Templesinindiainfo

Best Spiritual Website

108 Names of Shri Garuda | Ashtottara Shatanamavali from Garuda Upanishad Lyrics in Hindi

Garuda is the Vahana of Lord Vishnu. Hindus believe Garuda is a divine eagle-like sun bird and the king of birds. Garuda is a mix of eagle and human features and represents birth and heaven, and is the enemy of all snakes. Garuda is described in one text as emerald in colour, with the beak of a kite, roundish eyes, golden wings, and four arms and with a breast, knees, and legs like those of a kite. He is also depicted anthropomorphically, with wings and hawk like features. Two of his hands are folded in adoration (anjali mudra), and the other two carry an umbrella and the pot of amrita.

Sri Garuda Namavali from Garudopanishad in Hindi:

गरुडोपनिषदुद्धृता श्रीगरुडनामावलिः
ॐ गं गरुडाय नमः ।
ॐ हरिवल्लभाय नमः ।
ॐ स्वस्तिकीकृतदक्षिणपादाय नमः ।
ॐ अकुञ्चितवामपादाय नमः ।
ॐ प्राञ्जलीकृतदोर्युग्माय नमः ।
ॐ वामकटकीकृतानन्ताय नमः ।
ॐ यज्ञसूत्रीकृतवासुकये नमः ।
ॐ कटिसूत्रीकृततक्षकाय नमः ।
ॐ हारीकृतकर्कोटकाय नमः ।
ॐ सपद्मदक्षिणकर्णाय नमः । १० ।

ॐ समहापद्मवामकर्णाय नमः ।
ॐ सशङ्खशिरस्काय नमः ।
ॐ भुजान्तरगुलिकाय नमः ।
ॐ पौण्ड्रकालिकनागचामर सुवीजिताय नमः ।
ॐ एलापुत्रकादि नागसेव्यमानाय नमः ।
ॐ मुदान्विताय नमः ।
ॐ कपिलाक्षाय नमः ।
ॐ गरुत्मते नमः ।
ॐ सुवर्णसदृशप्रभाय नमः ।
ॐ आजानुतः सुपर्णाभाय नमः । २० ।

ॐ आकट्योस्तु हिनप्रभाय नमः ।
ॐ आकन्धङ्कुङ्कुमारुणाय नमः ।
ॐ शत चन्द्रनिभाननाय नमः ।
ॐ नीलाग्रनासिकावक्त्राय नमः ।
ॐ सुमहच्चारुकुण्डलाय नमः ।
ॐ दंष्ट्राकरालवदनाय नमः ।
ॐ मुकुटोज्ज्वलाय नमः ।
ॐ कुङ्कुमारुणसर्वाङ्गाय नमः ।
ॐ कुन्देन्दुधवलानाय नमः ।
ॐ विष्णुवाहाय नमः । ३० ।

ॐ नागभूषणाय नमः ।
ॐ विषतूलराश्यनलाय नमः ।
ॐ भगवते नमः ।
ॐ श्रीमहागरुडाय नमः ।
ॐ पक्षीन्द्राय नमः ।
ॐ विष्णुवल्लभाय नमः ।
ॐ त्र्यैलोक्यपरिपूजिताय नमः ।
ॐ उग्राय नमः ।
ॐ भयङ्कराय नमः ।
ॐ कालानलरूपाय नमः । ४० ।

ॐ वज्रनखाय नमः ।
ॐ वज्रतुण्डाय नमः ।
ॐ वज्रदन्ताय नमः ।
ॐ वज्रदंष्ट्राय नमः ।
ॐ वज्रपुच्छाय नमः ।
ॐ वज्रपक्षालक्षित शरीराय नमः ।
ॐ अप्रतिशानाय नमः ।
ॐ दुष्टविषदूषणाय नमः ।
ॐ स्पृष्ट विषनाशाय नमः ।
ॐ दन्दशूकविषदारणाय नमः । ५० ।

ॐ प्रलीनविषप्रणाशाय नमः ।
ॐ सर्वविषनाशाय नमः ।
ॐ चन्द्रमण्डलसङ्काशाय नमः ।
ॐ सूर्यमण्डलमुष्टिकाय नमः ।
ॐ पृथ्वीमण्डलमुद्राङ्गाय नमः ।
ॐ क्षिपस्वाहामन्त्राय नमः ।
ॐ सुपर्णाय नमः ।
ॐ गरुत्मते नमः ।
ॐ त्रिवृच्छिराय नमः ।
ॐ गायत्रीचक्षुषे नमः । ६० ।

ॐ स्तोमात्मने नमः ।
ॐ सामतनवे नमः ।
ॐ वासुदेव्यबृहद्रथन्तरपक्षाय नमः ।
ॐ यङ्ञायङ्ञियपुच्छाय नमः ।
ॐ छन्दोङ्गाय नमः ।
ॐ धिष्णिशफाय नमः ।
ॐ यजुर्नाम्ने नमः ।
ॐ ईं बीजाय नमः ।
ॐ स्त्र्यं बीजाय नमः ।
ॐ अनन्तकदूतविषहराय नमः । ७० ।

ॐ वासुकिदूतविषहराय नमः ।
ॐ तक्षकदूतविषहराय नमः ।
ॐ कर्कोटकदूतविषहराय नमः ।
ॐ पद्मकदूतविषहराय नमः ।
ॐ महापद्मकदूतविषहराय नमः ।
ॐ शब्ददूतविषहराय नमः ।
ॐ गुलिकदूतविषहराय नमः ।
ॐ पौण्ड्रकालिकदूतविषहराय नमः ।
ॐ नागकदूतविषहराय नमः ।
ॐ लूताविषहराय नमः । ८० ।

ॐ प्रलूताविषहराय नमः ।
ॐ वृश्चिकविषहराय नमः ।
ॐ घोटकविषहराय नमः ।
ॐ स्थावरविषहराय नमः ।
ॐ जङ्गमकविषहराय नमः ।
ॐ दिव्यानां महानागानां विषहराय नमः ।
ॐ महानागादिरूपाणां विषहराय नमः ।
ॐ मूषिकविषहराय नमः ।
ॐ गृहगौलिकविषहराय नमः ।
ॐ गृहगोधिकविषहराय नमः । ९० ।

ॐ घ्रणापविषहराय नमः ।
ॐ गृहगिरिगह्वरकालानल वल्मीकोद्भूतानां विषहराय नमः ।
ॐ तार्णविषहराय नमः ।
ॐ पौर्णविषहराय नमः ।
ॐ काष्ठदारुवृक्षकोटररत विषहराय नमः ।
ॐ मूलत्वग्दारुनिर्यासपत्रपुष्पफलोद्भूत विषहराय नमः ।
ॐ दुष्टकीटकपिश्वानमार्जाल जम्बूकव्या घ्र वराह विषहराय नमः ।
ॐ जरायुजाण्डजोद्भिज्जस्वेदजानां विषहराय नमः ।
ॐ शस्त्रबाणक्षत स्फोटव्रण महाव्रण कृतानां विषहराय नमः ।
ॐ कृत्रिमविषहराय नमः । १०० ।

ॐ भूतवेतालकूष्काण्णपिशाच प्रेतराक्षसयक्षभयप्रदानां
विषहराय नमः ।
ॐ विषतुण्डानां विषहराय नमः ।
ॐ विषदन्तानां विषहराय नमः ।
ॐ विषदंष्ट्रानां विषहराय नमः ।
ॐ विषाङ्गानां विषहराय नमः ।
ॐ विषपुच्छानां विषहराय नमः ।
ॐ विश्वचाराणां विषहराय नमः ।
ॐ निर्विशेष सुपर्णाय परस्मै परब्रह्मणे नमः । १०८ ।

इति गरुडोपनिषदुद्धृता श्रीगरुडनामावलिः समाप्ता

Also Read Sri Garuda 108 Names:

108 Names of Shri Garuda | Ashtottara Shatanamavali from Garuda Upanishad Lyrics in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

108 Names of Shri Garuda | Ashtottara Shatanamavali from Garuda Upanishad Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top