Templesinindiainfo

Best Spiritual Website

Devi Pranava Sloki Stuti Lyrics in English

Devi Pranava Sloki Stuti in English:

॥ dēvī praṇavaślōkī stuti (daśaślōkī) ॥
cēṭī bhavannikhila kēṭī kadamba vanavāṭīṣu nākapaṭalī
kōṭīra cārutara kōṭīmaṇī kiraṇa kōṭīkarañjita padā |
pāṭīra gandhi kuca śāṭī kavitva paripāṭīmagādhipasutām
ghōṭīkulādadhika dhāṭī mudāramukha vīṭīra sēnatanutām || 1 ||

dvaipāyana prabhr̥ti śāpāyudha tridivasōpānadhūlicaraṇā
pāpāpa hasva manu jāpānulīna jana tāpāpa nōda nipuṇā |
nīpālayā surabhi dhūpālakā durita kūpādudañcayatumām
rūpādhikā śikhari bhūpāla vaṁśamaṇi dīpāyitā bhagavatī || 2 ||

yālī bhirātta tanurālī lasatpriya kapālīṣu khēlati bhavā
vyālīnakulya sita cūlī bharācaraṇa dhūlī lasanmuṇigaṇā |
pālī bhr̥tisravasitālī dalam vahati yālīkaśōbhi tilakā
sālī karōtu mama kālī manaḥ svapadanālīkasēvana vidhau || 3 ||

bālāmr̥tāṁśu nibha phālāmanā garuṇa cēlānitambaphalakē
kōlāhalakṣapita kālāmarākuśala kīlāla śōṣaṇa raviḥ |
sthulākucē jalada nīlākacē kalita līlākadamba vipinē
śūlāyudha praṇati śīlā dadhātu hr̥di śailādhirāja tanayā || 4 ||

kambāvatīva saviḍambāgalēna nava tumbāṅga vīṇa savidhā
bimbādharāvinata śambhāyudhādi nikurumbā kadambavipinē |
ambākuraṅga mada jambālarōci rahalambālakā diśatu mē
śambhāhulēya śaśibimbābhirāmamukha sambhādhitastanabharā || 5 ||

dāsāyamāna sumahāsā kadambavanavāsā kusumbhasumanō-
vāsā vipañcikr̥ta rāsāvidhūya madhumāsāravinda madhurā |
kāsārasūnatati bhāsābhirāma tanurāsāra śīta karuṇā
nāsāmaṇi pravarabhāsā śivā timiramāsādayēduparatim || 6 ||

nyaṅkākarē vapuṣi kaṅkālaraktapuṣi kaṅkādipakṣiviṣayē
tvaṅkāmanāmayasi kiṅkāraṇaṁ hr̥daya paṅkārimēhi girijām |
śaṅkāśilā niśitaṭaṅkāyamāna pada saṅkāśamāna sumanō
jhaṅkāri bhr̥ṅgatati maṅkānupēta śaśi saṅkāśavaktra kamalām || 7 ||

jambhārikumbhi pr̥thu kumbhāpahāsi kuca sambhāvya hāra latikā
rambhākarīndra karaḍambāpahōrugati ḍimbhānurañjitapadā |
śambhāvudāra parikambhāṅkuratpulaka ḍambhānurāgapisunā
śambhāsurābharaṇagumbhā sadādiśatu śumbhāsurapraharaṇā || 8 ||

dākṣāyaṇī danujaśikṣāvidhau vikr̥ta dīkṣā manōharaguṇā
bhikṣālinō naṭanavīkṣāvinōdamukhi dakṣādhvarapraharaṇā |
vīkṣāṁ vidhēhi mayi dakṣā svakīya jana pakṣā vipakṣavimukhī
yakṣēśa sēvita nirākṣēpa śakti jayalakṣmyāvadhānakalanā || 9 ||

vandārulōkavarasandhāyanī vimalakundāvadātaradanā
br̥ndārabr̥ndamaṇi br̥ndāravinda makarandābhiṣiktacaraṇā |
mandānilākalita mandāradāmabhira mandābhirāmamakuṭā
mandākinī javanabindānavā camaravindāsanā diśatu mē || 10 ||

yatrāśayōlagati tatrāgajābhavatu kutrāpi nistulaśukā
sutrāma kāla mukha satrāsana prakara sutrāṇa kāri caraṇā |
catrānilāti raya patrābhirāma guṇamitrāmarī samavadhūḥ
kutrāsahīna maṇi citrākr̥tisphurita putrādidānanipuṇā || 11 ||

kūlātigāmi bhaya tūlā vali jvalana kīlā nija stuti vidhā
kōlāhala kṣapita kālāmarī kuśala kīlāla pōṣaṇaratā |
sthūlā kucē jalada nīlā kacē kalita līlā kadamba vipinē
śūlāyudha praṇati śīlā vibhātu hr̥di śailādhirājatanayā || 12 ||

indhānakīramaṇi bandhā bhavē hr̥daya bandhāvatīvarasikā
sandhāvatī bhuvana sandhāraṇēpyamr̥ta sindhāvudāranilayā |
gandhānubhāva muhurandhāli pītakacabandhā samarpayatu mē
śaṁ dhāma bhānumapirundhānamāśu padasandhānamapyanugatā || 13 ||

Also Read:

Devi Pranava Sloki Stuti Lyrics in English | Hindi |Kannada | Telugu | Tamil

Devi Pranava Sloki Stuti Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top