Templesinindiainfo

Best Spiritual Website

Ashtashloki Lyrics in Hindi | अष्टश्लोकी

अष्टश्लोकी Lyrics in Hindi:

अकारार्थो विष्णुर्जगदुदयरक्षाप्रलयकृत्
मकारार्थो जीवस्तदुपकरणं वैष्णवमिदम् ।
उकारोऽनन्यर्हं नियमयति सम्बन्धमनयोः
त्रयीसारस्त्र्यात्मा प्रणव इममर्थं समदिशत् ॥ १॥

मन्त्रब्रह्मणि मध्यमेन नमसा पुंसःस्वरूपङ्गतिः
गम्यं शिक्षितमीक्षितेन पुरतःपश्चादपि स्थानतः ।
स्वातन्रयं निजरक्षणं समुचिता वृत्तिश्च नान्योचिता
तस्यैवेति हरेर्विविच्य कथितं स्वस्यापि नार्हं ततः ॥ २॥

अकारार्थायैवस्वमहमथ मह्यं न निवहाः
नराणां नित्यानामयनमिति नारायणपदम् ।
यमाहास्मै कालं सकलमपि सर्वत्र सकला-
स्ववस्थास्वाविः स्युर्मम सहजकैङ्कर्यविधयः ॥ ३॥

देहासक्तात्मबुद्धिर्यदि भवति पदं साधु विद्यात्तृतीयं
स्वातन्त्र्यान्धो यदि स्यात्प्रथममितरशेषत्वधीश्चेद्द्वितीयम् ।
आत्मत्राणोन्मुखश्चेन्नम इति च पदं बान्धवाभासलोलः
शब्दं नारायणाख्यं विषयचपलधीश्चेच्चतुर्थीं प्रपन्नः ॥ ४॥

नेतृत्वं नित्ययोगं समुचितगुणजातं तनुख्यापनञ्चो-
पायं कर्त्तव्यभागं त्वथ मिथुनपरं प्राप्यमेवं प्रसिद्धम् ।
स्वामित्वं प्रार्थनां च प्रबलतरविरोधिप्रहाणं दशैतान्
मन्तारं त्रायते चेत्यधिगतनियमः षट्पदोऽयं द्विखण्डः ॥ ५॥

ईशानाञ्जगतामधीशदयितां नित्यानपायां श्रियं
संश्रित्याश्रयणोचिताखिलगुणस्याङ्घ्री हरेराश्रये ।
इष्टोपायतया श्रिया च सहितायात्मेश्वरायार्थये
कर्तुं दास्यमशेषमप्रतिहतं नित्यं त्वहं निर्ममः ॥ ६॥

मत्प्राप्त्यर्थतया मयोक्तमखिलं सन्त्यज्य धर्मं पुनः
मामेकं मदवाप्तये शमणमित्यार्तोऽवसायं कुरु ।
त्वामेकं व्यवसाययुक्तमखिलज्ञानादिपूर्णो ह्यहं
मत्प्राप्तिप्रतिबन्धकैर्विरहितं कुर्यां शुचं मा कृथाः ॥ ७॥

निश्चित्य त्वदधीनतां मयि सदा कर्माद्युपायान् हरे
कर्तुं त्यक्तुमपि प्रपत्तुमनलं सीदामि दुःखाकुलः ।
एतज्ज्ञानमुपेयुषो मम पुनस्सर्वापराधक्षयं
कर्तासीति दृढोऽस्मि ते तु चरमं वाक्यं स्मरन्सारथेः ॥ ८॥

शाखानामुपरि स्थितेन मनुना मूलेन लब्धात्मकः
सत्ताहेतुसकृज्जपेन सकलं कालं द्वयेन क्षिपन् ।
वेदोत्तंसविहारसारथिदयागुम्फेन विस्त्रम्भितः
सारज्ञो यदि कश्चिदस्ति भुवने नाथः स यूथस्य नः ॥ ९॥

इति अष्टश्लोकी समाप्ता ॥

Ashtashloki Lyrics in Hindi | अष्टश्लोकी

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top