Templesinindiainfo

Best Spiritual Website

Devarshi Kruta Gajanana Stotram Lyrics in English

Devarshi Kruta Gajanana Stotram English Lyrics:

śrī gajānana stōtram (dēvarṣi kr̥tam)
dēvarṣaya ūcuḥ |
vidēharūpaṁ bhavabandhahāraṁ
sadā svaniṣṭhaṁ svasukhapradaṁ tam |
amēyasāṅkhyēna ca labhyamīśaṁ
gajānanaṁ bhaktiyutā bhajāmaḥ || 1 ||

munīndravandyaṁ vidhibōdhahīnaṁ
subuddhidaṁ buddhidharaṁ praśāntam |
vikālahīnaṁ sakalāntagaṁ vai
gajānanaṁ bhaktiyutā bhajāmaḥ || 2 ||

amēyarūpaṁ hr̥di saṁsthitaṁ taṁ
brahmāhamēkaṁ bhramanāśakāram |
anādimadhyāntamapārarūpaṁ
gajānanaṁ bhaktiyutā bhajāmaḥ || 3 ||

jagatpramāṇaṁ jagadīśamēva-
-magamyamādyaṁ jagadādihīnam |
anātmanāṁ mōhapradaṁ purāṇaṁ
gajānanaṁ bhaktiyutā bhajāmaḥ || 4 ||

na bhūrna rūpaṁ na jalaṁ prakāśaṁ
na tējasisthaṁ na samīraṇastham |
na khē gataṁ pañcavibhūtihīnaṁ
gajānanaṁ bhaktiyutā bhajāmaḥ || 5 ||

na viśvagaṁ taijasagaṁ na prājñaṁ
samaṣṭivyaṣṭisthamanantagaṁ na |
guṇairvihīnaṁ paramārthabhūtaṁ
gajānanaṁ bhaktiyutā bhajāmaḥ || 6 ||

guṇēśagaṁ naiva ca bindusaṁsthaṁ
na dēhinaṁ bōdhamayaṁ na ḍhuṇḍhim |
samyōgahīnāḥ pravadanti tatsthaṁ
gajānanaṁ bhaktiyutā bhajāmaḥ || 7 ||

anāgataṁ naiva gataṁ gaṇēśaṁ
kathaṁ tadākāramayaṁ vadāmaḥ |
tathāpi sarvaṁ prabhudēhasaṁsthaṁ
gajānanaṁ bhaktiyutā bhajāmaḥ || 8 ||

yadi tvayā nātha kr̥taṁ na kiñci-
-ttadā kathaṁ sarvamidaṁ vibhāti |
atō mahātmānamacintyamēva
gajānanaṁ bhaktiyutā bhajāmaḥ || 9 ||

susiddhidaṁ bhaktajanasya dēvaṁ
sa kāmikānāmiha saukhyadaṁ tam |
akāmikānāṁ bhavabandhahāraṁ
gajānanaṁ bhaktiyutā bhajāmaḥ || 10 ||

surēndrasēvyaṁ hyasuraiḥ susēvyaṁ
samānabhāvēna virājayantam |
anantavāhaṁ muṣakadhvajaṁ taṁ
gajānanaṁ bhaktiyutā bhajāmaḥ || 11 ||

sadā sukhānandamayē jalē ca
samudrajē cēkṣurasē nivāsam |
dvandvasya pānēna ca nāśarūpē
gajānanaṁ bhaktiyutā bhajāmaḥ || 12 ||

catuḥpadārthā vividhaprakāśā-
-sta ēva hastāḥ sa caturbhujaṁ tam |
anāthanāthaṁ ca mahōdaraṁ vai
gajānanaṁ bhaktiyutā bhajāmaḥ || 13 ||

mahākhumārūḍhamakālakālaṁ
vidēhayōgēna ca labhyamānam |
amāyinaṁ māyikamōhadaṁ taṁ
gajānanaṁ bhaktiyutā bhajāmaḥ || 14 ||

ravisvarūpaṁ ravibhāsahīnaṁ
harisvarūpaṁ haribōdhahīnam |
śivasvarūpaṁ śivabhāsanāśaṁ
gajānanaṁ bhaktiyutā bhajāmaḥ || 15 ||

mahēśvarīsthaṁ ca suśaktihīnaṁ
prabhuṁ parēśaṁ paravandyamēvam |
acālakaṁ cālakabījabhūtaṁ
gajānanaṁ bhaktiyutā bhajāmaḥ || 16 ||

śivādidēvaiśca khagaiḥ suvandyaṁ
narairlatāvr̥kṣapaśuprabhūbhiḥ |
carācarairlōkavihīnamēvaṁ
gajānanaṁ bhaktiyutā bhajāmaḥ || 17 ||

manōvacōhīnatayā susaṁsthaṁ
nivr̥ttimātraṁ hyajamavyayaṁ tam |
tathāpi dēvaṁ pura āsthitaṁ taṁ
gajānanaṁ bhaktiyutā bhajāmaḥ || 18 ||

vayaṁ sudhanyā gaṇapastavēna
tathaiva natyārcanatastavaiva |
gaṇēśarūpāśca kr̥tāstvayā taṁ
gajānanaṁ bhaktiyutā bhajāmaḥ || 19 ||

gajākhyabījaṁ pravadanti vēdā-
-stadēva cihnēna ca yōginastvām |
gacchanti tēnaiva gajānanastvaṁ
gajānanaṁ bhaktiyutā bhajāmaḥ || 20 ||

purāṇavēdāḥ śivaviṣṇukādyā-
-:’marāḥ śukādyā gaṇapastavē vai |
vikuṇṭhitāḥ kiṁ ca vayaṁ stavāma
gajānanaṁ bhaktiyutā bhajāmaḥ || 21 ||

mudgala uvāca |
ēvaṁ stutvā gaṇēśānaṁ nēmuḥ sarvē punaḥ punaḥ |
tānutthāpya vacō ramyaṁ gajānana uvāca ha || 22 ||

gajānana uvāca |
varaṁ brūta mahābhāgā dēvāḥ sarṣigaṇāḥ param |
stōtrēṇa prītisamyuktaḥ paraṁ dāsyāmi vāñchitam || 23 ||

gajānanavacaḥ śrutvā harṣayuktāḥ surarṣayaḥ |
jagustaṁ bhaktibhāvēna sāśrunētrāḥ prajāpatē || 24 ||

dēvarṣaya ūcuḥ |
gajānana yadi svāmin prasannō varadō:’si bhōḥ |
tadā bhaktiṁ dr̥ḍhāṁ dēhi lōbhahīnāṁ tvadīyakām || 25 ||

lōbhāsurasya dēvēśa kr̥tā śāntiḥ sukhapradā |
tadā jagadidaṁ sarvaṁ varayuktaṁ kr̥taṁ tvayā || 26 ||

adhunā dēvadēvēśa karmayuktā dvijādayaḥ |
bhaviṣyanti dharāyāṁ vai vayaṁ svasthānagāstathā || 27 ||

svasvadharmaratāḥ sarvē gajānana kr̥tāstvayā |
ataḥparaṁ varaṁ yācāmahē ḍhuṇḍhē kamapyahō || 28 ||

yadā tē smaraṇaṁ nātha kariṣyāmō vayaṁ prabhō |
tadā saṅkaṭahīnān vai kuru tvaṁ nō gajānana || 29 ||

ēvamuktvā praṇēmustaṁ gajānanamanāmayam |
sa tānuvāca prītātmā bhaktyadhīnasvabhāvataḥ || 30 ||

gajānana uvāca |
yadyacca prārthitaṁ dēvā munayaḥ sarvamañjasā |
bhaviṣyati na sandēhō matsmr̥tyā sarvadā hi vaḥ || 31 ||

bhavatkr̥tamadīyaṁ vai stōtraṁ sarvatra siddhidam |
bhaviṣyati viśēṣēṇa mama bhaktipradāyakam || 32 ||

putrapautrapradaṁ pūrṇaṁ dhanadhānyavivardhanam |
sarvasampatkaraṁ dēvāḥ paṭhanācchravaṇānnr̥ṇām || 33 ||

māraṇōccāṭanādīni naśyanti stōtrapāṭhataḥ |
parakr̥tyaṁ ca viprēndrā aśubhaṁ naiva bādhatē || 34 ||

saṅgrāmē jayadaṁ caiva yātrākālē phalapradam |
śatrūccāṭanakādyēṣu praśastaṁ tadbhaviṣyati || 35 ||

kārāgr̥hagatasyaiva bandhanāśakaraṁ bhavēt |
asādhyaṁ sādhayēt sarvamanēnaiva surarṣayaḥ || 36 ||

ēkaviṁśativāraṁ caikaviṁśati dināvadhim |
prayōgaṁ yaḥ karōtyēva sa bhavēt sarvasiddhibhāk || 37 ||

dharmārthakāmamōkṣāṇāṁ brahmabhūtasya dāyakam |
bhaviṣyati na sandēhaḥ stōtraṁ madbhaktivardhanam |
ēvamuktvā gaṇādhīśastatraivāntaradhīyata || 38 ||

iti śrīmanmudgalapurāṇē gajānanacaritē tricatvāriṁśō:’dhyāyē dēvamunikr̥ta gajānanastōtraṁ sampūrṇam |

Also Read:

Devarshi Kruta Gajanana Stotram lyrics in Sanskrit | English | Telugu | Tamil | Kannada

Devarshi Kruta Gajanana Stotram Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top