Templesinindiainfo

Best Spiritual Website

Dakshina Kali Mantra Japa Lyrics in Sanskrit

Dakshina Kali Mantra Japa in Sanskrit:

॥ श्री दक्षिणकाली महा मन्त्रः ॥
1.ऋष्यादि न्यासः

अस्य श्री दक्षिणकाली महामन्त्रस्य। भैरव ऋषिः। उष्णिक् छन्दः। दक्षिणकालिका देवता॥

क्रीं बीजम्। हूं शक्तिः। क्रीं कीलकम्॥

श्री दक्षिणकालि देवी दर्शन भाषण सिद्ध्यर्थे श्री दक्षिणकाली महा मन्त्र जपे विनियोगः॥

2.करन्यासः

क्रां – अङ्गुष्ठाभ्याम् नमः ।
क्रीं – तर्जनीभ्यां नमः।
क्रूं – मध्यमाभ्यां नमः ।
क्रैं – अनामिकाभ्यां नमः ।
क्रौं – कनिष्ठिकाभ्यां नमः ।
क्रः – करतलकरपृष्ठाभ्यां नमः ।

3.ह्र्दयादि न्यासः:
क्रां – ह्र्दयाय नमः ।
क्रीं – शिरसे स्वाहा ।
क्रूं – शिखायै वषट् ।
क्रैं – कवचाय हुं ।
क्रौं – नेत्रत्रयाय वौषट् ।
क्रः – अस्त्राय फट् ॥
भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

4.ध्यानम्:
सद्यशिछन्नशिरः कृपाणमभयं हस्तैर्वरं बिभ्रतीं घोरास्यां शिरसां स्रजा मुरुचिरामुन्मुक्त केशावलिम् ।
सृक्कासृक्प्रवहां शमशाननिलयां श्रुत्योः शवालंकृतिं श्यामाङ्गीं कृतमेखलां शवकरैर्देवीं भजे कालिकाम् ॥

5.पञ्चपूजा:
लं – पृथिव्यात्मिकायै गन्धं समर्पयामि ।
हं – आकाशात्मिकायै पुष्पैः – पूजयामि ।
यं – वाय्वात्मिकायै धूपमाघ्रापयामि ।
रं – अग्न्यात्मिकायै दीपं दर्शयामि ।
वं – अमृतात्मिकायै अमृतं महानैवेद्यं निवेदयामि ।
सं – सर्वात्मिकायै सर्वोपचार पूजाम् समर्पयामि ॥

6.श्री दक्षिणकाली महा मन्त्रः॥
ॐ क्रीं क्रीं क्रीं ह्रीं ह्रीं हूं हूं दक्षिणे कालिके क्रीं क्रीं क्रीं ह्रीं ह्रीं हूं हूं स्वाहा ॥

7.ध्यानम्:
मद्यशिछन्नशिरः कृपाणमभयं हस्तैर्वरं बिभ्रतीं घोरास्यां शिरसां स्रजा मुरुचिरामुन्मुक्त केशावलिम् ।
सृक्कासृक्प्रवहां शमशाननिलयां श्रुत्योः शवालंकृतिं श्यामाङ्गीं कृतमेखलां शवकरैर्देवीं भजे कालिकाम् ॥

8.पञ्चपूजा
लं – पृथिव्यात्मिकायै गन्धं समर्पयामि ।
हं – आकाशात्मिकायै पुष्पैः – पूजयामि ।
यं – वाय्वात्मिकायै धूपमाघ्रापयामि ।
रं – अग्न्यात्मिकायै दीपं दर्शयामि ।
वं – अमृतात्मिकायै अमृतं महानैवेद्यं निवेदयामि ।
सं – सर्वात्मिकायै सर्वोपचार पूजाम् समर्पयामि ॥

9. समर्पनम्:
गुह्याति गुह्य गोप्त्री त्वं गृहाणास्मत्-कृतं जपम् ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्मयि स्तिरा ॥

Daksinakali Sapavimocana Mantra:

कालीं कूर्चं परं नाम दक्षिणे दक्षिणे कालिके तता ।
वशिष्ठ मन्त्रं प्रोच्च्यार्थ मोचय दयमीश्वरि
कालीं कूर्चं परे निरमेशास्याश्चापहारिणी ॥
कालीं भीमं ठटं भद्रकाली भीमं शिवस्यहि
शापं मोचय युग्मापो विध्येयं चापहारिणी ॥

Also Read:

Shri Dakshina Kali Mantra Japa Lyrics in Sanskrit | English

Dakshina Kali Mantra Japa Lyrics in Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top