Templesinindiainfo

Best Spiritual Website

Akhilandeshwari Stotram Lyrics in English

Akhilandeshwari represents a prominent manifestation of the Hindu deity Adi Parashakti. Nestled within the revered Jambukeswarar Temple in Thiruvanaikaval, this revered goddess is hailed as the divine guardian of the universe. Meenakshi of Madurai, Kamakshi of Kanchipuram, and Vishalakshi of Varanasi also hold significant positions as forms of Adi Parashakti.

The appellation “Akhilandeshwari” can be dissected into three distinct elements. “Akhila” signifies the vast expanse of the cosmos, “Anda” alludes to the celestial cosmic egg, and “Ishwari” denotes the divine mother. Thus, this goddess, who cradles the entire universe within her metaphysical womb (the cosmic egg), is aptly known as “Akhilandeshwari.”

Within the sacred precincts of the Jambukeswarar Temple in Thiruvanaikovil, Akhilandeshwari assumes the position of the presiding deity, alongside her consort Jambukeswarar, an incarnation of Lord Shiva.

Akhilandeshwari Stotram English Lyrics:

akhilāṇḍēśvarī stōtram
ōṁ-kārārṇavamadhyagē tripathagē ōṁ-kārabījātmikē
ōṁ-kārēṇa sukhapradē śubhakarē ōṁ-kārabindupriyē |
ōṁ-kārē jagadambikē śaśikalē ōṁ-kārapīṭhasthitē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari || 1 ||

hrīṁ-kārārṇavavarṇamadhyanilayē hrīṁ-kāravarṇātmikē |
hrīṁ-kārābdhisucārucāndrakadharē hrīṁ-kāranādapriyē |
hrīṁ-kārē tripurēśvarī sucaritē hrīṁ-kārapīṭhasthitē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari || 2 ||

śrīcakrāṅkitabhūṣaṇōjjvalamukhē śrīrājarājēśvari
śrīkaṇṭhārdhaśarīrabhāganilayē śrījambunāthapriyē |
śrīkāntasya sahōdarē sumanasē śrībindupīṭhapriyē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari || 3 ||

kastūrītilakōjjvalē kaliharē klīṅkārabījātmikē
kalyāṇī jagadīśvarī bhagavatī kādambavāsapriyē |
kāmākṣī sakalēśvarī śubhakarē klīṅkārapīṭhasthitē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari || 4 ||

nādē nāradatumburādivinutē nārāyaṇī maṅgalē
nānālaṅkr̥tahāranūpuradharē nāsāmaṇībhāsurē |
nānābhaktasupūjyapādakamalē nāgārimadhyasthalē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari || 5 ||

śyāmāṅgī śaradindukōṭivadanē siddhāntamārgapriyē
śāntē śāradavigrahē śubhakarē śāstrādiṣaḍdarśanē |
śarvāṇī paramātmikē paraśivē pratyakṣasiddhipradē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari || 6 ||

māṅgalyē madhurapriyē madhumatī māṅgalyasūtrōjjvalē
māhātmyaśravaṇē sutē sutamayī māhēśvarī cinmayi |
māndhātr̥pramukhādipūjitapadē mantrārthasiddhipradē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari || 7 ||

tattvē tattvamayī parātparamayi jyōtirmayī cinmayi
nādē nādamayī sadāśivamayī tattvārthasārātmikē |
śabdabrahmamayī carācaramayī vēdāntarūpātmikē
dāsō:’haṁ tava pādapadmayugalaṁ vandē:’khilāṇḍēśvari || 8 ||

kadambavr̥kṣamūlē tvaṁ vāsini śubhadhāriṇi |
dharādharasutē dēvi maṅgalaṁ kuru śaṅkari || 9 ||

dhyātvā tvāṁ dēvi daśakaṁ yē paṭhanti bhr̥gōrdinē |
tēṣāṁ ca dhanamāyuṣyamārōgyaṁ putrasampadaḥ || 10 ||

iti śrī akhilāṇḍēśvarī stōtram |

Also Read:

Akhilandeshwari Stotram lyrics in Sanskrit | English | Telugu | Tamil | Kannada

Akhilandeshwari Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top