Templesinindiainfo

Best Spiritual Website

1008 Names of Sri Lakshmi Lyrics in English

Shri Lakshmi Sahasranamavali in English:

॥ śrī lakṣmī sahasranāmāvaliḥ ॥
ōṁ nityāgatāyai namaḥ |
ōṁ anantanityāyai namaḥ |
ōṁ nandinyai namaḥ |
ōṁ janarañjanyai namaḥ |
ōṁ nityaprakāśinyai namaḥ |
ōṁ svaprakāśasvarūpiṇyai namaḥ |
ōṁ mahālakṣmyai namaḥ |
ōṁ mahākālyai namaḥ |
ōṁ mahākanyāyai namaḥ |
ōṁ sarasvatyai namaḥ |
ōṁ bhōgavaibhavasandhātryai namaḥ |
ōṁ bhaktānugrahakāriṇyai namaḥ |
ōṁ īśāvāsyāyai namaḥ |
ōṁ mahāmāyāyai namaḥ |
ōṁ mahādēvyai namaḥ |
ōṁ mahēśvaryai namaḥ |
ōṁ hr̥llēkhāyai namaḥ |
ōṁ paramāyai namaḥ |
ōṁ śaktayē namaḥ |
ōṁ mātr̥kābījarupiṇyai namaḥ | 20 |

ōṁ nityānandāyai namaḥ |
ōṁ nityabōdhāyai namaḥ |
ōṁ nādinyai namaḥ |
ōṁ janamōdinyai namaḥ |
ōṁ satyapratyayinyai namaḥ |
ōṁ svaprakāśātmarūpiṇyai namaḥ |
ōṁ tripurāyai namaḥ |
ōṁ bhairavyai namaḥ |
ōṁ vidyāyai namaḥ |
ōṁ haṁsāyai namaḥ |
ōṁ vāgīśvaryai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ vāgdēvyai namaḥ |
ōṁ mahārātryai namaḥ |
ōṁ kālarātryai namaḥ |
ōṁ trilōcanāyai namaḥ |
ōṁ bhadrakālyai namaḥ |
ōṁ karālyai namaḥ |
ōṁ mahākālyai namaḥ |
ōṁ tilōttamāyai namaḥ | 40 |

ōṁ kālyai namaḥ |
ōṁ karālavaktrāntāyai namaḥ |
ōṁ kāmākṣyai namaḥ |
ōṁ kāmadāyai namaḥ |
ōṁ śubhāyai namaḥ |
ōṁ caṇḍikāyai namaḥ |
ōṁ caṇḍarūpēśāyai namaḥ |
ōṁ cāmuṇḍāyai namaḥ |
ōṁ cakradhāriṇyai namaḥ |
ōṁ trailōkyajananyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ trailōkyavijayōttamāyai namaḥ |
ōṁ siddhalakṣmyai namaḥ |
ōṁ kriyālakṣmyai namaḥ |
ōṁ mōkṣalakṣmyai namaḥ |
ōṁ prasādinyai namaḥ |
ōṁ umāyai namaḥ |
ōṁ bhagavatyai namaḥ |
ōṁ durgāyai namaḥ |
ōṁ cāndryai namaḥ | 60 |

ōṁ dākṣāyaṇyai namaḥ |
ōṁ pratyaṅgirāyai namaḥ |
ōṁ dharāyai namaḥ |
ōṁ vēlāyai namaḥ |
ōṁ lōkamātrē namaḥ |
ōṁ haripriyāyai namaḥ |
ōṁ pārvatyai namaḥ |
ōṁ paramāyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ brahmavidyāpradāyinyai namaḥ |
ōṁ arūpāyai namaḥ |
ōṁ bahurūpāyai namaḥ |
ōṁ virūpāyai namaḥ |
ōṁ viśvarūpiṇyai namaḥ |
ōṁ pañcabhūtātmikāyai namaḥ |
ōṁ parāyai namaḥ |
ōṁ kālyai namaḥ |
ōṁ māyai namaḥ |
ōṁ pañcikāyai namaḥ |
ōṁ vāgmyai namaḥ | 80 |

ōṁ haviḥpratyadhidēvatāyai namaḥ |
ōṁ dēvamātrē namaḥ |
ōṁ surēśānāyai namaḥ |
ōṁ vēdagarbhāyai namaḥ |
ōṁ ambikāyai namaḥ |
ōṁ dhr̥tyai namaḥ |
ōṁ saṅkhyāyai namaḥ |
ōṁ jātayē namaḥ |
ōṁ kriyāśaktyai namaḥ |
ōṁ prakr̥tyai namaḥ |
ōṁ mōhinyai namaḥ |
ōṁ mahyai namaḥ |
ōṁ yajñavidyāyai namaḥ |
ōṁ mahāvidyāyai namaḥ |
ōṁ guhyavidyāyai namaḥ |
ōṁ vibhāvaryai namaḥ |
ōṁ jyōtiṣmatyai namaḥ |
ōṁ mahāmātrē namaḥ |
ōṁ sarvamantraphalapradāyai namaḥ |
ōṁ dāridryadhvaṁsinyai namaḥ | 100 |

ōṁ dēvyai namaḥ |
ōṁ hr̥dayagranthibhēdinyai namaḥ |
ōṁ sahasrādityasaṅkāśāyai namaḥ |
ōṁ candrikāyai namaḥ |
ōṁ candrarūpiṇyai namaḥ |
ōṁ gāyatryai namaḥ |
ōṁ sōmasambhūtyai namaḥ |
ōṁ sāvitryai namaḥ |
ōṁ praṇavātmikāyai namaḥ |
ōṁ śāṅkaryai namaḥ |
ōṁ vaiṣṇavyai namaḥ |
ōṁ brāhmyai namaḥ |
ōṁ sarvadēvanamaskr̥tāyai namaḥ |
ōṁ sēvyadurgāyai namaḥ |
ōṁ kubērākṣyai namaḥ |
ōṁ karavīranivāsinyai namaḥ |
ōṁ jayāyai namaḥ |
ōṁ vijayāyai namaḥ |
ōṁ jayantyai namaḥ |
ōṁ aparājitāyai namaḥ | 120 |

ōṁ kubjikāyai namaḥ |
ōṁ kālikāyai namaḥ |
ōṁ śāstryai namaḥ |
ōṁ vīṇāpustakadhāriṇyai namaḥ |
ōṁ sarvajñaśaktyai namaḥ |
ōṁ śrīśaktyai namaḥ |
ōṁ brahmaviṣṇuśivātmikāyai namaḥ |
ōṁ iḍāpiṅgalikāmadhyamr̥ṇālītanturupiṇyai namaḥ |
ōṁ yajñēśānyai namaḥ |
ōṁ prathāyai namaḥ |
ōṁ dīkṣāyai namaḥ |
ōṁ dakṣiṇāyai namaḥ |
ōṁ sarvamōhinyai namaḥ |
ōṁ aṣṭāṅgayōginyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ nirbījadhyānagōcarāyai namaḥ |
ōṁ sarvatīrthasthitāyai namaḥ |
ōṁ śuddhāyai namaḥ |
ōṁ sarvaparvatavāsinyai namaḥ |
ōṁ vēdaśāstraprabhāyai namaḥ | 140 |

ōṁ dēvyai namaḥ |
ōṁ ṣaḍaṅgādipadakramāyai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ dhātryai namaḥ |
ōṁ śubhānandāyai namaḥ |
ōṁ yajñakarmasvarūpiṇyai namaḥ |
ōṁ vratinyai namaḥ |
ōṁ mēnakāyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ brahmāṇyai namaḥ |
ōṁ brahmacāriṇyai namaḥ |
ōṁ ēkākṣaraparāyai namaḥ |
ōṁ tārāyai namaḥ |
ōṁ bhavabandhavināśinyai namaḥ |
ōṁ viśvambharāyai namaḥ |
ōṁ dharādhārāyai namaḥ |
ōṁ nirādhārāyai namaḥ |
ōṁ adhikasvarāyai namaḥ |
ōṁ rākāyai namaḥ |
ōṁ kuhvē namaḥ | 160 |

ōṁ amāvāsyāyai namaḥ |
ōṁ pūrṇimāyai namaḥ |
ōṁ anumatyai namaḥ |
ōṁ dyutayē namaḥ |
ōṁ sinīvālyai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ avaśyāyai namaḥ |
ōṁ vaiśvadēvyai namaḥ |
ōṁ piśaṅgilāyai namaḥ |
ōṁ pippalāyai namaḥ |
ōṁ viśālākṣyai namaḥ |
ōṁ rakṣōghnyai namaḥ |
ōṁ vr̥ṣṭikāriṇyai namaḥ |
ōṁ duṣṭavidrāviṇyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ sarvōpadravanāśinyai namaḥ |
ōṁ śāradāyai namaḥ |
ōṁ śarasandhānāyai namaḥ |
ōṁ sarvaśastrasvarūpiṇyai namaḥ |
ōṁ yuddhamadhyasthitāyai namaḥ | 180 |

ōṁ dēvyai namaḥ |
ōṁ sarvabhūtaprabhañjanyai namaḥ |
ōṁ ayuddhāyai namaḥ |
ōṁ yuddharūpāyai namaḥ |
ōṁ śāntāyai namaḥ |
ōṁ śāntisvarūpiṇyai namaḥ |
ōṁ gaṅgāyai namaḥ |
ōṁ sarasvatīvēṇīyamunānarmadāpagāyai namaḥ |
ōṁ samudravasanāvāsāyai namaḥ |
ōṁ brahmāṇḍaśrēṇimēkhalāyai namaḥ |
ōṁ pañcavaktrāyai namaḥ |
ōṁ daśabhujāyai namaḥ |
ōṁ śuddhasphaṭikasannibhāyai namaḥ |
ōṁ raktāyai namaḥ |
ōṁ kr̥ṣṇāyai namaḥ |
ōṁ sitāyai namaḥ |
ōṁ pītāyai namaḥ |
ōṁ sarvavarṇāyai namaḥ |
ōṁ nirīśvaryai namaḥ |
ōṁ kālikāyai namaḥ | 200 |

ōṁ cakrikāyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ satyāyai namaḥ |
ōṁ vaṭukāsthitāyai namaḥ |
ōṁ taruṇyai namaḥ |
ōṁ vāruṇyai namaḥ |
ōṁ nāryai namaḥ |
ōṁ jyēṣṭhādēvyai namaḥ |
ōṁ surēśvaryai namaḥ |
ōṁ viśvambharādharāyai namaḥ |
ōṁ kartryai namaḥ |
ōṁ galārgalavibhañjanyai namaḥ |
ōṁ sandhyārātrirdivājyōtsnāyai namaḥ |
ōṁ kalākāṣṭhāyai namaḥ |
ōṁ nimēṣikāyai namaḥ |
ōṁ urvyai namaḥ |
ōṁ kātyāyanyai namaḥ |
ōṁ śubhrāyai namaḥ |
ōṁ saṁsārārṇavatāriṇyai namaḥ |
ōṁ kapilāyai namaḥ | 220 |

ōṁ kīlikāyai namaḥ |
ōṁ aśōkāyai namaḥ |
ōṁ mallikānavamallikāyai namaḥ |
ōṁ dēvikāyai namaḥ |
ōṁ nandikāyai namaḥ |
ōṁ śāntāyai namaḥ |
ōṁ bhañjikāyai namaḥ |
ōṁ bhayabhañjikāyai namaḥ |
ōṁ kauśikyai namaḥ |
ōṁ vaidikyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ sauryai namaḥ |
ōṁ rūpādhikāyai namaḥ |
ōṁ atibhāyai namaḥ |
ōṁ digvastrāyai namaḥ |
ōṁ navavastrāyai namaḥ |
ōṁ kanyakāyai namaḥ |
ōṁ kamalōdbhavāyai namaḥ |
ōṁ śriyai namaḥ |
ōṁ saumyalakṣaṇāyai namaḥ | 240 |

ōṁ atītadurgāyai namaḥ |
ōṁ sūtraprabōdhikāyai namaḥ |
ōṁ śraddhāyai namaḥ |
ōṁ mēdhāyai namaḥ |
ōṁ kr̥tayē namaḥ |
ōṁ prajñāyai namaḥ |
ōṁ dhāraṇāyai namaḥ |
ōṁ kāntyai namaḥ |
ōṁ śrutayē namaḥ |
ōṁ smr̥tayē namaḥ |
ōṁ dhr̥tayē namaḥ |
ōṁ dhanyāyai namaḥ |
ōṁ bhūtayē namaḥ |
ōṁ iṣṭyai namaḥ |
ōṁ manīṣiṇyai namaḥ |
ōṁ viraktayē namaḥ |
ōṁ vyāpinyai namaḥ |
ōṁ māyāyai namaḥ |
ōṁ sarvamāyāprabhañjanyai namaḥ |
ōṁ māhēndryai namaḥ | 260 |

ōṁ mantriṇyai namaḥ |
ōṁ siṁhyai namaḥ |
ōṁ indrajālasvarūpiṇyai namaḥ |
ōṁ avasthātrayanirmuktāyai namaḥ |
ōṁ guṇatrayavivarjitāyai namaḥ |
ōṁ īṣaṇatrayanirmuktāyai namaḥ |
ōṁ sarvarōgavivarjitāyai namaḥ |
ōṁ yōgidhyānāntagamyāyai namaḥ |
ōṁ yōgadhyānaparāyaṇāyai namaḥ |
ōṁ trayīśikhāyai namaḥ |
ōṁ viśēṣajñāyai namaḥ |
ōṁ vēdāntajñānarupiṇyai namaḥ |
ōṁ bhāratyai namaḥ |
ōṁ kamalāyai namaḥ |
ōṁ bhāṣāyai namaḥ |
ōṁ padmāyai namaḥ |
ōṁ padmavatyai namaḥ |
ōṁ kr̥tayē namaḥ |
ōṁ gautamyai namaḥ |
ōṁ gōmatyai namaḥ | 280 |

ōṁ gauryai namaḥ |
ōṁ īśānāyai namaḥ |
ōṁ haṁsavāhinyai namaḥ |
ōṁ nārāyaṇyai namaḥ |
ōṁ prabhādhārāyai namaḥ |
ōṁ jāhnavyai namaḥ |
ōṁ śaṅkarātmajāyai namaḥ |
ōṁ citraghaṇṭāyai namaḥ |
ōṁ sunandāyai namaḥ |
ōṁ śriyai namaḥ |
ōṁ mānavyai namaḥ |
ōṁ manusambhavāyai namaḥ |
ōṁ stambhinyai namaḥ |
ōṁ kṣōbhiṇyai namaḥ |
ōṁ māryai namaḥ |
ōṁ bhrāmiṇyai namaḥ |
ōṁ śatrumāriṇyai namaḥ |
ōṁ mōhinyai namaḥ |
ōṁ dvēṣiṇyai namaḥ |
ōṁ vīrāyai namaḥ | 300 |

ōṁ aghōrāyai namaḥ |
ōṁ rudrarūpiṇyai namaḥ |
ōṁ rudraikādaśinyai namaḥ |
ōṁ puṇyāyai namaḥ |
ōṁ kalyāṇyai namaḥ |
ōṁ lābhakāriṇyai namaḥ |
ōṁ dēvadurgāyai namaḥ |
ōṁ mahādurgāyai namaḥ |
ōṁ svapnadurgāyai namaḥ |
ōṁ aṣṭabhairavyai namaḥ |
ōṁ sūryacandrāgnirūpāyai namaḥ |
ōṁ grahanakṣatrarūpiṇyai namaḥ |
ōṁ bindunādakalātītāyai namaḥ |
ōṁ bindunādakalātmikāyai namaḥ |
ōṁ daśavāyujayākārāyai namaḥ |
ōṁ kalāṣōḍaśasamyutāyai namaḥ |
ōṁ kāśyapyai namaḥ |
ōṁ kamalādēvyai namaḥ |
ōṁ nādacakranivāsinyai namaḥ |
ōṁ mr̥ḍādhārāyai namaḥ | 320 |

ōṁ sthirāyai namaḥ |
ōṁ guhyāyai namaḥ |
ōṁ dēvikāyai namaḥ |
ōṁ cakrarūpiṇyai namaḥ |
ōṁ avidyāyai namaḥ |
ōṁ śārvaryai namaḥ |
ōṁ bhuñjāyai namaḥ |
ōṁ jambhāsuranibarhiṇyai namaḥ |
ōṁ śrīkāyāyai namaḥ |
ōṁ śrīkalāyai namaḥ |
ōṁ śubhrāyai namaḥ |
ōṁ karmanirmūlakāriṇyai namaḥ |
ōṁ ādilakṣmyai namaḥ |
ōṁ guṇādhārāyai namaḥ |
ōṁ pañcabrahmātmikāyai namaḥ |
ōṁ parāyai namaḥ |
ōṁ śrutayē namaḥ |
ōṁ brahmamukhāvāsāyai namaḥ |
ōṁ sarvasampattirūpiṇyai namaḥ |
ōṁ mr̥tasañjīvanyai namaḥ | 340 |

ōṁ maitryai namaḥ |
ōṁ kāminyai namaḥ |
ōṁ kāmavarjitāyai namaḥ |
ōṁ nirvāṇamārgadāyai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ haṁsinyai namaḥ |
ōṁ kāśikāyai namaḥ |
ōṁ kṣamāyai namaḥ |
ōṁ saparyāyai namaḥ |
ōṁ guṇinyai namaḥ |
ōṁ bhinnāyai namaḥ |
ōṁ nirguṇāyai namaḥ |
ōṁ khaṇḍitāśubhāyai namaḥ |
ōṁ svāminyai namaḥ |
ōṁ vēdinyai namaḥ |
ōṁ śakyāyai namaḥ |
ōṁ śāmbaryai namaḥ |
ōṁ cakradhāriṇyai namaḥ |
ōṁ daṇḍinyai namaḥ |
ōṁ muṇḍinyai namaḥ | 360 |

ōṁ vyāghryai namaḥ |
ōṁ śikhinyai namaḥ |
ōṁ sōmasaṁhatayē namaḥ |
ōṁ cintāmaṇayē namaḥ |
ōṁ cidānandāyai namaḥ |
ōṁ pañcabāṇaprabōdhinyai namaḥ |
ōṁ bāṇaśrēṇayē namaḥ |
ōṁ sahasrākṣyai namaḥ |
ōṁ sahasrabhujapādukāyai namaḥ |
ōṁ sandhyābalayē namaḥ |
ōṁ trisandhyākhyāyai namaḥ |
ōṁ brahmāṇḍamaṇibhūṣaṇāyai namaḥ |
ōṁ vāsavyai namaḥ |
ōṁ vāruṇīsēnāyai namaḥ |
ōṁ kulikāyai namaḥ |
ōṁ mantrarañjinyai namaḥ |
ōṁ jitaprāṇasvarūpāyai namaḥ |
ōṁ kāntāyai namaḥ |
ōṁ kāmyavarapradāyai namaḥ |
ōṁ mantrabrāhmaṇavidyārthāyai namaḥ | 380 |

ōṁ nādarupāyai namaḥ |
ōṁ haviṣmatyai namaḥ |
ōṁ ātharvaṇiḥ śrutayai namaḥ |
ōṁ śūnyāyai namaḥ |
ōṁ kalpanāvarjitāyai namaḥ |
ōṁ satyai namaḥ |
ōṁ sattājātayē namaḥ |
ōṁ pramāyai namaḥ |
ōṁ amēyāyai namaḥ |
ōṁ apramitayē namaḥ |
ōṁ prāṇadāyai namaḥ |
ōṁ gatayē namaḥ |
ōṁ avarṇāyai namaḥ |
ōṁ pañcavarṇāyai namaḥ |
ōṁ sarvadāyai namaḥ |
ōṁ bhuvanēśvaryai namaḥ |
ōṁ trailōkyamōhinyai namaḥ |
ōṁ vidyāyai namaḥ |
ōṁ sarvabhartryai namaḥ |
ōṁ kṣarāyai namaḥ | 400 |

ōṁ akṣarāyai namaḥ |
ōṁ hiraṇyavarṇāyai namaḥ |
ōṁ hariṇyai namaḥ |
ōṁ sarvōpadravanāśinyai namaḥ |
ōṁ kaivalyapadavīrēkhāyai namaḥ |
ōṁ sūryamaṇḍalasaṁsthitāyai namaḥ |
ōṁ sōmamaṇḍalamadhyasthāyai namaḥ |
ōṁ vahnimaṇḍalasaṁsthitāyai namaḥ |
ōṁ vāyumaṇḍalamadhyasthāyai namaḥ |
ōṁ vyōmamaṇḍalasaṁsthitāyai namaḥ |
ōṁ cakrikāyai namaḥ |
ōṁ cakramadhyasthāyai namaḥ |
ōṁ cakramārgapravartinyai namaḥ |
ōṁ kōkilākulacakrēśāyai namaḥ |
ōṁ pakṣatayē namaḥ |
ōṁ paṅktipāvanāyai namaḥ |
ōṁ sarvasiddhāntamārgasthāyai namaḥ |
ōṁ ṣaḍvarṇāvaravarjitāyai namaḥ |
ōṁ śatarudraharāyai namaḥ |
ōṁ hantryai namaḥ | 420 |

ōṁ sarvasaṁhārakāriṇyai namaḥ |
ōṁ puruṣāyai namaḥ |
ōṁ pauruṣyai namaḥ |
ōṁ tuṣṭayē namaḥ |
ōṁ sarvatantraprasūtikāyai namaḥ |
ōṁ ardhanārīśvaryai namaḥ |
ōṁ dēvyai namaḥ |
ōṁ sarvavidyāpradāyinyai namaḥ |
ōṁ bhārgavyai namaḥ |
ōṁ yājuṣīvidyāyai namaḥ | [** bhūjuṣīvidyāyai **]
ōṁ sarvōpaniṣadāsthitāyai namaḥ |
ōṁ vyōmakēśāyai namaḥ |
ōṁ akhilaprāṇāyai namaḥ |
ōṁ pañcakōśavilakṣaṇāyai namaḥ |
ōṁ pañcakōśātmikāyai namaḥ |
ōṁ pratīcē namaḥ |
ōṁ pañcabrahmātmikāyai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ jagajjarājanitryai namaḥ |
ōṁ pañcakarmaprasūtikāyai namaḥ | 440 |

ōṁ vāgdēvyai namaḥ |
ōṁ ābharaṇākārāyai namaḥ |
ōṁ sarvakāmyasthitāsthitayē namaḥ |
ōṁ aṣṭādaśacatuḥṣaṣṭipīṭhikāvidyāyutāyai namaḥ |
ōṁ kālikākarṣaṇaśyāmāyai namaḥ |
ōṁ yakṣiṇyai namaḥ |
ōṁ kinnarēśvaryai namaḥ |
ōṁ kētakyai namaḥ |
ōṁ mallikāyai namaḥ |
ōṁ aśōkāyai namaḥ |
ōṁ vārāhyai namaḥ |
ōṁ dharaṇyai namaḥ |
ōṁ dhruvāyai namaḥ |
ōṁ nārasiṁhyai namaḥ |
ōṁ mahōgrāsyāyai namaḥ |
ōṁ bhaktānāmārtināśinyai namaḥ |
ōṁ antarbalāyai namaḥ |
ōṁ sthirāyai namaḥ |
ōṁ lakṣmyai namaḥ |
ōṁ jarāmaraṇanāśinyai namaḥ | 460 |

ōṁ śrīrañjitāyai namaḥ |
ōṁ mahākāyāyai namaḥ |
ōṁ sōmasūryāgnilōcanāyai namaḥ |
ōṁ aditayē namaḥ |
ōṁ dēvamātrē namaḥ |
ōṁ aṣṭaputrāyai namaḥ |
ōṁ aṣṭayōginyai namaḥ |
ōṁ aṣṭaprakr̥tayē namaḥ |
ōṁ aṣṭāṣṭavibhrājadvikr̥tākr̥tayē namaḥ |
ōṁ durbhikṣadhvaṁsinyai namaḥ |
ōṁ sītāyai namaḥ |
ōṁ satyāyai namaḥ |
ōṁ rukmiṇyai namaḥ |
ōṁ khyātijāyai namaḥ |
ōṁ bhārgavyai namaḥ |
ōṁ dēvayōnayē namaḥ |
ōṁ tapasvinyai namaḥ |
ōṁ śākambharyai namaḥ |
ōṁ mahāśōṇāyai namaḥ |
ōṁ garuḍōparisaṁsthitāyai namaḥ | 480 |

ōṁ siṁhagāyai namaḥ |
ōṁ vyāghragāyai namaḥ |
ōṁ vāyugāyai namaḥ |
ōṁ mahādrigāyai namaḥ |
ōṁ akārādikṣakārāntāyai namaḥ |
ōṁ sarvavidyādhidēvatāyai namaḥ |
ōṁ mantravyākhyānanipuṇāyai namaḥ |
ōṁ jyōtiśāstraikalōcanāyai namaḥ |
ōṁ iḍāpiṅgalikāmadhyasuṣumnāyai namaḥ |
ōṁ granthibhēdinyai namaḥ |
ōṁ kālacakrāśrayōpētāyai namaḥ |
ōṁ kālacakrasvarūpiṇyai namaḥ |
ōṁ vaiśāradyai namaḥ |
ōṁ matiśrēṣṭhāyai namaḥ |
ōṁ variṣṭhāyai namaḥ |
ōṁ sarvadīpikāyai namaḥ |
ōṁ vaināyakyai namaḥ |
ōṁ varārōhāyai namaḥ |
ōṁ śrōṇivēlāyai namaḥ |
ōṁ bahirvalayē namaḥ | 500 |

ōṁ jambhinyai namaḥ |
ōṁ jr̥mbhiṇyai namaḥ |
ōṁ jambhakāriṇyai namaḥ |
ōṁ gaṇakārikāyai namaḥ |
ōṁ śaraṇyai namaḥ |
ōṁ cakrikāyai namaḥ |
ōṁ anantāyai namaḥ |
ōṁ sarvavyādhicikitsakyai namaḥ |
ōṁ dēvakyai namaḥ |
ōṁ dēvasaṅkāśāyai namaḥ |
ōṁ vāridhayē namaḥ |
ōṁ karuṇākarāyai namaḥ |
ōṁ śarvaryai namaḥ |
ōṁ sarvasampannāyai namaḥ |
ōṁ sarvapāpaprabhañjanyai namaḥ |
ōṁ ēkamātrāyai namaḥ |
ōṁ dvimātrāyai namaḥ |
ōṁ trimātrāyai namaḥ |
ōṁ aparāyai namaḥ |
ōṁ ardhamātrāyai namaḥ | 520 |

ōṁ parāyai namaḥ |
ōṁ sūkṣmāyai namaḥ |
ōṁ sūkṣmārthārthaparāyai namaḥ |
ōṁ ēkavīrāyai namaḥ |
ōṁ viśēṣākhyāyai namaḥ |
ōṁ ṣaṣṭhīdēvyai namaḥ |
ōṁ manasvinyai namaḥ |
ōṁ naiṣkarmyāyai namaḥ |
ōṁ niṣkalālōkāyai namaḥ |
ōṁ jñānakarmādhikāyai namaḥ |
ōṁ guṇāyai namaḥ |
ōṁ sabandhvānandasandōhāyai namaḥ |
ōṁ vyōmākārāyai namaḥ |
ōṁ anirūpitāyai namaḥ |
ōṁ gadyapadyātmikāyai namaḥ |
ōṁ vāṇyai namaḥ |
ōṁ sarvālaṅkārasamyutāyai namaḥ |
ōṁ sādhubandhapadanyāsāyai namaḥ |
ōṁ sarvaukasē namaḥ |
ōṁ ghaṭikāvalayē namaḥ | 540 |

ōṁ ṣaṭkarmiṇyai namaḥ |
ōṁ karkaśākārāyai namaḥ |
ōṁ sarvakarmavivarjitāyai namaḥ |
ōṁ ādityavarṇāyai namaḥ |
ōṁ aparṇāyai namaḥ |
ōṁ kāminyai namaḥ |
ōṁ vararūpiṇyai namaḥ |
ōṁ brahmāṇyai namaḥ |
ōṁ brahmasantānāyai namaḥ |
ōṁ vēdavāgīśvaryai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ purāṇanyāyamīmāṁsādharmaśāstrāgamaśrutāyai namaḥ |
ōṁ sadyōvēdavatyai namaḥ |
ōṁ sarvāyai namaḥ |
ōṁ haṁsyai namaḥ |
ōṁ vidyādhidēvatāyai namaḥ |
ōṁ viśvēśvaryai namaḥ |
ōṁ jagaddhātryai namaḥ |
ōṁ viśvanirmāṇakāriṇyai namaḥ |
ōṁ vaidikyai namaḥ | 560 |

ōṁ vēdarūpāyai namaḥ |
ōṁ kālikāyai namaḥ |
ōṁ kālarūpiṇyai namaḥ |
ōṁ nārāyaṇyai namaḥ |
ōṁ mahādēvyai namaḥ |
ōṁ sarvatattvapravartinyai namaḥ |
ōṁ hiraṇyavarṇarūpāyai namaḥ |
ōṁ hiraṇyapadasambhavāyai namaḥ |
ōṁ kaivalyapadavyai namaḥ |
ōṁ puṇyāyai namaḥ |
ōṁ kaivalyajñānalakṣitāyai namaḥ |
ōṁ brahmasampattirūpāyai namaḥ |
ōṁ brahmasampattikāriṇyai namaḥ |
ōṁ vāruṇyai namaḥ |
ōṁ vāruṇārādhyāyai namaḥ |
ōṁ sarvakarmapravartinyai namaḥ |
ōṁ ēkākṣaraparāyai namaḥ |
ōṁ ayuktāyai namaḥ |
ōṁ sarvadāridryabhañjinyai namaḥ |
ōṁ pāśāṅkuśānvitāyai namaḥ | 580 |

ōṁ divyāyai namaḥ |
ōṁ vīṇāvyākhyākṣasūtrabhr̥tē namaḥ |
ōṁ ēkamūrtyai namaḥ |
ōṁ trayīmūrtyai namaḥ |
ōṁ madhukaiṭabhabhañjanyai namaḥ |
ōṁ sāṅkhyāyai namaḥ |
ōṁ sāṅkhyavatyai namaḥ |
ōṁ jvālāyai namaḥ |
ōṁ jvalantyai namaḥ |
ōṁ kāmarūpiṇyai namaḥ |
ōṁ jāgratyai namaḥ |
ōṁ sarvasampattayē namaḥ |
ōṁ suṣuptāyai namaḥ |
ōṁ svēṣṭadāyinyai namaḥ |
ōṁ kapālinyai namaḥ |
ōṁ mahādamṣṭrāyai namaḥ |
ōṁ bhrukuṭīkuṭilānanāyai namaḥ |
ōṁ sarvāvāsāyai namaḥ |
ōṁ suvāsāyai namaḥ |
ōṁ br̥hatyai namaḥ | 600 |

ōṁ aṣṭayē namaḥ |
ōṁ śakvaryai namaḥ |
ōṁ chandōgaṇapratiṣṭhāyai namaḥ |
ōṁ kalmāṣyai namaḥ |
ōṁ karuṇātmikāyai namaḥ |
ōṁ cakṣuṣmatyai namaḥ |
ōṁ mahāghōṣāyai namaḥ |
ōṁ khaḍgacarmadharāyai namaḥ |
ōṁ aśanayē namaḥ |
ōṁ śilpavaicitryavidyōtāyai namaḥ |
ōṁ sarvatōbhadravāsinyai namaḥ |
ōṁ acintyalakṣaṇākārāyai namaḥ |
ōṁ sūtrabhāṣyanibandhanāyai namaḥ |
ōṁ sarvavēdārthasampattayē namaḥ |
ōṁ sarvaśāstrārthamātr̥kāyai namaḥ |
ōṁ akārādikṣakārāntasarvavarṇakr̥tasthalāyai namaḥ |
ōṁ sarvalakṣmyai namaḥ |
ōṁ sadānandāyai namaḥ |
ōṁ sāravidyāyai namaḥ |
ōṁ sadāśivāyai namaḥ | 620 |

ōṁ sarvajñāyai namaḥ |
ōṁ sarvaśaktyai namaḥ |
ōṁ khēcarīrūpagāyai namaḥ |
ōṁ ucchritāyai namaḥ |
ōṁ aṇimādiguṇōpētāyai namaḥ |
ōṁ parākāṣṭhāyai namaḥ |
ōṁ parāgatayē namaḥ |
ōṁ haṁsayuktavimānasthāyai namaḥ |
ōṁ haṁsārūḍhāyai namaḥ |
ōṁ śaśiprabhāyai namaḥ |
ōṁ bhavānyai namaḥ |
ōṁ vāsanāśaktyai namaḥ |
ōṁ ākr̥tisthākhilāyai namaḥ |
ōṁ akhilāyai namaḥ |
ōṁ tantrahētavē namaḥ |
ōṁ vicitrāṅgyai namaḥ |
ōṁ vyōmagaṅgāvinōdinyai namaḥ |
ōṁ varṣāyai namaḥ |
ōṁ vārṣikāyai namaḥ |
ōṁ r̥gyajussāmarūpiṇyai namaḥ | 640 |

ōṁ mahānadyai namaḥ |
ōṁ nadīpuṇyāyai namaḥ |
ōṁ agaṇyapuṇyaguṇakriyāyai namaḥ |
ōṁ samādhigatalabhyārthāyai namaḥ |
ōṁ śrōtavyāyai namaḥ |
ōṁ svapriyāyai namaḥ |
ōṁ ghr̥ṇāyai namaḥ |
ōṁ nāmākṣaraparāyai namaḥ |
ōṁ upasarganakhāñcitāyai namaḥ |
ōṁ nipātōrudvayījaṅghāyai namaḥ |
ōṁ mātr̥kāyai namaḥ |
ōṁ mantrarūpiṇyai namaḥ |
ōṁ āsīnāyai namaḥ |
ōṁ śayānāyai namaḥ |
ōṁ tiṣṭhantyai namaḥ |
ōṁ dhāvanādhikāyai namaḥ |
ōṁ lakṣyalakṣaṇayōgāḍhyāyai namaḥ |
ōṁ tādrūpyagaṇanākr̥tayai namaḥ |
ōṁ ēkarūpāyai namaḥ |
ōṁ naikarūpāyai namaḥ | 660 |

ōṁ tasyai namaḥ |
ōṁ indurūpāyai namaḥ |
ōṁ tadākr̥tayē namaḥ |
ōṁ samāsataddhitākārāyai namaḥ |
ōṁ vibhaktivacanātmikāyai namaḥ |
ōṁ svāhākārāyai namaḥ |
ōṁ svadhākārāyai namaḥ |
ōṁ śrīpatyardhāṅganandinyai namaḥ |
ōṁ gambhīrāyai namaḥ |
ōṁ gahanāyai namaḥ |
ōṁ guhyāyai namaḥ |
ōṁ yōniliṅgārdhadhāriṇyai namaḥ |
ōṁ śēṣavāsukisaṁsēvyāyai namaḥ |
ōṁ capalāyai namaḥ |
ōṁ varavarṇinyai namaḥ |
ōṁ kāruṇyākārasampattayē namaḥ |
ōṁ kīlakr̥tē namaḥ |
ōṁ mantrakīlikāyai namaḥ |
ōṁ śaktibījātmikāyai namaḥ |
ōṁ sarvamantrēṣṭāyai namaḥ | 680 |

ōṁ akṣayakāmanāyai namaḥ |
ōṁ āgnēyyai namaḥ |
ōṁ pārthivāyai namaḥ |
ōṁ āpyāyai namaḥ |
ōṁ vāyavyāyai namaḥ |
ōṁ vyōmakētanāyai namaḥ |
ōṁ satyajñānātmikānandāyai namaḥ | [** satyajñānātmikāyai, nandāyai **]
ōṁ brāhmyai namaḥ |
ōṁ brahmaṇē namaḥ |
ōṁ sanātanyai namaḥ |
ōṁ avidyāvāsanāyai namaḥ |
ōṁ māyāprakr̥tayē namaḥ |
ōṁ sarvamōhinyai namaḥ |
ōṁ śaktayē namaḥ |
ōṁ dhāraṇaśaktayē namaḥ |
ōṁ cidacicchaktiyōginyai namaḥ |
ōṁ vaktrāruṇāyai namaḥ |
ōṁ mahāmāyāyai namaḥ |
ōṁ marīcayē namaḥ |
ōṁ madamardinyai namaḥ | 700 |

ōṁ virājē namaḥ |
ōṁ svāhāyai namaḥ |
ōṁ svadhāyai namaḥ |
ōṁ śuddhāyai namaḥ |
ōṁ nirupāstayē namaḥ |
ōṁ subhaktigāyai namaḥ |
ōṁ nirūpitādvayīvidyāyai namaḥ |
ōṁ nityānityasvarūpiṇyai namaḥ |
ōṁ vairājamārgasañcārāyai namaḥ |
ōṁ sarvasatpathadarśinyai namaḥ |
ōṁ jālandharyai namaḥ |
ōṁ mr̥ḍānyai namaḥ |
ōṁ bhavānyai namaḥ |
ōṁ bhavabhañjanyai namaḥ |
ōṁ traikālikajñānatantavē namaḥ |
ōṁ trikālajñānadāyinyai namaḥ |
ōṁ nādātītāyai namaḥ |
ōṁ smr̥tayē namaḥ |
ōṁ prajñāyai namaḥ |
ōṁ dhātrīrūpāyai namaḥ | 720 |

ōṁ tripuṣkarāyai namaḥ |
ōṁ parājitāyai namaḥ |
ōṁ vidhānajñāyai namaḥ |
ōṁ viśēṣitaguṇātmikāyai namaḥ |
ōṁ hiraṇyakēśinyai namaḥ |
ōṁ hēmabrahmasūtravicakṣaṇāyai namaḥ |
ōṁ asaṅkhyēyaparārdhāntasvaravyañjanavaikharyai namaḥ |
ōṁ madhujihvāyai namaḥ |
ōṁ madhumatyai namaḥ |
ōṁ madhumāsōdayāyai namaḥ |
ōṁ madhavē namaḥ |
ōṁ mādhavyai namaḥ |
ōṁ mahābhāgāyai namaḥ |
ōṁ mēghagambhīranisvanāyai namaḥ |
ōṁ brahmaviṣṇumahēśādijñātavyārthaviśēṣagāyai namaḥ |
ōṁ nābhauvahniśikhākārāyai namaḥ |
ōṁ lalāṭēcandrasannibhāyai namaḥ |
ōṁ bhrūmadhyēbhāskarākārāyai namaḥ |
ōṁ hr̥disarvatārākr̥tayē namaḥ |
ōṁ kr̥ttikādibharaṇyanta nakṣatrēṣṭyārcitōdayāyai namaḥ | 740 |

ōṁ grahavidyātmikāyai namaḥ |
ōṁ jyōtiṣē namaḥ |
ōṁ jyōtirvidē namaḥ |
ōṁ matijīvikāyai namaḥ |
ōṁ brahmāṇḍagarbhiṇyai namaḥ |
ōṁ bālāyai namaḥ |
ōṁ saptāvaraṇadēvatāyai namaḥ |
ōṁ vairājōttamasāmrājyāyai namaḥ |
ōṁ kumārakuśalōdayāyai namaḥ |
ōṁ bagalāyai namaḥ |
ōṁ bhramarāmbāyai namaḥ |
ōṁ śivadūtyai namaḥ |
ōṁ śivātmikāyai namaḥ |
ōṁ mēruvindhyātisaṁsthānāyai namaḥ |
ōṁ kāśmīrapuravāsinyai namaḥ |
ōṁ yōganidrāyai namaḥ |
ōṁ mahānidrāyai namaḥ |
ōṁ vinidrāyai namaḥ |
ōṁ rākṣasāśritāyai namaḥ |
ōṁ suvarṇadāyai namaḥ | 760 |

ōṁ mahāgaṅgāyai namaḥ |
ōṁ pañcākhyāyai namaḥ |
ōṁ pañcasaṁhatayē namaḥ |
ōṁ suprajātāyai namaḥ |
ōṁ suvīrāyai namaḥ |
ōṁ supōṣāyai namaḥ |
ōṁ supatayē namaḥ |
ōṁ śivāyai namaḥ |
ōṁ sugr̥hāyai namaḥ |
ōṁ raktabījāntāyai namaḥ |
ōṁ hatakandarpajīvikāyai namaḥ |
ōṁ samudravyōmamadhyasthāyai namaḥ |
ōṁ samabindusamāśrayāyai namaḥ |
ōṁ saubhāgyarasajīvātavē namaḥ |
ōṁ sārāsāravivēkadr̥śē namaḥ |
ōṁ trivalyādisupuṣṭāṅgāyai namaḥ |
ōṁ bhāratyai namaḥ |
ōṁ bharatāśritāyai namaḥ |
ōṁ nādabrahmamayīvidyāyai namaḥ |
ōṁ jñānabrahmamayīparāyai namaḥ | 780 |

ōṁ brahmanāḍyai namaḥ |
ōṁ niruktayē namaḥ |
ōṁ brahmakaivalyasādhanāyai namaḥ |
ōṁ kālikēyamahōdāravīryavikramarūpiṇyai namaḥ |
ōṁ vaḍavāgniśikhāvaktrāyai namaḥ |
ōṁ mahākavalatarpaṇāyai namaḥ |
ōṁ mahābhūtāyai namaḥ |
ōṁ mahādarpāyai namaḥ |
ōṁ mahāsārāyai namaḥ |
ōṁ mahākratavē namaḥ |
ōṁ pañcabhūtamahāgrāsāyai namaḥ |
ōṁ pañcabhūtādhidēvatāyai namaḥ |
ōṁ sarvapramāṇāyai namaḥ |
ōṁ sampattayē namaḥ |
ōṁ sarvarōgapratikriyāyai namaḥ |
ōṁ brahmāṇḍāntarbahirvyāptāyai namaḥ |
ōṁ viṣṇuvakṣōvibhūṣiṇyai namaḥ |
ōṁ śāṅkaryai namaḥ |
ōṁ nidhivaktrasthāyai namaḥ |
ōṁ pravarāyai namaḥ | 800 |

ōṁ varahētukyai namaḥ |
ōṁ hēmamālāyai namaḥ |
ōṁ śikhāmālāyai namaḥ |
ōṁ triśikhāyai namaḥ |
ōṁ pañcalōcanāyai namaḥ |
ōṁ sarvāgamasadācāramaryādāyai namaḥ |
ōṁ yātubhañjanyai namaḥ |
ōṁ puṇyaślōkaprabandhāḍhyāyai namaḥ |
ōṁ sarvāntaryāmirūpiṇyai namaḥ |
ōṁ sāmagānasamārādhyāyai namaḥ |
ōṁ śrōtrakarṇarasāyanāyai namaḥ |
ōṁ jīvalōkaikajīvātavē namaḥ |
ōṁ bhadrōdāravilōkanāyai namaḥ |
ōṁ taḍitkōṭilasatkāntyai namaḥ |
ōṁ taruṇyai namaḥ |
ōṁ harisundaryai namaḥ |
ōṁ mīnanētrāyai namaḥ |
ōṁ indrākṣyai namaḥ |
ōṁ viśālākṣyai namaḥ |
ōṁ sumaṅgalāyai namaḥ | 820 |

ōṁ sarvamaṅgalasampannāyai namaḥ |
ōṁ sākṣānmaṅgaladēvatāyai namaḥ |
ōṁ dēhahr̥ddīpikāyai namaḥ |
ōṁ dīptayē namaḥ |
ōṁ jihvapāpapraṇāśinyai namaḥ |
ōṁ ardhacandrōllasaddamṣṭrāyai namaḥ |
ōṁ yajñavāṭīvilāsinyai namaḥ |
ōṁ mahādurgāyai namaḥ |
ōṁ mahōtsāhāyai namaḥ |
ōṁ mahādēvabalōdayāyai namaḥ |
ōṁ ḍākinīḍyāyai namaḥ |
ōṁ śākinīḍyāyai namaḥ |
ōṁ sākinīḍyāyai namaḥ |
ōṁ samastajuṣē namaḥ |
ōṁ niraṅkuśāyai namaḥ |
ōṁ nākivandyāyai namaḥ |
ōṁ ṣaḍādhārādhidēvatāyai namaḥ |
ōṁ bhuvanajñānaniḥśrēṇayē namaḥ |
ōṁ bhuvanākāravallaryai namaḥ |
ōṁ śāśvatyai namaḥ | 840 |

ōṁ śāśvatākārāyai namaḥ |
ōṁ lōkānugrahakāriṇyai namaḥ |
ōṁ sārasyai namaḥ |
ōṁ mānasyai namaḥ |
ōṁ haṁsyai namaḥ |
ōṁ haṁsalōkapradāyinyai namaḥ |
ōṁ cinmudrālaṅkr̥takarāyai namaḥ |
ōṁ kōṭisūryasamaprabhāyai namaḥ |
ōṁ sukhaprāṇiśirōrēkhāyai namaḥ |
ōṁ sadadr̥ṣṭapradāyinyai namaḥ |
ōṁ sarvasāṅkaryadōṣaghnyai namaḥ |
ōṁ grahōpadravanāśinyai namaḥ |
ōṁ kṣudrajantubhayaghnyai namaḥ |
ōṁ viṣarōgādibhañjanyai namaḥ |
ōṁ sadāśāntāyai namaḥ |
ōṁ sadāśuddhāyai namaḥ |
ōṁ gr̥hacchidranivāriṇyai namaḥ |
ōṁ kalidōṣapraśamanyai namaḥ |
ōṁ kōlāhalapurasthitāyai namaḥ |
ōṁ gauryai namaḥ | 860 |

ōṁ lākṣaṇikyai namaḥ |
ōṁ mukhyāyai namaḥ |
ōṁ jaghanyākr̥tivarjitāyai namaḥ |
ōṁ māyāyai namaḥ |
ōṁ vidyāyai namaḥ |
ōṁ mūlabhūtāyai namaḥ |
ōṁ vāsavyai namaḥ |
ōṁ viṣṇucētanāyai namaḥ |
ōṁ vādinyai namaḥ |
ōṁ vasurūpāyai namaḥ |
ōṁ vasuratnaparicchadāyai namaḥ |
ōṁ chāndasyai namaḥ |
ōṁ candrahr̥dayāyai namaḥ |
ōṁ mantrasvacchandabhairavyai namaḥ |
ōṁ vanamālāyai namaḥ |
ōṁ vaijayantyai namaḥ |
ōṁ pañcadivyāyudhātmikāyai namaḥ |
ōṁ pītāmbaramayyai namaḥ |
ōṁ cañcatkaustubhāyai namaḥ |
ōṁ harikāminyai namaḥ | 880 |

ōṁ nityāyai namaḥ |
ōṁ tathyāyai namaḥ |
ōṁ ramāyai namaḥ |
ōṁ rāmāyai namaḥ |
ōṁ ramaṇyai namaḥ |
ōṁ mr̥tyubhañjanyai namaḥ |
ōṁ jyēṣṭhāyai namaḥ |
ōṁ kāṣṭhāyai namaḥ |
ōṁ dhaniṣṭhāntāyai namaḥ |
ōṁ śarāṅgyai namaḥ |
ōṁ nirguṇapriyāyai namaḥ |
ōṁ maitrēyāyai namaḥ |
ōṁ mitravindāyai namaḥ |
ōṁ śēṣyaśēṣakalāśayāyai namaḥ |
ōṁ vārāṇasīvāsalabhyāyai namaḥ | [** vārāṇasīvāsaratāyai **]
ōṁ āryāvartajanastutāyai namaḥ |
ōṁ jagadutpattisaṁsthānasaṁhāratrayakāraṇāyai namaḥ |
ōṁ tubhyaṁ namaḥ |
ōṁ ambāyai namaḥ |
ōṁ viṣṇusarvasvāyai namaḥ | 900 |

ōṁ mahēśvaryai namaḥ |
ōṁ sarvalōkānāṁ jananyai namaḥ |
ōṁ puṇyamūrtayē namaḥ |
ōṁ siddhalakṣmyai namaḥ |
ōṁ mahākālyai namaḥ |
ōṁ mahālakṣmyai namaḥ |
ōṁ sadyōjātādipañcāgnirūpāyai namaḥ |
ōṁ pañcakapañcakāyai namaḥ |
ōṁ yantralakṣmyai namaḥ |
ōṁ bhavatyai namaḥ |
ōṁ ādayē namaḥ |
ōṁ ādyādyāyai namaḥ |
ōṁ sr̥ṣṭyādikāraṇākāravitatayē namaḥ |
ōṁ dōṣavarjitāyai namaḥ |
ōṁ jagallakṣmyai namaḥ |
ōṁ jaganmātrē namaḥ |
ōṁ viṣṇupatnyai namaḥ |
ōṁ navakōṭimahāśaktisamupāsyapadāmbujāyai namaḥ |
ōṁ kanatsauvarṇaratnāḍhyasarvābharaṇabhūṣitāyai namaḥ | 920 |

ōṁ anantānityamahiṣyai namaḥ |
ōṁ prapañcēśvaranāyakyai namaḥ |
ōṁ atyucchritapadāntasthāyai namaḥ |
ōṁ paramavyōmanāyakyai namaḥ |
ōṁ nākapr̥ṣṭhagatārādhyāyai namaḥ |
ōṁ viṣṇulōkavilāsinyai namaḥ |
ōṁ vaikuṇṭharājamahiṣyai namaḥ |
ōṁ śrīraṅganagarāśritāyai namaḥ |
ōṁ raṅganāyakyai namaḥ |
ōṁ bhūputryai namaḥ |
ōṁ kr̥ṣṇāyai namaḥ |
ōṁ varadavallabhāyai namaḥ |
ōṁ kōṭibrahmādisaṁsēvyāyai namaḥ |
ōṁ kōṭirudrādikīrtitāyai namaḥ |
ōṁ mātuluṅgamayaṁ khēṭaṁ bibhratyai namaḥ |
ōṁ sauvarṇacaṣakaṁ bibhratyai namaḥ |
ōṁ padmadvayaṁ dadhānāyai namaḥ |
ōṁ pūrṇakumbhaṁ bibhratyai namaḥ |
ōṁ kīraṁ dadhānāyai namaḥ |
ōṁ varadābhayē dadhānāyai namaḥ |
ōṁ pāśaṁ bibhratyai namaḥ | 940 |

ōṁ aṅkuśaṁ bibhratyai namaḥ |
ōṁ śaṅkhaṁ vahantyai namaḥ |
ōṁ cakraṁ vahantyai namaḥ |
ōṁ śūlaṁ vahantyai namaḥ |
ōṁ kr̥pāṇikāṁ vahantyai namaḥ |
ōṁ dhanurbāṇau bibhratyai namaḥ |
ōṁ akṣamālāṁ dadhānāyai namaḥ |
ōṁ cinmudrāṁ bibhratyai namaḥ |
ōṁ aṣṭādaśabhujāyai namaḥ |
ōṁ lakṣmyai namaḥ |
ōṁ mahāṣṭādaśapīṭhagāyai namaḥ |
ōṁ bhūminīlādisaṁsēvyāyai namaḥ |
ōṁ svāmicittānuvartinyai namaḥ |
ōṁ padmāyai namaḥ |
ōṁ padmālayāyai namaḥ |
ōṁ padminyai namaḥ |
ōṁ pūrṇakumbhābhiṣēcitāyai namaḥ |
ōṁ indirāyai namaḥ |
ōṁ indirābhākṣyai namaḥ |
ōṁ kṣīrasāgarakanyakāyai namaḥ | 960 |

ōṁ bhārgavyai namaḥ |
ōṁ svatantrēcchāyai namaḥ |
ōṁ vaśīkr̥tajagatpatayē namaḥ |
ōṁ maṅgalānāṁmaṅgalāya namaḥ |
ōṁ dēvatānāndēvatāyai namaḥ |
ōṁ uttamānāmuttamāyai namaḥ |
ōṁ śrēyasē namaḥ |
ōṁ paramāmr̥tāyai namaḥ |
ōṁ dhanadhānyābhivr̥ddhayē namaḥ |
ōṁ sārvabhaumasukhōcchrayāyai namaḥ |
ōṁ āndōlikādisaubhāgyāyai namaḥ |
ōṁ mattēbhādimahōdayāyai namaḥ |
ōṁ putrapautrābhivr̥ddhayē namaḥ |
ōṁ vidyābhōgabalādikāyai namaḥ |
ōṁ āyurārōgyasampattayē namaḥ |
ōṁ aṣṭaiśvaryāyai namaḥ |
ōṁ paramēśavibhūtayē namaḥ |
ōṁ sūkṣmātsūkṣmatarāgatayē namaḥ |
ōṁ sadayāpāṅgasandattabrahmēndrādipadasthitayē namaḥ |
ōṁ avyāhatamahābhāgyāyai namaḥ | 980 |

ōṁ akṣōbhyavikramāyai namaḥ |
ōṁ vēdānāmsamanvayāyai namaḥ |
ōṁ vēdānāmavirōdhāyai namaḥ |
ōṁ niḥśrēyasapadaprāptisādhanāyai namaḥ |
ōṁ niḥśrēyasapadaprāptiphalāyai namaḥ |
ōṁ śrīmantrarājarājñyai namaḥ |
ōṁ śrīvidyāyai namaḥ |
ōṁ kṣēmakāriṇyai namaḥ |
ōṁ śrīṁ bīja japasantuṣṭāyai namaḥ |
ōṁ aiṁ hrīṁ śrīṁ bījapālikāyai namaḥ |
ōṁ prapattimārgasulabhāyai namaḥ |
ōṁ viṣṇuprathamakiṅkaryai namaḥ |
ōṁ klīṅkārārthasāvitryai namaḥ |
ōṁ saumaṅgalyādhidēvatāyai namaḥ |
ōṁ śrīṣōḍaśākṣarīvidyāyai namaḥ |
ōṁ śrīyantrapuravāsinyai namaḥ |
ōṁ sarvamaṅgalamāṅgalyāyai namaḥ |
ōṁ śivāyai namaḥ |
ōṁ sarvārthasādhikāyai namaḥ |
ōṁ śaraṇyāyai namaḥ | 1000 |

ōṁ tryambakāyai namaḥ |
ōṁ gauryai namaḥ |
ōṁ nārāyaṇyai namaḥ |

Also Read:

Sri Lakshmi Sahasranamavali in Hindi | English | Kannada | Telugu | Tamil

1008 Names of Sri Lakshmi Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top