Templesinindiainfo

Best Spiritual Website

Sri Narasimha Kavacha Mantra | Lord Narasimha Swami Kavacha Mantram

narasimha-kavacaṁ vakṣye prahlādenoditaṁ purā
sarva-rakṣā-karaṁ puṇyaṁ sarvopadrava-nāśanam

sarva-sampat-karaṁ caiva svarga-mokṣa-pradāyakam
dhyātvā nṛsiṁhaṁ deveśaṁ hema-siṁhāsana-sthitam

vivṛtāsyaṁ tri-nayanaṁ śarad-indu-sama-prabham
lakṣmyāliṅgita-vāmāṅgam vibhūtibhir upāśritam

catur-bhujaṁ komalāṅgaṁ svarṇa-kuṇḍala-śobhitam
śriyāsu-śobhitoraskaṁ ratna-keyūra-mudritam

tapta-kāncana-sankāśaṁ pīta-nirmala-vāsasam
indrādi-sura-mauliṣṭha sphuran māṇikya-dīptibhiḥ

virājita-pada-dvandvaṁ śaṅkha-cakrādi-hetibhiḥ
garutmatā chavinayāt stūyamānam mudānvitam

sva-hṛt-kamala-saṁvāsaṁ kṛtvā tu kavacaṁ pathet
nṛsiṁho me śirah pātu loka-raksātma-sambhavah

sarvago ’pi stambha-vāsaḥ phālaṁ me rakṣatu dhvanim
nṛsiṁho me dṛśau pātu soma-sūryāgni-locanaḥ

Lord Narasimha Swamy

smṛtiṁ me pātu nṛhariḥ muni-varya-stuti-priyaḥ
nāsāṁ me siṁha-nāśas tu mukhaṁ lakṣmī-mukha-priyaḥ

sarva-vidyādhipaḥ pātu nṛsiṁho rasanām mama
vaktraṁ pātv indu-vadanaḥ sadā prahlāda-vanditaḥ

nṛsiṁhah pātu me kaṇṭhaṁ skandhau bhū-bharaṇānta-kṛt
divyāstra-śobhita-bhujo nṛsiṁhaḥ pātu me bhujau

karau me deva-varado nṛsiṁhaḥ pātu sarvataḥ
hṛdayaṁ yogi-sādhyaś ca nivāsaṁ pātu me hariḥ

madhyaṁ pātu hiraṇyāksa-vakṣaḥ-kukṣi-vidāraṇaḥ
nābhiṁ me pātu nṛhariḥ sva-nābhi-brahma-saṁstutaḥ

brahmāṇḍa-koṭayaḥ kaṭyāṁ yasyāsau pātu me kaṭim
guhyaṁ me pātu guhyānāṁ mantrāṇām guhya-rūpa-dhṛk

ūrū manobhavaḥ pātu jānunī nara-rūpa-dhṛk
jaṅghe pātu dharā-bhāra-hartā yo ’sau nṛ-keśarī

sura-rājya-pradaḥ pātu pādau me nṛharīśvaraḥ
sahasra-śīrṣā-puruṣaḥ pātu me sarvaśas tanum

mahograḥ pūrvataḥ pātu mahā-vīrāgrajo ’gnitaḥ
mahā-viṣṇuḥ dakṣiṇe tu mahā-jvālas tu nairṛtau

paścime pātu sarveśo diśi me sarvatomukhaḥ
nṛsiṁhaḥ pātu vāyavyāṁ saumyāṁ bheeṣaṇa-vigrahaḥ

īśānyāṁ pātu bhadro me sarva-maṅgala-dāyakaḥ
saṁsāra-bhayadaḥ pātu mṛtyor mṛtyur nṛ-keśarī

idaṁ nṛsiṁha-kavacaṁ prahlāda-mukha-maṅḍitam
bhaktimān yaḥ paṭhennityam sarva-pāpaiḥ pramucyate

putravān dhanavān loke dīrghāyur upajāyate
yaṁ yaṁ kāmayate kāmaṁ taṁ taṁ prāpnoty asaṁśayam

sarvatra jayam āpnoti sarvatra vijayī bhavet
bhūmy antarīkṣa-divyānāṁ grahānāṁ vinivāraṇam

vṛścikoraga-sambhūta-viṣāpaharaṇaṁ param
brahma-rākṣasa-yakṣāṇāṁ dūrotsāraṇa-kāraṇam

bhūrje vā tālapatre vā kavacaṁ likhitaṁ śubham
kara-mūle dhṛtaṁ yena sidhyeyuḥ karma-siddhayaḥ

devāsura-manuṣyeṣu svaṁ svaṁ eva jayaṁ labhet
eka-sandhyaṁ tri-sandhyaṁ vā yaḥ paṭhen niyato naraḥ

sarva-maṅgala-māṅgalyaṁ bhuktiṁ muktiṁ ca vindati
dvā-triṁśati-sahasrāṇi paṭhechhuddhātmabhir nribhih

kavacasyāsya mantrasya mantra-siddhiḥ prajāyate
anena mantra-rājena kṛtvā bhasmābhi maṅtraṇam

tilakaṁ bibhriyād yas tu tasya gṛaha-bhayaṁ haret
tri-vāraṁ japamānas tu dattaṁ vāryābhimantrya ca

prāśaye dyam naram mantraṁ nṛsiṁha-dhyānamācaret
tasya rogāḥ praṇaśyanti ye ca syuḥ kukṣi-sambhavāḥ

kimatra bahunoktena nṛsimha sadṛśo bhavet
manasā cintitam yattu sa tacchāpnotya samśayaṁ

garjantaṁ garjayantam nija-bhuja-patalaṁ sphoṭayantaṁ hatantaṁ
dipyantaṁ tāpayantaṁ divi bhuvi ditijaṁ kṣepayantam kṣipantam

krandantaṁ roṣayantaṁ diśi diśi satataṁ saṁharantaṁ bharantaṁ
vīkṣantaṁ ghūrṇayantaṁ kara-nikara-śataiḥ divya-siṁhaṁ namāmi

iti śrī-brahmāṇḍa-purāṇe prahlādoktaṁ
śrī-nṛsiṁha-kavacaṁ sampūrṇam.

Sri Narasimha Kavacha Mantra | Lord Narasimha Swami Kavacha Mantram

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top