमपानिलखाकृतये ।
सोममण्डलगाय । सोमाय । सोमेशाय । सौम्यवक्त्राय ।
सौम्वदंष्ट्राविभूषिणे । सौम्यवक्त्राधराय । सौम्यरूपाय ।
संयज्ञारये । संयोगाय । संयुगापीडवाहनाय । संयुताय नमः । ९२८० ।

ॐ संयोगिने नमः । संयमिने । संयमिध्येयाय ।
स्वयम्भूताय । स्वयमादिविवर्जिताय । स्वयमप्रणतात्मने ।
स्वयम्प्रभावाय । स्वयम्भुवे । स्वयञ्ज्योतिषे ।
स्वयम्प्रभवे । स्वयम्भ्वागममस्तकाय । स्वयम्भुवेद्याय ।
स्वयम्पञ्चब्रह्मादिमूर्तये । स्वयंसर्वाधाराय ।
स्वयंविश्वभासकाय । स्वयम्प्रकाशाय । स्वयञ्ज्योतिःस्वरूपिणे ।
स्वयम्भपूजिताय । स्वयञ्जाताय । स्वयंसिद्धाय नमः । ९३०० ।

ॐ स्वयम्प्रकाशचिरन्तनाय नमः । स्वयंव्यक्ताय । स्वयम्भुवे ।
सायं ताण्डवसम्भ्रमाय । सायकचक्रधारिणे । स्तायुरक्षकाय ।
स्तायूनां पतये । स्वायुधाय । सुयुक्ताय । सुयज्ञाय । सुयामुनाय ।
सुयशःश्रीमुखवधूसङ्गीतास्वादिने । स्तूयमानाय । सरसाय ।
सरसाम्बुनिधये । सरससुभीषणाय । सरस्वत्याश्रयाय ।
सरसचित्रगतये । सरसगुणयुताय । सरसमृदुभाषाय नमः । ९३२० ।

ॐ सरससुफलदाय नमः । सरसगुणगणाय । सरसवदनाय ।
सरस्वत्यम्बुसेविताय । सरसिजविपक्षचूडाय ।
सरसिजकुवलयजागरसंवेशनजागरूकलोचनाय ।
सरसीरुहसञ्जातप्राप्तसारथये । सरसीरुहपत्रायतदृशे ।
सरस्याय । सरिज्जटालाय । सर्गस्थितिविनाशानां
कर्तृप्रेरकाय । सर्गाणां पतये । सर्वसाक्षिणे । सर्वप्रदाय ।
सर्वतःकृतासनाय । सर्वत्रपाणिपादाय । सर्वतोमुखाय ।
सर्वस्य जगतः पात्रे । सर्वलोकानां नेत्रे नमः । ९३४० ।

ॐ सर्ववेदान्तपारगाय नमः । सर्वशास्त्रार्थसम्पन्नाय ।
सर्वसौभाग्यनिलयाय । सर्वकारणाय । सर्वहृते ।
सर्वकृते । सर्वलोकेशाय । सर्वसृष्ट्यर्थाय ।
सर्वाभीष्टफलप्रदाय । सर्वलोकैकजीवातवे । सर्वज्ञाय ।
सर्वभावकराय । सर्वशुभङ्कराय । सर्वशस्त्रभृतां
वराय । सर्वप्रपञ्चसृष्ट्यादिपञ्चकृत्यकर्क्त्रे ।
सर्वदिव्यैरलङ्कृताय । सर्वलोकविभूषणाय ।
सर्वधर्मज्ञाय । सर्वभूतप्रियाय । सर्वभूतपतये नमः । ९३६० ।

ॐ सर्वसुरश्रेष्ठाय नमः । सर्वसुराधिपाय । सर्वपापक्षयाय ।
सर्ववेदमन्त्रजनकपञ्चवदनाय । सर्वज्ञशक्तिहृदयाय ।
सर्वतःपाणिपादाय । सर्वरोगविनाशनाय । सर्वकल्मषनाशिने ।
सर्वसम्पदां दात्रे । सर्वसम्पदां प्रभवे । सर्वदेवस्तुताय ।
सर्वभूतात्मभूताय । सर्वसंहरणाय । सर्ववेदार्थविदुषां
स्वायम्भुवाय । सर्वरक्षसां निरृतये । सर्वलोकैकसंहर्त्रे ।
सर्वलोकैकनिर्मात्रे । सर्वजनसद्गुरवे । सर्वगाय ।
सर्वगुणाकराय नमः । ९३८० ।

ॐ सर्वशास्त्रे नमः । सर्वदेवानां पालकाय ।
सर्वमूर्तानामादिकर्त्रे । सर्वशक्तिधराय ।
सर्वहृत्सन्निविष्टाय । सर्वपापहराय ।
सर्वभोगसमृद्धाय । सर्वज्ञमूर्तये । सर्वशाखाधिपतये ।
सर्वसहाचक्रस्यन्दनाय । सर्वनिहन्त्रे । सर्वगुह्यपिशाचानां
पतये । सर्वगुणोपपन्नाय । सर्वस्वरूपिणे । सर्वलोकानां
प्रभवे । सर्वसच्चित्सुखात्मकाय । सर्वकल्याणकारणाय ।
सर्वजगतां कारणाय । सर्वसौभाग्यसिद्धिदाय ।
सर्वमङ्गलहेतवे नमः । ९४०० ।

ॐ सर्वभूतानामाधाराय नमः । सर्वभूतानामनुग्रहपरायणाय ।
सर्वजगतामधिपाय । सर्वहृदयैकनिवासाय ।
सर्वदेवादिदेवाय । सर्वमन्त्राधिष्ठिताय । सर्वमन्त्रस्वरूपाय ।
सर्वशक्तिधाम्ने । सर्वस्मै । सर्वसत्त्वावलम्बनाय ।
सर्वधर्मफलप्रदाय । सर्वविदे । सर्वरोगघ्नाय ।
सर्वगोप्त्रे । सर्वशास्त्ररहस्यविदे । सर्वशक्तिप्रपूजिताय ।
सर्वजिते । सर्वधर्मसमन्विताय । सर्वज्ञाननिधये ।
सर्वलोकैकभूषणाय नमः । ९४२० ।

ॐ सर्वसुगन्धिसुलेपितलिङ्गाय नमः ।
सर्वसमुद्भवकारणलिङ्गाय । सर्वशम्भवे ।
सर्वदेवतपोमयाय । सर्वसाधनाय । सर्वलोकप्रजापतये ।
सर्वपापहराय । सर्वबन्धविमोचनाय । सर्वशासनाय ।
सर्वास्त्रप्रभञ्जनाय । सर्वदेवोत्तमोत्तमाय ।
सर्वभूतमहेश्वराय । सर्वंसहाय । सर्ववाहनाय ।
सर्ववेदात्मने । सर्वसर्वसहोच्छ्रायस्यन्दनश्रीमते ।
सर्कशास्त्रस्वरूपिणे । सर्वसङ्गविवर्जिताय ।
सर्वभूतहृदिस्थाय । सर्वतीर्थमयाय नमः । ९४४० ।

ॐ सर्वलक्षणसम्पन्नाय नमः । सर्वशक्तिसमायुक्ताय ।
सर्वकारणाय । सर्वदेवसमाराध्याय । सर्वभयघ्नाय ।
सर्वमङ्गलदायकाय । सर्वभक्षकाय । सर्वलोकेशाय ।
सर्वजीवदयापराय । सवदेवनमस्कृताय ।
सर्ववागीश्वरेश्वराय । सर्वपूरकाय ।
सर्वरोगप्रशमनाय । सर्वरोगविवर्जिताय । सर्वप्रकृष्टाय ।
सर्वज्वरभयापनयनाय । सर्वदर्शनाय । सर्वतश्चराय ।
सर्वप्रवर्तनाय । सर्वतश्चक्षुषे नमः । ९४६० ।

ॐ सर्वव्यापिने नमः । सर्वभूतदमनाय । सर्वविद्याधिदैवताय ।
सर्वविद्याविशारदाय । सर्वविद्याप्रदायिने । सर्वजयिने ।
सर्वरूपधृते । सर्वलक्षणलक्षण्याय । सर्वशक्तये ।
सर्वसंश्लिष्टाय । सर्वतः समाय । सर्वगोचराय ।
सर्वसूत्रदृशे । सर्वधाम्ने । सर्वनियोजकाय । सर्वमोहनाय ।
सर्वदेवप्रियाय । सर्वदेवमयाय । सर्वश्रेयसे । सर्वहिताय नमः । ९४८० ।

ॐ सर्वकर्मफलप्रदाय नमः । सर्वकर्मविवर्जिताय ।
सर्वविघ्नान्तकाय । सर्वगर्वजिते । सर्वमन्त्रफलप्रदाय ।
सर्वदुःखघ्ने । सर्वदुःखविमीचनाय । सर्वदुःखातिगाय ।
सर्वज्ञशक्तये । सर्वज्ञानप्रबोधिने । सर्वतीर्थस्थिताय ।
सर्वपर्वतवासिने । सर्वशस्त्रस्वरूपिणे ।
सर्वभूतप्रभञ्जनाय । सर्ववर्णाय । सर्वमायाप्रभञ्जनाय ।
सर्वसम्पत्तिजनकाय । सर्वभर्त्रे । सर्वतन्त्रप्रभूतये ।
सर्वव्याधिचिकित्सकाय नमः । ९५०० ।

ॐ सर्वज्ञानसम्पन्नाय नमः । सर्वपापप्रभञ्जकाय ।
सर्वपावनाय । सर्वदारिद्र्यशमनाय । सर्वतोभद्रवासिने ।
सर्वशास्त्रार्थवादिने । सर्वशास्त्रार्थप्रदर्शकाय ।
सर्वसत्यदर्शिने । सर्वदर्शिने । सर्वप्रत्ययसाघकाय ।
सर्वप्रमाणसम्पत्तये । सर्वमङ्गलाय ।
सर्वमङ्गलमाङ्गल्याय । सर्वमङ्गलसम्पन्नाय ।
सर्वमाङ्गल्यदायिने । सुर्वसाङ्कर्यदोषघ्ने ।
सर्वयोगप्रदायिने । सर्वचैतन्यरूपिणे ।
सर्वहृत्सन्निविष्टाय । सर्वसिद्धिप्रदाय नमः । ९५२० ।

ॐ सर्वयज्ञफलप्रदाय नमः । सर्वभक्तसमुत्सुकाय ।
सर्वकामप्रपूरकाय । सर्वभूताशयस्थिताय ।
सर्वभूतदमनाय सवम्भूतनिवासाय । सर्वलोकानामन्तकाय ।
सर्वलोकमहेश्वराय । सर्वलोकसुखावहाय ।
सर्वलोकशुभङ्कराय । सर्वलोकेश्वराय । सर्वाशापरियूरकाय ।
सर्वदिग्वाससे । सर्वशक्तिमते । सर्वदेहिनां शरण्याय ।
सर्वदेवात्मकाय । सर्ववश्यकराय । सर्ववेदमूर्तये ।
सर्ववेदार्थसम्पत्तये । सर्ववेदान्तनिलयायं नमः । ९५४० ।

ॐ सर्वग्रहरूपिणे नमः । सर्वकारणकारणाय ।
सर्वभेषजभेषजाय । सर्वयोगविनिःसृताय ।
सर्वसम्मताय । सर्वपोषकाय । सर्वविभवशालिने ।
सर्वात्मकाय । सर्वाभरणसंयुक्ताय । सर्वाधाराय ।
सर्वादये । सर्वालङ्कारसंयुक्ताय । सर्वात्मलिङ्गाय ।
सर्वात्मभुवे । सर्वातिशयाय । सर्वार्तिहराय । सर्वान्तर्यामिणे ।
सर्वात्मज्योतिषे । सर्वापन्मोचकत्वेष्ट-सर्वोपास्याय ।
सर्वात्मान्तरवर्तिने नमः । ९५६० ।

ॐ सर्वाभीष्टफलप्रदाय नमः । सर्वान्ताय । सर्वातिशयाय ।
सर्वाचाराय । सर्वायुधधराय । सर्वाध्यक्षाय । सर्वाश्रयाय ।
सर्वाङ्गाय । सर्वायुधविशारदाय । सर्वावासाय । सर्वाशयाय ।
सर्वाङ्गरूपाय । सर्वाङ्गसुन्दराय । सर्वावयवसन्दीप्ताय ।
सर्वाभरणभूषिताय । सर्वार्थसाधनोपायाय ।
सर्वाघनाशनाय । सर्वाक्षोभ्याय । सर्वात्मगोचराय ।
सर्वामरमुनीश्वराय नमः । ९५८० ।

ॐ सर्वानवद्याय नमः । सर्वासुनिलयाय । सर्वालङ्कार
संशोमिताय । सर्वावयवसम्पूर्णाय । सर्वार्थसाधकाय ।
सर्वेश्वरेश्वराय । सर्वेन्द्रियगोचराय । सर्वेप्सितप्रदाय ।
सर्वेषां सर्वदाय । सर्वेश्वराय । सर्वोपरिचराय ।
सर्वोत्तमाय । सर्वैश्वर्यसमन्विताय । सर्वेष्टाय । सर्वेषां
प्राणिनां पतये । सर्वैश्वर्वसम्पन्नाय । सर्वेङ्गितज्ञाय ।
सर्वोरगेश्वराय । सर्वोपाधिविनिर्मूक्ताय । सर्वोपास्याय नमः । ९६०० ।

ॐ सर्वोपद्रवनाशनाय नमः । सर्वोपनिषदास्थिताय ।
सर्वोतुङ्गाय । स्वर्णरत्नाङ्गदलसत्पञ्चद्वयभुजान्विताय ।
स्वर्णवर्णशेषपाशशोभिताङ्ग-मण्डलाय । स्वर्णकेशाय ।
सर्पभूषाय । सर्पहाराय । सर्पमज्ञोपवीतिने ।
सर्पग्रैवेयकाङ्गदाय । सर्पराजोत्तरीयाय ।
सर्पप्रीतकपालशुक्तिशकल-व्याकीर्णपञ्चोरगाय ।
सर्पाधिराजौषधिनाथयुद्धक्षुभ्यज्जटामण्डलगह्वराय ।
स्वर्गमार्गनिरर्गलाय । स्वर्गापवग्गदात्रे ।
स्वर्धुन्यूर्ध्वजलक्लिन्न-जटामण्डलमण्डिताय ।
स्वर्धुनीचन्द्रशकलविराजितकिरीटकाय ।
सरोजकिञ्जल्कसमानवर्णाय । स्मरारातये । स्मरप्राणदीपकाय नमः । ९६२० ।

ॐ स्मरान्तकाय नमः । स्मरहराय । स्मरशासनाय ।
स्मरमद-विनाशनाय । सारससम्भवसन्नुताय ।
सारङ्गद्विजसन्तापशमनाय । सारग्रीवाय । सारविशारदाय ।
सारसाक्षसमुज्जृम्भसायकाय । सारभूताय । सारग्राहिणे ।
सार्वकालिकसंसिद्धये । स्थिराय । स्थिरधन्विने ।
स्थिरभक्तियोगसुलभाय । स्थिरविज्ञानाय । स्थिरप्रज्ञाय ।
स्थिरयोगाय । स्थिरमार्गाय । स्थिरासनाय नमः । ९६४० ।

ॐ स्थिरागमाय नमः । सुरविद्विषां
प्रह्लादाय । सुरगुरुसुरवरपूजित-लिङ्गाय ।
सुरवनपुष्पसदार्चितलिङ्गाय । सुरवन्द्यपादाय ।
सुरसिद्ध-निवासाय । सुरगुरुप्रियाय । सुरदेवाय ।
सुरभ्युत्तरणाय । सुरशत्रुघ्ने । सुरभये । सुरकार्यहिताय ।
सुरवल्लभाय । सुरनिम्नगाधराय । सुरवरमुनिसेविताय ।
सुरम्यरूपाय । सुरमुनिसन्नुताय । सुरगणैर्गेयाय ।
सुरगणार्चितपादाय । सुरपतिस्तुताय नमः । ९६६० ।

ॐ सुरमुनिगणसुप्रसादकाय नमः । सुरमुनिस्वान्ताम्बुजाताश्रयाय ।
सुरारिघ्ने । सुराग्रगण्यदेवाय । सुरासुराराधितपादपद्माय ।
सुरासुरनमस्कृताय । सुराधिपाय । सुरारिसंहर्त्रे ।
सुराङ्गनानृत्यपराय । सुरुचिररुचिजालाय ।
सुरेशोरुकिरीटनामरत्नावृताष्टापदविष्टराय ।
सुरेशाद्यभिवन्दिताय । सुरेशानाय । सुरोत्तमाय ।
सुरोत्तमोत्तमाय । सूर्यकोटिविभासुराय । सूर्यमण्डलमघ्यगाय ।
सूर्याणां पतये । सूर्यचन्द्राग्निग्रहनक्षत्ररूपिणे ।
सूरिजनगेयाय नमः । ९६८० ।

ॐ सूरिपोषकाय नमः । सूरिगानप्रियाय ।
सूर्यकोटिसमप्रभाय । सूर्याग्निनयनाय ।
सूर्वचन्द्राग्निपीठस्थाय । सूर्याग्निसोमवर्णाय । सूर्याय ।
सूर्वतापनाय । स्फुरन्मकरकुण्डलाय । स्मेराननाय ।
स्मेराञ्चिताननाम्भोजकरुणापूरितेक्षणाय । सौराष्ट्रे
सोमनाथाय । सौराणां भास्कराकाराय । सौराष्ट्रे ज्योतिर्मयाय ।
संसारसारथये । संसारास्त्राय । संसारसमुद्रसेतवे ।
संसारार्णवमग्नानां समुद्धरणहेतवे । संसारमोचकाय ।
सस्मितपुखाय नमः । ९७०० ।

ॐ स्वस्तिदाय नमः । स्वस्तिभुजे । स्वस्थाय ।
स्वसेवासमायातदेवासुरेन्द्रानमन्मौलिमन्दारमालाभिषिक्ताय ।
सस्पिञ्जराय । सुसङ्कल्पाय । स्वस्वरूपाय । स्वसंवेद्याय ।
संसारतारकाय । संसारभयनाशनाय । संसारवैद्याय ।
संसेवितभृगुतुङ्गाय । सुसहाय । सुसस्याय । सुस्थिराय ।
सुस्वप्नाय । सुस्वप्नफलदायकाय । सुसङ्क्षेपाय ।
सुस्नाताघविपाटकाय । सुस्मिताननाय नमः । ९७२० ।

ॐ सहस्राक्षाय नमः । सहस्रपत्रनिलयाय । सहस्रपदे ।
सहस्रफणिभूषणाय । सहस्रनामसंस्तुत्याय ।
सहस्रबाहवे । सहस्रयुगधारिणे । सहस्रपादचाराय ।
सहस्रमूर्ध्ने । सहस्रमूर्तये । सहस्राक्षबलावहाय ।
सहस्रलोचनप्रभृत्यशेषलेखशेखरप्रसूनधूलिधोरणी-
विधूसराङ्घ्रिपीठभुवे । सहस्रागमकटीतटाय ।
सहस्रभानुसङ्काशचक्रदाय । सहस्रकोटितपनसङ्काशाय ।
सहस्रारमहामन्दिराय । सहस्रलिङ्गाय । सहस्रदलमध्यस्थाय ।
सहस्रप्रणवाय । सहस्रनयनादिवन्दिताय नमः । ९७४० ।

ॐ सहस्रार्कच्छटाभास्वद्विमानान्तस्थिताय नमः ।
सहमानाय । सहजानन्दाय । सहजानन्दसन्दोहसंयुक्ताय ।
सहिष्णवे । संहर्त्रे । संहारकर्त्रे । संहारमूर्तये ।
सह्यगोदावरीतीरवासाय । स्वाहाकाराय । स्वाहाशक्तये ।
सिंहस्कन्धाय । सिंहशार्दूलरूपाय । सिंहदंष्ट्राय ।
सिंहवाहनाय । सिंहसंहननाय । सुहृदे । सुहोत्राय ।
सुहृत्प्रियाय । साक्षिणे नमः । ९७६० ।

ॐ साक्षात्कैवल्यरूपिणे नमः । सङ्क्षेप्त्रे ।
साक्षान्मङ्गलदैवताय । साक्षात्कैवल्यदायकाय ।
सूक्ष्मतनवे । सूक्ष्मात्सूक्ष्मपरागतये । सूक्ष्मात्मने ।
सूक्ष्मगोचरोय । सूक्ष्मप्रमाणभूताय । सूक्ष्मार्थविदे ।
सूक्ष्मकार्यार्थदर्शिने । सूक्ष्मागमगुह्यकाय नमः । ९७७२

हकारस्य हंसो देवता । आयुरारोग्यसिद्धयर्थे विनियोगः ।

ॐ ह्रीङ्कृताय नमः । ह्रीङ्कारारामशारिकाय ।
ह्रीङ्कारसौधराजाय । ह्रीङ्कारधुनीहंसाय ।
हुङ्कारजपसन्तुष्टाय । हन्त्रे । हतपापवृन्दाय ।
हृत्पुण्डरीकायनाय नमः । ९७८० ।

ॐ हृत्पुण्डरीकसंस्थाय नमः । इत्पुण्डरीकान्तरसन्निविष्टाय ।
हृतरागाय । हृत्पङ्कजसमासीनाय । हृत्पद्ममध्यनिलयाय ।
हृत्पद्मकर्णिकाशायिने । हृत्कमलस्थाय ।
हितमतये । हितकारिणे । हिताहितसमाय । हितैषिणे ।
हितकृत्सौम्याय । हुतप्रियाय । हुताशनाय । हुताशनसहायाय ।
हुतभुग्ज्वालाकोटिभानुसमप्रभाय । हेतिभिः समलङ्कृताय ।
हेतुभूताय । हेतिधृते । हृद्याय नमः । ९८०० ।

ॐ हृदि सन्निविष्टाय नमः । ह्वादनाय । हीनाय ।
ह्रीम्बीजजपचिह्निताय । हिमवद्गिरिसंश्रयाय ।
हिमघ्ने । हिमनायकाय । हिमाङ्गाय । हिमालये
केदाराय । हिमाचलेन्द्रतनयावल्लभाय ।
हिमचन्दनकुन्देन्दुकुमुदाम्भोजसभिभाय ।
हिमाद्रिजाताथकुङ्कुमकवक्षःस्थलालोलशिवाक्षमालाय ।
हिमाचलकृताश्रयाय । ह्रीमते । हेमाङ्गाय । हेमरूपाय ।
हेमांशुकाय । हेमगर्भाय । हेमलिङ्गाय । हेमरेतसे नमः । ९८२० ।

ॐ हेमाद्रिचापाय नमः । हैमवतीपतये । हैमवीराम्बराय ।
हयशीर्षाय । हरये । हराय । हर्य॑क्षाय । हर्यश्वाय ।
हरीश्वराय । हर्त्रे । हरिकेशाय । हरिहराय । हर्षप्रदाय ।
हरयोगिने । इरिवाहाय । हरिध्वजाय । हरिमार्गरताय ।
हरिद्वर्णाय । हरात्मकाय । हरिमानसतोषणाय नमः । ९८४० ।

ॐ हरिताय नमः । हरिनायकाय । हरिविरिञ्चिसुराधिपपूजिताय ।
हरिकराघातप्रभूतानकध्वानसन्तुष्टाय । हरिकेशिने ।
हरिनेत्राय । हरिनयनपद्मार्चितपदाय । हरिकेशेभ्यो ।
हरिनन्दीशहस्ताब्जालम्बनाय । हरिसुलोचनाय । हरेः
कायापहारिणे । हर्यक्षवानाय । हरिदम्बराय । हरिश्चन्द्राय ।
हरिप्रियाय । हरिणाक्षाय । हरित्क्षौमाय । हर्यग्नीन्द्रात्मने ।
हारिणे । हारायितफणिराजफणामणिविराजिताय नमः । ९८६० ।

ॐ हारीतवरदाय नमः । हारकर्पूरगौरशरीराय ।
हारकुण्डलकेयूरादिभूषिताय । हारीकृतभुजगराजाय ।
हिरण्यरेतसे । हिरण्यकवचोद्भवाय । हिरण्यवाहवे ।
हिरण्याय । हिरण्योद्भवकारणाय । हिरण्यकवचाय । हिरण्यदाय ।
हिरण्यश्मश्रवे । हिरण्यगर्भपुत्राणां प्राणसंरक्षणाय ।
हिरण्यकिङ्कीणीयुक्तकङ्कणाय । हिरण्यगर्भोत्तमाङ्गच्छेदकाय ।
हिरण्यज्योतिर्विभ्रान्तिसुप्रभाय । हिरण्यपतये । हिरण्यवाससे ।
हिरण्यरूपाय । हिरण्यनाभाय नमः । ९८८० ।

ॐ हिरण्यवर्णाय नमः । हिरण्यवीराय । हिरण्यदायिने ।
हिरण्यमालिने । हिरण्यवसुरेतसे । हिरण्यकुण्डलाय । हिरण्मयाय ।
हिरण्मयपुरान्तस्थाय । हिरण्यदन्ताय । हिरण्यसन्दृशे ।
हिरण्यसदृशप्रभाय । हेरम्बताताय । हल्लकाञ्चत्किरीटाय ।
हलायुधाय । हालास्यमध्यनिलयाय । हालास्यनायकाय ।
हालास्यनाथाय । हालाहलालङ्कृतकन्धराय । हालास्येशाय ।
हालास्यागतदेवदैत्यसङ्गतापदानाय नमः । ९९०० ।

ॐ हालास्यप्रियाय नमः । हालाहलविषापहाय ।
हालाहलग्रासकराल-कण्ठाय । हल्लेखामन्त्रमध्यगाय ।
हविषे । हव्यवाहाय । हव्यवाहनाय । हविष्यभुजे ।
हवनाय । हविष्याशिने । हविर्हरये । हविष्मते ।
हव्यकव्याय । हव्यकव्यभुजे । हविर्धानाय । हविःप्रियाय ।
हंवामपादकटीतटाय । हंसाय । हंसवाहनाय ।
हंसवाहनसंस्तुताय नमः । ९९२० ।

ॐ हंसगतये नमः । हंसाराध्याय ।
हंसाब्जसम्भवसुदूरसुमस्तकाय । हंसनाथाय ।
हंसमण्डलमध्यस्थाय । हंसमण्डलवासाय । हंसनेत्राय ।
हंसचक्ररथस्थाय । हंसचक्रनिवासाय । हस्ते
वह्निधराय । हस्ताय । हस्तराजत्पुण्डरीकाय । ह्रस्वाय ।
हासमुखाब्जाय । हिंस्रश्माशानिकोन्मोह-नर्तनाय । हैहयेशाय ।
हाहाशब्दपरायणाय नमः । ९९३७

क्षकारस्य नृसिंहो देवता । शत्रुजयायें विनियोगः ।

ॐ क्षाङ्कारबीजनिलयाय नमः । क्षौङ्कारबीजनिलयाय ।
क्षणिकानां क्षणाकाराय नमः । ९९४० ।

ॐ क्षणाय नमः । क्षणानां पतये । क्षोणीपतिप्रीतिकराय ।
क्षत्तृभ्यो । क्षतिक्षमाय । क्षान्ताय । क्षान्तिकराय ।
क्षान्तिनिलयाय । क्षान्त्यास्पदाय । क्षितौ पश्चगुणप्रदाय ।
क्षितिपतिपतये । क्षितीशाय । क्षितिरूपाय । क्षेत्राय ।
क्षेत्रपतये । क्षेमकृते । क्षेत्रेशाय । क्षेत्रज्ञाय ।
क्षेत्रक्षेत्रज्ञाय । क्षेत्रपालकाय नमः । ९९६० ।

ॐ क्षेत्राणां पतये नमः । क्षेत्राधिपतये ।
क्षेत्राणामविमुक्तकाय । क्षुद्रघ्ने । क्षुधामराय ।
क्षुन्निवारकाय । क्षपणाय । क्षपणदक्षाय । क्षपापालाय ।
क्षपितपूर्वदैत्याय । क्षिप्रेषवे । क्षिप्रदग्धपुरत्रयाय ।
क्षिप्रक्षेमङ्कराय । क्षिप्रप्रसन्नाय । क्षिप्रप्रसादनाय ।
क्षुम्बीजाय । क्ष्माभृते । क्षोभ्याय । क्षोभरहिताय ।
क्षोभनाशकाय नमः । ९९८० ।

ॐ क्षोभवर्जिताय नमः । क्षोभहारिणे । क्षमाय ।
क्षमापरपरायणाय । क्षमिणां वराय । क्षमाधनाय ।
क्षमाधाराय । क्षमालवे । क्षमापतये । क्षमाभर्त्रे ।
क्षमावते । क्षमाप्रियाय । क्षेमेश्वराय । क्षामाय ।
क्षामहराय । क्षामवते । क्षामोदराय । क्षामगात्राय ।
क्षमाकराय । क्षेमङ्कराय नमः । १०००० ।

Also Read:

10000 names of Samba Sada Shiva Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

10000 names of Samba Sada Shiva Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top