Templesinindiainfo

Best Spiritual Website

108 Names of Sri Shirdi Sai Lyrics in Hindi

Sri Shirdi Sai Ashtottara Shatanamavali in Hindi:

॥ श्री षिर्डीसायि अष्टोत्तरशतनामावलिः ॥
ओं श्री सायिनाथाय नमः ।
ओं लक्ष्मीनारायणाय नमः ।
ओं कृष्णरामशिवमारुत्यादिरूपाय नमः ।
ओं शेषशायिने नमः ।
ओं गोदावरीतटशिरडीवासिने नमः ।
ओं भक्तहृदालयाय नमः ।
ओं सर्वहृन्निलयाय नमः ।
ओं भूतावासाय नमः ।
ओं भूतभविष्यद्भाववर्जिताय नमः ।
ओं कालातीताय नमः ॥ १० ॥

ओं कालाय नमः ।
ओं कालकालाय नमः ।
ओं कालदर्पदमनाय नमः ।
ओं मृत्युञ्जयाय नमः ।
ओं अमर्त्याय नमः ।
ओं मर्त्याभयप्रदाय नमः ।
ओं जीवाधाराय नमः ।
ओं सर्वाधाराय नमः ।
ओं भक्तावसनसमर्थाय नमः ।
ओं भक्तावनप्रतिज्ञाय नमः ॥ २० ॥

ओं अन्नवस्त्रदाय नमः ।
ओं आरोग्यक्षेमदाय नमः ।
ओं धनमाङ्गल्यप्रदाय नमः ।
ओं ऋद्धिसिद्धिदाय नमः ।
ओं पुत्रमित्रकलत्रबन्धुदाय नमः ।
ओं योगक्षेमवहाय नमः ।
ओं आपद्बान्धवाय नमः ।
ओं मार्गबन्धवे नमः ।
ओं भुक्तिमुक्तिस्वर्गापवर्गदाय नमः ।
ओं प्रियाय नमः ॥ ३० ॥

ओं प्रीतिवर्धनाय नमः ।
ओं अन्तर्यामिने नमः ।
ओं सच्चिदात्मने नमः ।
ओं नित्यानन्दाय नमः ।
ओं परमसुखदाय नमः ।
ओं परमेश्वराय नमः ।
ओं परब्रह्मणे नमः ।
ओं परमात्मने नमः ।
ओं ज्ञानस्वरूपिणे नमः ।
ओं जगतःपित्रे नमः ॥ ४० ॥

ओं भक्तानांमातृदातृपितामहाय नमः ।
ओं भक्ताभयप्रदाय नमः ।
ओं भक्तपराधीनाय नमः ।
ओं भक्तानुग्रहकातराय नमः ।
ओं शरणागतवत्सलाय नमः ।
ओं भक्तिशक्तिप्रदाय नमः ।
ओं ज्ञानवैराग्यदाय नमः ।
ओं प्रेमप्रदाय नमः ।
ओं संशयहृदय दौर्बल्य पापकर्मवासनाक्षयकराय नमः ।
ओं हृदयग्रन्थिभेदकाय नमः ॥ ५० ॥

ओं कर्मध्वंसिने नमः ।
ओं शुद्धसत्वस्थिताय नमः ।
ओं गुणातीतगुणात्मने नमः ।
ओं अनन्तकल्याणगुणाय नमः ।
ओं अमितपराक्रमाय नमः ।
ओं जयिने नमः ।
ओं दुर्धर्षाक्षोभ्याय नमः ।
ओं अपराजिताय नमः ।
ओं त्रिलोकेषु अविघातगतये नमः ।
ओं अशक्यरहिताय नमः ॥ ६० ॥

ओं सर्वशक्तिमूर्तये नमः ।
ओं स्वरूपसुन्दराय नमः ।
ओं सुलोचनाय नमः ।
ओं बहुरूपविश्वमूर्तये नमः ।
ओं अरूपव्यक्ताय नमः ।
ओं अचिन्त्याय नमः ।
ओं सूक्ष्माय नमः ।
ओं सर्वान्तर्यामिने नमः ।
ओं मनोवागतीताय नमः ।
ओं प्रेममूर्तये नमः ॥ ७० ॥

ओं सुलभदुर्लभाय नमः ।
ओं असहायसहायाय नमः ।
ओं अनाथनाथदीनबन्धवे नमः ।
ओं सर्वभारभृते नमः ।
ओं अकर्मानेककर्मासुकर्मिणे नमः ।
ओं पुण्यश्रवणकीर्तनाय नमः ।
ओं तीर्थाय नमः ।
ओं वासुदेवाय नमः ।
ओं सताङ्गतये नमः ।
ओं सत्परायणाय नमः ॥ ८० ॥

ओं लोकनाथाय नमः ।
ओं पावनानघाय नमः ।
ओं अमृतांशुवे नमः ।
ओं भास्करप्रभाय नमः ।
ओं ब्रह्मचर्यतपश्चर्यादि सुव्रताय नमः ।
ओं सत्यधर्मपरायणाय नमः ।
ओं सिद्धेश्वराय नमः ।
ओं सिद्धसङ्कल्पाय नमः ।
ओं योगेश्वराय नमः ।
ओं भगवते नमः ॥ ९० ॥

ओं भक्तवत्सलाय नमः ।
ओं सत्पुरुषाय नमः ।
ओं पुरुषोत्तमाय नमः ।
ओं सत्यतत्त्वबोधकाय नमः ।
ओं कामादिषड्वैरिध्वंसिने नमः ।
ओं अभेदानन्दानुभवप्रदाय नमः ।
ओं समसर्वमतसम्मताय नमः ।
ओं श्रीदक्षिणामूर्तये नमः ।
ओं श्रीवेङ्कटेशरमणाय नमः ।
ओं अद्भुतानन्दचर्याय नमः ॥ १०० ॥

ओं प्रपन्नार्तिहराय नमः ।
ओं संसारसर्वदुःखक्षयकराय नमः ।
ओं सर्ववित्सर्वतोमुखाय नमः ।
ओं सर्वान्तर्बहिस्थिताय नमः ।
ओं सर्वमङ्गलकराय नमः ।
ओं सर्वाभीष्टप्रदाय नमः ।
ओं समरसन्मार्गस्थापनाय नमः ।
ओं श्रीसमर्थसद्गुरुसायिनाथाय नमः ॥ १०८ ॥

Also Read:

Sri Shirdi Sai Ashtottarshat Naamavali Lyrics in Hindi | English |  Kannada | Telugu | Tamil

108 Names of Sri Shirdi Sai Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top