Templesinindiainfo

Best Spiritual Website

Vishnu Stotram

Damodarastakam | The Most Auspicious Karthik Vrata

One who performs a ghee lamp arati to Lord Damodara (Krishna) everyday in the month of Karthik, eradicates sins and gets special blessings of Lord Krishna. Join the thousands who are doing it! Damodarastakam English: namāmīśvaram sac-cid-ānanda-rūpam lasat-kuṇḍalam gokule bhrājamanam yaśodā-bhiyolūkhalād dhāvamānam parāmṛṣṭam atyantato drutya gopyā To the supreme controller, who possesses an eternal form […]

Visnu Sahasranama Stotram And & Namavalli With Meaning

Viṣṇu Sahasranama Stotram Lyrics and Meaning: śuklāṃ baradharaṃ viṣṇuṃ śaśi varṇam catur bhujam | prasanna vadanaṃ dhyāyet sarva vighnopa śāntaye || 1 || One should meditate for the removal of all obstacles upon Vishnu who is clad in white garments, who has a lustre like the moon, who has four arms and a beneficent face. […]

Sree Vishnu Sahasranama Sthotram Lyrics to be read daily

Sree Vishnu Sahasranama Sthotram Lyrics in English: Shuklam Baradaram Vishnum, Sasi Varnam Chatur Bhujam, Prasanna Vadanan Dyayet, Sarva Vignoba Sandaye Vyasam Vasishtanaptharam, Sakthe Poutramakalmasham, Parasarathmajam vande, Shukathatham Taponidhim. Vyasa Vishnu Roopaya, Vyasa Roopaya Vishnave, Namo Vai Brahma Vidaya, Vasishtaya Namo Nama. Avikaraya Shuddhaya, Nityaya Paramatmane, Sadaika Roopa Roopaya, Vishnave Sarva Jishnave. Yasya Smarana Mathrena, Janma […]

Satyanarayan Puja Aarti Lyrics in Hindi

Satyanarayan Puja Aarti in Hindi: श्री सत्यनारायण जी आरती ॐ जय लक्ष्मीरमणा स्वामी जय लक्ष्मीरमणा | सत्यनारायण स्वामी ,जन पातक हरणा || जय लक्ष्मीरमणा रत्नजडित सिंहासन , अद्भुत छवि राजें | नारद करत निरतंर घंटा ध्वनी बाजें ॥ ॐ जय लक्ष्मीरमणा स्वामी…. प्रकट भयें कलिकारण ,द्विज को दरस दियो | बूढों ब्राम्हण बनके ,कंचन महल […]

Sri Narasimha Kavacha Mantra | Lord Narasimha Swami Kavacha Mantram

narasimha-kavacaṁ vakṣye prahlādenoditaṁ purā sarva-rakṣā-karaṁ puṇyaṁ sarvopadrava-nāśanam sarva-sampat-karaṁ caiva svarga-mokṣa-pradāyakam dhyātvā nṛsiṁhaṁ deveśaṁ hema-siṁhāsana-sthitam vivṛtāsyaṁ tri-nayanaṁ śarad-indu-sama-prabham lakṣmyāliṅgita-vāmāṅgam vibhūtibhir upāśritam catur-bhujaṁ komalāṅgaṁ svarṇa-kuṇḍala-śobhitam śriyāsu-śobhitoraskaṁ ratna-keyūra-mudritam tapta-kāncana-sankāśaṁ pīta-nirmala-vāsasam indrādi-sura-mauliṣṭha sphuran māṇikya-dīptibhiḥ virājita-pada-dvandvaṁ śaṅkha-cakrādi-hetibhiḥ garutmatā chavinayāt stūyamānam mudānvitam sva-hṛt-kamala-saṁvāsaṁ kṛtvā tu kavacaṁ pathet nṛsiṁho me śirah pātu loka-raksātma-sambhavah sarvago ’pi stambha-vāsaḥ phālaṁ me rakṣatu dhvanim nṛsiṁho me […]

Satyanarayan Puja Aarti Lyrics in English

Satyanarayan Puja Aarti in English Om Jai Lakshmi Ramana, Swami Jai Lashmi Ramana | Satyanarayan Swami, Satyanarayan Swami, Jan Patak Harana || Jai Lakshmi Ramana Ratan Ja Rat Singhasan, Adhbut Chabee Rajey, Swami Adhbut Chabee Rajey | Narad Kahat Niranjan, Narad Kahat Niranjan, Ghanta dhun bhajey || Jai Lakshmi Ramana …..1 Pragat Bhaye Kali Karan, […]

Lord Venkateshwara Sthothram

Lord Venkateshwara Sthothram: వెంకటేశ్వర స్తోత్రం Sriyah kaanthaaya Kalyana Nidhaye nidhaye urdhinaam ! Sri Venkata Nivaasaaya ! Srinivasaya Srinivasaya Mangalam!! శ్రియఃకాన్తాయ కళ్యాణ ! నిధయే నిధయే உ ర్ధినాం ! శ్రి వెంకట నివాసాయ ! శ్రినివాసాయ మంగళం !!

Sri Venkateswara Suprabhatam Lyrics in Sanskrit

Sri Venkateswara Suprabhatam Sanskrit Lyrics: कमलाकुच चूचुक कुङ्कमतो नियतारुणि तातुल नीलतनो । कमलायत लोचन लोकपते विजयीभव वेङ्कट शैलपते ॥ सचतुर्मुख षण्मुख पञ्चमुखे प्रमुखा खिलदैवत मौलिमणे । शरणागत वत्सल सारनिधे परिपालय मां वृष शैलपते ॥ अतिवेलतया तव दुर्विषहै रनु वेलकृतै रपराधशतैः । भरितं त्वरितं वृष शैलपते परया कृपया परिपाहि हरे ॥ अधि वेङ्कट शैल मुदारमते- र्जनताभि […]

Kamalakucha Choochuka Stotram Tamil Lyrics

Below are the Lyrics and the meaning of the Tamil lyrics of Kamalakucha Choochuka Kunkumatho Stotram. This famous hymn is dedicated to Sri Venkateswara Stotram sung in all Sri Balaji temples. Kamalakucha Choochuka Stotram in Tamil: கமலாகுச சூசுக கும்கமதோ னியதாருணி தாதுல னீலதனோ | கமலாயத லோசன லோகபதே விஜயீபவ வேம்கட ஶைலபதே || 1 || ஸசதுர்முக ஷண்முக பம்சமுகே […]

Kamalakucha Choochuka Stotram Kannada Lyrics

Below are the Lyrics and the meaning of the Kannada lyrics of Kamalakucha Choochuka Kunkumatho Stotram. This famous hymn is dedicated to Sri Venkateswara Stotram sung in all Sri Balaji temples. Kamalakucha Choochuka Stotram in Kannada: ಕಮಲಾಕುಚ ಚೂಚುಕ ಕುಂಕಮತೋ ನಿಯತಾರುಣಿ ತಾತುಲ ನೀಲತನೋ | ಕಮಲಾಯತ ಲೋಚನ ಲೋಕಪತೇ ವಿಜಯೀಭವ ವೇಂಕಟ ಶೈಲಪತೇ || 1 || ಸಚತುರ್ಮುಖ ಷಣ್ಮುಖ ಪಂಚಮುಖೇ […]

Scroll to top