Templesinindiainfo

Best Spiritual Website

108 Names of Swami Lakshman Joo | Ashtottara Shatanamavali Lyrics in Hindi

Swami Lakshman Joo Ashtottarashata Namavali Lyrics in Hindi:

॥ सद्गुरुलक्ष्मणदेवस्य अष्टोत्तरशतनामावलिः ॥
ॐ गुरवे नमः ।
ॐ ईश्वरस्वरूपाय विद्महे ईश्वराश्रमाय धीमहि
तन्नोऽमृतेश्वरः प्रचोदयात् ॥

ध्यानम् –
सहस्रदलपङ्कजे सकलशीतरश्मिप्रभं
वराभयकराम्बुजं विमलगन्धपुष्पाम्बरम् ।
प्रसन्नवदनेक्षणं सकलदेवतारूपिणम्
स्मरेत् शिरसि सन्ततं ईश्वरस्वरूपं लक्ष्मणम् ॥

तुभ्यं नमामि गुरुलक्ष्मणाय ।
ईश्वरस्वरूपाय श्रीलक्ष्मणाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ १ ॥

नारायणाय काक आत्मजाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ २ ॥

“अरिणी” सुताय “कतिजी” प्रियाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ३ ॥

महताबकाकस्य शिष्योत्तमाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ४ ॥

श्रीरामदेवस्य च वल्लभाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ५ ॥

महादेवशैले कृतसंश्रयाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ६ ॥

मासि वैशाखे बहुले भवाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ७ ॥

एकाधिकेशतिथि सम्भवाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ८ ॥

शिष्यप्रियाय भयहारकाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ९ ॥

“लालसाब” नाम्ना उपकारकाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ १० ॥

प्रद्युम्नपीठस्य महेश्वराय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ११ ॥

सर्वान्तरस्थाय भूतेश्वराय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ १२ ॥

अमराभिवन्द्याय अमरेश्वराय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ १३ ॥

ज्वालेष्टदेव्या हि दत्ताभयाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ १४ ॥

देवाधिदेवाय भवान्तकाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ १५ ॥

संवित्स्वरूपाय विलक्षणाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ १६ ॥

हृत्पद्मसूर्याय विश्रान्तिदाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ १७ ॥

समस्तशैवागम पारगाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ १८ ॥

प्रसन्नधामामृत मोक्षदाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ १९ ॥

रम्याय ह्रद्याय परन्तपाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ २० ॥

स्तोत्राय स्तुत्याय स्तुतिकराय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ २१ ॥

आद्यन्तहीनाय नरोत्तमाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ २२ ॥

शुद्धाय शान्ताय सुलक्षणाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ २३ ॥

आनन्दरूपाय अनुत्तराय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ २४ ॥

अजाय ईशाय सर्वेश्वराय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ २५ ॥

भीमाय रुदाय मनोहराय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ २६ ॥

हंसाय शर्वाय दयामयाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ २७ ॥

द्वैतेन्धनदाहक पावकाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ २८ ॥

मान्याय गण्याय सुभूषणाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ २९ ॥

शक्तिशरीराय परभैरवाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ३० ॥

दानप्रवीराय गतमदाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ३१ ॥

मतेरगम्याय परात्पराय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ३२ ॥

धर्मध्वजायाति शुभङ्कराय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ३३ ॥

स्वामिन् गौतम गोत्रोद्भवाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ३४ ॥

मन्दस्मितेनाति सुखप्रदाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ३५ ॥

यज्ञाय यज्याय च याजकाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ३६ ॥

देवाय वन्द्याय भवप्रियाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ३७ ॥

सर्वत्र पूज्याय विद्याधराय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ३८ ॥

धीराय सौम्याय तन्त्रात्मकाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ३९ ॥

मन्त्रात्मरूपाय दीक्षाप्रदाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ४० ॥

सङ्गीतसाराय गीतिप्रियाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ४१ ॥

प्रत्यक्षदेवाय प्रभाकराय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ४२ ॥

अनघाय अज्ञान विध्वंसकाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ४३ ॥

सिद्धिप्रदाय बन्धुरर्चिताय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ४४ ॥

अक्षरात्मरूपाय प्रियव्रताय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ४५ ॥

लावण्यकोषाय मदनान्तकाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ४६ ॥

अमितायानन्ताय भक्तप्रियाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ४७ ॥

सोऽहंस्वरूपाय हंसात्मकाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ४८ ॥

उपाधिहीनाय निराकुलाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ४९ ॥

राजीवनेत्राय धनप्रदाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ५० ॥

गोविन्दरूपाय गोपीधवाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ५१ ॥

नादस्वरूपाय मुरलीधराय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ५२ ॥

बिसतन्तुसूक्ष्माय महीधराय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ५३ ॥

राकेन्दुतुल्याय सौम्याननाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ५४ ॥

सर्वज्ञरूपाय च निष्क्रियाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ५५ ॥

चितिस्वरूपाय तमोपहाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ५६ ॥

आबालवृद्धान्त प्रियङ्कराय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ५७ ॥

जन्मोत्सवे सर्वधनप्रदाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ५८ ॥

षडर्धशास्त्रस्य च सारदाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ५९ ॥

अध्वा अतीताय सर्वान्तगाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ६० ॥

शेषस्वरूपाय सदातनाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ६१ ॥

प्रकाशपुञ्जाय सुशीतलाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ६२ ॥

निरामयाय द्विजवल्लभाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ६३ ॥

कालाग्निरुद्राय महाशनाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ६४ ॥

अभ्यासलीनाय सदोदिताय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ६५ ॥

त्रिवर्गदात्रे त्रिगुणात्मकाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ६६ ॥

प्रज्ञानरूपाय अनुत्तमाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ६७ ॥

ईशानदेवाय मयस्कराय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ६८ ॥

कान्ताय त्रिस्थाय मनोमयाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ६९ ॥

हृत्पद्मतुल्याय मृगेक्षणाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ७० ॥

सर्वार्थदात्रेऽपि दिगम्बराय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ७१ ॥

तेजस्स्वरूपाय गुरवे शिवाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ७२ ॥

कृतागसां द्राक् अघदाहकाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ७३ ॥

बालार्कतुल्याय समुज्वलाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ७४ ॥

सिन्दूर लाक्षारुण आननाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ७५ ॥

सर्वात्मदेवाय अनाकुलाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ७६ ॥

मातृ प्रमेय प्रमाणमयाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ७७ ॥

रसाधिपत्याय रहःस्थिताय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ७८ ॥

उपमाविहीनाय उपमाधराय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ७९ ॥

स्वातन्त्र्यरूपाय स्पन्दात्मकाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ८० ॥

अभिनवगुप्ताय काश्मीरिकाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ८१ ॥

सङ्कोचशून्याय विभूतिदाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ८२ ॥

स्वानन्दलीलोत्सव संरताय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ८३ ॥

मालिनीस्वरूपाय मातृकात्मकाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ८४ ॥

धर्मपददर्शन दीपकाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ८५ ॥

सायुज्यदात्रे परभैरवाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ८६ ॥

पादाब्जदीप्त्याऽपहतमलाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ८७ ॥

समस्तदैन्यादि विनाशकाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ८८ ॥

महेश्वराय जगदीश्वराय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ८९ ॥

खस्थाय स्वस्थाय निरञ्जनाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ९० ॥

विज्ञानज्ञानाम्बुभिः शान्तिदाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ९१ ॥

गुरवे मदीयाय मोक्षप्रदाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ९२ ॥

शिवावताराय च दैशिकाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ९३ ॥

अनादिबोधाय संवित्घनाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ९४ ॥

आचार्य शङ्कर गिरेः शिवाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ९५ ॥

परभैरवधाम्नि कृतसंश्रयाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ९६ ॥

भैरवरूपाय श्रीलक्ष्मणाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ९७ ॥

खेदिग्गोभूवर्ग चक्रेश्वराय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ९८ ॥

स्वच्छन्दनाथाय मम पालकाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ ९९ ॥

अमृतद्रवाय अमृतेश्वराय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ १०० ॥

यज्ञस्वरूपाय फलप्रदाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ १०१ ॥

नानदत्त आत्रेय पुत्रीसुताय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ १०२ ॥

सत्याय नीलोत्पल लोचनाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ १०३ ॥

भवाब्धिपोताय सुरेश्वराय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ १०४ ॥

शिवस्वभावं ददते नराय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ १०५ ॥

विद्याशरीराय विद्यार्णवाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ १०६ ॥

मूर्धन्यदेवाय सकलप्रदाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ १०७ ॥

योगीन्द्रनाथाय सदाशिवाय । तुभ्यं नमामि गुरुलक्ष्मणाय ॥ १०८ ॥

यः पठेत् प्रयतो भक्तः जपेत् वा गुरुसन्निधौ ।
गुरोः नामावली नित्यं गुरुस्तस्मै प्रसीदति ॥

गुरोर्माहात्म्य मालेयं सर्वताप निवारिका ।
गुम्फिता गुरुदासेन पिकेन ह्यनुरोधतः ॥

इति श्रीसद्गुरुलक्ष्मणदेवस्य अष्टोत्तरशतनामावलिः समाप्ता ।
जय गुरुदेव ।

आरती गुरुदेव की
जय गुरुदेव हरे जय जय गुरुदेव हरे ।
मम सद्गुरु श्रीलक्ष्मण क्षण में कष्ट हरे ॥ १ ॥
सबलक्षण सुन्दर तू सर्वसंकट हारी ।
अन्तस्तमहर्ता तू भव अर्णव तारी ॥ जय० ॥ २ ॥

सौम्यमूर्ति तू साजे अवहितजन ध्यावे ।
भुक्ति-मुक्ति के दाता मांगत कर जोरे ॥ जय० ॥ ३ ॥

जिस दिन तुझको पाया निखर उठी काया ।
भव-बन्धन सब बिखरे हरली मम माया ॥ जय० ॥ ४ ॥

हे मम सद्गुरु ! हर लो दुष्कृत जन्मों के ।
मेरे पालनकर्ता द्वार पडा तेरे ॥ जय० ॥ ५ ॥

मल मेरे सब काटो हृदयकमल विकसे ।
अन्तस्त्रय मेरा नित तुझ में लीन रहे ॥ जय० ॥ ६ ॥

श्रीगुरुपद से जन्मे धूल से भाल सजे ।
विधि के कलुषित अक्षर विनशे हिम जैसे ॥ जय० ॥ ७ ॥

तनमन सौंपें तुझको हे सद्गुरु प्यारे ।
नाम स्मरण जप में नित, रहूं मगन तेरे ॥ जय० ॥ ८ ॥

मैं बुद्धिहीन हूं चंचल तन मेरा निर्बल ।
एकबार अपनाओ जन्म सफल होवे ॥ जय० ॥ ९ ॥

श्रीलक्ष्मण गुरुदेव की आरती जो गावे ।
वह शिवभक्त निःसंशय शिवसम हो जावे ॥ जय० ॥ १० ॥

जय गुरुदेव हरे जय जय गुरुदेव हरे ।
मम सद्गुरु श्री लक्ष्मण क्षण में कष्ट हरे ॥

परिचय
भक्तों के विशेष अनुरोध पर सद्गुरु नामावली की रचना का उद्देश्य
भक्तों की आध्यात्मिक साधना में सहायताहेतु है । लघुपुस्तिका रूप में
इसका प्रकाशन केवल इसलिए है कि भक्तजन अपनी जेब में रखकर
किसी भी समय, जब सुविधा हो, इसका पाठ कर सकें । विद्यार्थीवर्ग
आवश्यकतानुसार इसका मनन करके मनोवांछित फल प्राप्त कर
सकता है ।

अष्टोत्तरशतनामावली एवं सद्गुरु आरती
रचयिता- प्रो. माखनलाल कुकिलू
प्रकाशक – ईश्वर आश्रम ट्रस्ट
गुप्तगंगा, निशात, श्रीनगर, कश्मीर

Also Read 108 Names of Swami Lakshman Joo:

108 Names of Swami Lakshman Joo | Ashtottara Shatanamavali in Hindi | English | Bengali | Gujarati | Punjabi | Kannada | Malayalam | Oriya | Telugu | Tamil

108 Names of Swami Lakshman Joo | Ashtottara Shatanamavali Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top