Templesinindiainfo

Best Spiritual Website

Bhadragiri Pati Sri Rama Suprabhatam Lyrics in English

Bhadragiri Pati Sri Rama Suprabhatam in English:

॥ bhadragiripati śrī rāmacaṁdra suprabhātaṁ ॥
vāmāṁkasthitajānakīparilasatkōdaṁḍadaṁḍaṁ karē
cakraṁ cōrdhvakarēṇa bāhuyugaḷē śaṁkhaṁ śaraṁ dakṣiṇē |
bibhrāṇaṁ jalajātapatranayanaṁ bhadrādrimūrdhasthitaṁ
kēyūrādivibhūṣitaṁ raghupatiṁ saumitriyuktaṁ bhajē || 1 ||

śrīmaccaṁdanacarcitōnnatakuca vyālōlamālāṁkitāṁ |
tāṭaṁkadyutisatkapōlayugaḷāṁ pītāṁbarālaṁkr̥tām || 2 ||

kāṁcīkaṁkaṇahāranūpuralasa tkalyāṇadāmānvitāṁ |
śrī vāmāṁkagatāṁ sarōruhakarāṁ sītāṁ mr̥gākṣīṁ bhajē || 3 ||

dvibhujaṁ svarṇavapuṣaṁ padmapatranibhēkṣaṇaṁ |
dhanurbāṇadharaṁ dhīraṁ rāmānuja mahaṁ bhajē || 4 ||

kausalyā suprajā rāma pūrvā saṁdhyā pravartatē |
uttiṣṭha naraśārdūla kartavyaṁ daivamāhnikam || 5 ||

uttiṣṭhōttiṣṭha gōviṁda uttiṣṭha garuḍadhvaja |
uttiṣṭha kamalākāṁta trailōkyaṁ maṁgalaṁ kuru || 6 ||

vaṁdē śrīraghunaṁdanaṁ janakajā nētrāsitāṁbhōruhaṁ
prālēyāṁbu manalpamaṁjulaguṇaṁ padmāsanōdbhāsinam |
cakrābjēṣuśarāsanāni dadhataṁ hastāraviṁdōttamaiḥ
śrīmanmārutipūjitāṁghriyugaḷaṁ bhadrādriciṁtāmaṇim || 7 ||

śrīrāmacaṁdravarakaumudi bhaktalōka
kalpākhyavallari vinamrajanaikabaṁdhō |
kāruṇyapūraparipūritasatkaṭākṣē
bhadrādrinādhadayitē tava suprabhātam || 8 ||

amlānabhaktikusumā:’malināḥ pradīpāḥ
saudhān jaya tyaviralāgurudhūmarājiḥ |
nākaṁ spr̥śaṁti dharaṇīsuravēdanādāḥ
bhadrādriśēkhara vibhō tava suprabhātam || 9 ||

sāṁdrōḍuramyasuṣamā na vibhāti rājā
dīnō yathā gatavasu rmalinā:’ṁtaraṁgaḥ |
dainyaṁ gatā kumudinī priyaviprayōgāt
bhadrādriśēkhara vibhō tava suprabhātam || 10 ||

pūrvādripīṭha madhitiṣṭhati bhānubiṁbaṁ
gāḍhaṁ prayāti timiraṁ kakubhaḥ prasannāḥ |
tvatsvāgataṁ khagarutaiḥ kathayaṁti maṁdraṁ
bhadrādriśēkhara vibhō tava suprabhātam || 11 ||

ādityalōlakaralālanajātaharṣā
sā padminī tyajati mā sakr̥ dāsyamudrām |
bhr̥ṁgāvaḷī viśati cāṭuvacā ssarōjaṁ
bhadrādriśēkhara vibhō tava suprabhātam || 12 ||

prālēyabiṁdunikarā navapallavēṣu
biṁbādharē smitaruciṁ tava saṁvadaṁti |
āyāṁti cakramithunāni gr̥hasthabhāvaṁ
bhadrādriśēkhara vibhō tava suprabhātam || 13 ||

ānētu māsyapavanaṁ tava satsugaṁdhī
mālyāni jātikusumāni sarōruhāṇi |
āmardayan surabhigaṁdhamahō:’ bhivāti
bhadrādriśēkhara vibhō tava suprabhātam || 14 ||

gōpīkarākalitamaṁthanaramyanādāḥ
gōpālavēṇuninadēna samaṁ pravr̥ttāḥ |
dhunvaṁti haṁsamithunāni tuṣārapakṣān
bhadrādriśēkhara vibhō tava suprabhātam || 15 ||

staṁbhēramā ubhayapakṣa vinīta nidrāḥ
karṣaṁti tē kalita ghīṁkr̥tiśr̥ṁkhalāni |
vāhā mukhōṣmamalinīkr̥tasaiṁdhavāṁśāḥ
bhadrādriśēkhara vibhō tava suprabhātam || 16 ||

śrīvaṁdina stava paṭhaṁti ca maṁjukaṁṭhaiḥ
ramyāvadhānacaritā nyamr̥tōpamāni |
maṁdraṁ nadaṁti murajā śśubhaśaṁkhanādaiḥ
bhadrādriśēkhara vibhō tava suprabhātam || 17 ||

uttānakētanarathā ravayō mahēśāḥ
śuddhōkṣavāhanagatā vasavō:’pi siddhāḥ |
dvārē vasaṁti tava darśanalālasā stē
bhadrādriśēkhara vibhō tava suprabhātam || 18 ||

cakrāṁgavāhavidhi rēṣa surēśvarō:’yaṁ
dēvarṣibhi rmunigaṇai ssaha lōkapālaiḥ |
ratnōpadāṁjalibharō:’bhimukhaṁ samāstē
bhadrādriśēkhara vibhō tava suprabhātam || 19 ||

dātuṁ bhavān vividhagōdhanaratnapūgān
ālōkanāya mukurādiśubhārthapuṁjān |
ādāya dēhalitalē tridaśā niṣaṇṇāḥ
bhadrādriśēkhara vibhō tava suprabhātam || 20 ||

gōdāvarīvimalavārisamudbhavāni
nirhāripuṣpavisarāṇi mudā haraṁtaḥ |
śuśrūṣayā tava budhāḥ pratipālayaṁti
bhadrādriśēkhara vibhō tava suprabhātam || 21 ||

ēlālavaṁgavarakuṁkumakēsarādyaiḥ
punnāganāgatulasīvakulādipuṣpaiḥ |
nītā sutīrthakalaśā abhiṣēcanāya
bhadrādriśēkhara vibhō tava suprabhātam || 22 ||

kastūrikāsurabhicaṁdanapadmamālāḥ
pītāṁbaraṁ ca taḍidābha manalpamūlyam |
sajjīkr̥tāni raghunāyaka maṁjuḷāni
bhadrādriśēkhara vibhō tava suprabhātam || 23 ||

kēyūrakaṁkaṇakalāpakirīṭadēva
chaṁdāṁguḷīyakamukhā navaratnabhūṣāḥ |
rājanti tāvakapurō ravikāṁtikāṁtāḥ
bhadrādriśēkhara vibhō tava suprabhātam || 24 ||

gōdāvarīsalilasaṁplavanirmalāṁgāḥ
dīptōrdhvapuṁḍratulasīnalinākṣamālāḥ |
śrīvaiṣṇavā stava paṭhaṁti vibōdhagāthāḥ
bhadrādriśēkhara vibhō tava suprabhātam || 25 ||

svarlōkavāravanitā ssuralōkatōmī
raṁbhādayō vimalamaṁgalakuṁbhadīpaiḥ |
saṁghībhavaṁti bhavadaṁgaṇapūrvabhāgē
bhadrādriśēkhara vibhō tava suprabhātam || 26 ||

sītāpravālasumanōharapāṇiyugma-
saṁvāhitātmapadapaṁkaja padmanētra |
saumitrisādarasamarpitasaumyaśayya
bhadrādriśēkhara vibhō tava suprabhātam || 27 ||

śrīśēṣatalpa śaraṇāgatarakṣakārka-
vaṁśē niśācaravadhāya kr̥tāvatāra |
pādābjarēṇuhr̥tagautamadāraśāpa
bhadrādriśēkhara vibhō tava suprabhātam || 28 ||

pāṭhīnakūrmakiṭimānuṣasiṁhavēṣa
kubjāvatāra bhr̥gunaṁdana rāghavēṁdra |
tālāṁka kr̥ṣṇa yavanāṁtaka buddharūpa
bhadrādriśēkhara vibhō tava suprabhātam || 29 ||

brahmādisarvavibudhāṁ stava pādabhaktān
saṁphullatāmarasabhāsuralōcanādyaiḥ |
ānaṁdayasva ripuśōdhana cāpadhārin
bhadrādriśēkhara vibhō tava suprabhātam || 30 ||

talpaṁ vihāya kr̥payā varabhadrapīṭhaṁ
āsthāya pūjana maśēṣa midaṁ gr̥hītvā |
bhaktā naśēṣabhuvanāni ca pālayasva
bhadrādriśēkhara vibhō tava suprabhātam || 31 ||

kuṁdasuṁdaradaṁtapaṁkti vibhāsamānamukhāṁbujaṁ
nīlanīradakāyaśōbhitajānakītaṭadujjvalam |
śaṁkhacakraśarāsanēṣuvirājamānakarāṁbujaṁ
bhadrabhūdharaśēkharaṁ praṇamāmi rāmasudhākaram || 32 ||

abjasaṁbhavaśaṁkarādibhi rarcitāṁghripayōruhaṁ
mērunaṁdanabhadratāpasamānasābjadivākaram |
namrabhaktajanēṣṭadāyakapadmapīṭhasamāsthitaṁ
gautamīkṣaṇalālasaṁ praṇamāmi rāmasudhākaram || 33 ||

bhītabhānutanūbhavārtinivāraṇātiviśāradaṁ
pādanamravibhīṣaṇāhitavairirājyavibhūtikam |
bhīmarāvaṇamattavāraṇasiṁhamuttamavikramaṁ
bhadrabhūdharaśēkharaṁ praṇamāmi rāmasudhākaram || 34 ||

ghōrasaṁsr̥tidustarāṁbudhikuṁbhasaṁbhavasannibhaṁ
yōgibr̥ṁdamanō:’raviṁdasukēsarōjjvalaṣaṭpadam |
bhaktalōkavilōcanāmr̥tavarti kāyitavigrahaṁ
bhadrabhūdharaśēkharaṁ praṇamāmi rāmasudhākaram || 35 ||

bhūsutācirarōciṣaṁ varasatpathaika vihāriṇaṁ
tāpanāśanadīkṣitaṁnatacātakāvaḷirakṣakam |
citracāpakr̥pāṁbumaṁḍalanīlavigrahabhāsuraṁ
bhadrabhūdharaśēkharaṁ praṇamāmi rāmapayōdharam || 36 ||

iti bhadrādrirāma (bhadrācalarāma) suprabhātastōtraṁ saṁpūrṇam |

Also Read:

Bhadragiri Pati Sri Rama Suprabhatam Lyrics in English | Telugu

Bhadragiri Pati Sri Rama Suprabhatam Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top