Templesinindiainfo

Best Spiritual Website

Devi Aparadha Kshamapana Stotram Lyrics in Hindi

Devi Aparadha Kshamapana Stotram in Hindi:

॥ देव्यपराध क्षमापण स्तोत्रम् ॥
न मन्त्रं नो यन्त्रं तदपि च न जाने स्तुति महो
न चाह्वानं ध्यानम् तदपि च न जाने स्तुति कथाः
न जाने मुद्रास्ते तदपि च न जाने विलपनं
परं जाने मातस्त्वदनुसरणं क्लेशहरणम् ॥ १ ॥

विधेरज्ञानेन द्रविण विरहेणालसतया
विधेया शक्यत्वात्तव चरणयोर्याच्युतिरभूत्
तदेतत् क्षन्तव्यं जननि सकलोद्धारिणि शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ २ ॥

पृथिव्यां पुत्रास्ते जननि बहवः सन्ति सरलाः
परं तेषां मध्ये विरल विरलोऽहं तव सुतः
मदीयोऽयं त्यागः समुचित मिदं नो तव शिवे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ३ ॥

जगन्मातर्मातस्तव चरण सेवा न रचिता
न वा दत्तं देवि द्रविणमपि भूयस्तव मया
तथापि त्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे
कुपुत्रो जायेत क्वचिदपि कुमाता न भवति ॥ ४ ॥

परित्यक्ता देवा विविध विध सेवाकुलतया
मया पञ्चाशीतेरधिक मपनीते तु वयसि
इदानीं चेन्मातस्तव यदि कृपा नाऽपि भविता
निरालम्बो लम्बोदरजननि कं यामि शरणम् ॥ ५ ॥

श्वपाको जल्पाको भवति मधुपाकोपमगिरा
निरान्तङ्कोरङ्को विहरति चिरं कोटिकनकैः
तवापर्णे कर्णे विशति मनु वर्णे फलमिदं
जनः को जानीते जननि जपनीयं जप विधौ ॥ ६ ॥

चिताभस्मालेपो गरलमशनं दिक्पटधरो
जटाधारी कण्ठे भुजगपतिहारी पशुपतिः
कपाली भूतेशो भजति जगदीशैकपदवीं
भवानी त्वत्पाणिग्रहण परिपाटीफलमिदम् ॥ ७ ॥

न मोक्षास्याकाङ्क्षा न च विभववाञ्छापि च न मे
न विज्ञानापेक्षा शशिमुखि! सुखेच्छापि न पुनः
अत स्त्वां सम्याचे जननि जननं यातु मम वै
मृडानी रुद्राणी शिव शिव भवानीति जपतः ॥ ८ ॥

नाराधितासि विधिना विविधोपचारैः ।
किं सूक्ष्मचिन्तनपरैर्न कृतं वचोभिः ॥

श्यामे! त्वमेव यदि किञ्चन मय्यनाथे ।
धत्से कृपामुचितमम्ब परं तवैव ॥ ९ ॥

आपत्सुमग्नस्स्मरणं त्वदीयं ।
करोमि दुर्गे करुणार्णवे शिवे ।
नैतच्छठत्वं मम भावयेथाः ।
क्षुधातृषार्ता जननीं स्मरन्ति ॥ १० ॥

जगदम्ब विचित्र मत्र किं परिपूर्णा करुणास्ति चे न्मयि ।
अपराधपरम्परावृतं न हि माता समुपेक्षते सुतम् ॥ ११ ॥

मत्समः पातकी नास्ति पापघ्नी त्वत्समा न हि ।
एवं ज्ञात्वा महादेवी यथा योग्यं तथा कुरु ॥ १२ ॥

Also Read:

Devi Aparadha Kshamapana Stotram Lyrics in English | Hindi |Kannada | Telugu | Tamil

Devi Aparadha Kshamapana Stotram Lyrics in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top