Templesinindiainfo

Best Spiritual Website

Durga Saptasati Chapter 1 Madhukaitabha Vadha Lyrics in English

Durga Saptasati Chapter 1 Madhukaitabha Vadha in English:

॥ prathamō:’dhyāyaḥ (madhukaiṭabhavadha) ॥
asya śrī prathamacaritrasya brahmā r̥ṣiḥ | mahākālī dēvatā | gāyatrī chandaḥ | nandā śaktiḥ | raktadantikā bījam | agnistattvam | r̥gvēdaḥ svarūpam | śrīmahākālīprītyarthē prathamacaritrajapē viniyōgaḥ |

dhyānam |
ōṁ khaḍgaṁ cakragadēṣucāpaparighān śūlaṁ bhuśuṇḍīṁ śiraḥ
śaṅkhaṁ sandadhatīṁ karaistrinayanāṁ sarvāṅgabhūṣāvr̥tām |
nīlāśmadyutimāsyapādadaśakāṁ sēvē mahākālikāṁ
yāmastautsvapitē harau kamalajō hantuṁ madhuṁ kauṭabham ||

ōṁ namaścaṇḍikāyai ||

ōṁ aiṁ mārkaṇḍēya uvāca || 1 ||

sāvarṇiḥ sūryatanayō yō manuḥ kathyatē:’ṣṭamaḥ |
niśāmaya tadutpattiṁ vistarādgadatō mama || 2 ||

mahāmāyānubhāvēna yathā manvantarādhipaḥ |
sa babhūva mahābhāgaḥ sāvarṇistanayō ravēḥ || 3 ||

svārōciṣē:’ntarē pūrvaṁ caitravaṁśasamudbhavaḥ |
surathō nāma rājābhūtsamastē kṣitimaṇḍalē || 4 ||

tasya pālayataḥ samyak prajāḥ putrānivaurasān |
babhūvuḥ śatravō bhūpāḥ kōlāvidhvaṁsinastadā || 5 ||

tasya tairabhavadyuddhamatiprabaladaṇḍinaḥ |
nyūnairapi sa tairyuddhē kōlāvidhvaṁsibhirjitaḥ || 6 ||

tataḥ svapuramāyātō nijadēśādhipō:’bhavat |
ākrāntaḥ sa mahābhāgastaistadā prabalāribhiḥ || 7 ||

amātyairbalibhirduṣṭairdurbalasya durātmabhiḥ |
kōśō balaṁ cāpahr̥taṁ tatrāpi svapurē tataḥ || 8 ||

tatō mr̥gayāvyājēna hr̥tasvāmyaḥ sa bhūpatiḥ |
ēkākī hayamāruhya jagāma gahanaṁ vanam || 9 ||

sa tatrāśramamadrākṣīddvijavaryasya mēdhasaḥ |
praśāntaśvāpadākīrṇaṁ muniśiṣyōpaśōbhitam || 10 ||

tasthau kañcitsa kālaṁ ca muninā tēna satkr̥taḥ |
itaścētaśca vicaraṁstasminmunivarāśramē || 11 ||

sō:’cintayattadā tatra mamatvākr̥ṣṭamānasaḥ |
matpūrvaiḥ pālitaṁ pūrvaṁ mayā hīnaṁ puraṁ hi tat || 12 ||

madbhr̥tyaistairasadvr̥ttairdharmataḥ pālyatē na vā |
na jānē sa pradhānō mē śūrō hastī sadāmadaḥ || 13 ||

mama vairivaśaṁ yātaḥ kānbhōgānupalapsyatē |
yē mamānugatā nityaṁ prasādadhanabhōjanaiḥ || 14 ||

anuvr̥ttiṁ dhruvaṁ tē:’dya kurvantyanyamahībhr̥tām |
asamyagvyayaśīlaistaiḥ kurvadbhiḥ satataṁ vyayam || 15 ||

sañcitaḥ sō:’tiduḥkhēna kṣayaṁ kōśō gamiṣyati |
ētaccānyacca satataṁ cintayāmāsa pārthivaḥ || 16 ||

tatra viprāśramābhyāśē vaiśyamēkaṁ dadarśa saḥ |
sa pr̥ṣṭastēna kastvaṁ bhō hētuścāgamanē:’tra kaḥ || 17 ||

saśōka iva kasmāttvaṁ durmanā iva lakṣyasē |
ityākarṇya vacastasya bhūpatēḥ praṇayōditam || 18 ||

pratyuvāca sa taṁ vaiśyaḥ praśrayāvanatō nr̥pam || 19 ||

vaiśya uvāca || 20 ||

samādhirnāma vaiśyō:’hamutpannō dhanināṁ kulē || 21 ||

putradārairnirastaśca dhanalōbhādasādhubhiḥ |
vihīnaśca dhanairdāraiḥ putrairādāya mē dhanam || 22 ||

vanamabhyāgatō duḥkhī nirastaścāptabandhubhiḥ |
sō:’haṁ na vēdmi putrāṇāṁ kuśalākuśalātmikām || 23 ||

pravr̥ttiṁ svajanānāṁ ca dārāṇāṁ cātra saṁsthitaḥ |
kiṁ nu tēṣāṁ gr̥hē kṣēmamakṣēmaṁ kiṁ nu sāmpratam || 24 ||

kathaṁ tē kiṁ nu sadvr̥ttā durvr̥ttāḥ kiṁ nu mē sutāḥ || 25 ||

rājōvāca || 26 ||

yairnirastō bhavām̐llubdhaiḥ putradārādibhirdhanaiḥ || 27 ||

tēṣu kiṁ bhavataḥ snēhamanubadhnāti mānasam || 28 ||

vaiśya uvāca || 29 ||

ēvamētadyathā prāha bhavānasmadgataṁ vacaḥ |
kiṁ karōmi na badhnāti mama niṣṭhuratāṁ manaḥ || 30 ||

yaiḥ santyajya pitr̥snēhaṁ dhanalubdhairnirākr̥taḥ |
patisvajanahārdaṁ ca hārdi tēṣvēva mē manaḥ || 31 ||

kimētannābhijānāmi jānannapi mahāmatē |
yatprēmapravaṇaṁ cittaṁ viguṇēṣvapi bandhuṣu || 32 ||

tēṣāṁ kr̥tē mē niḥśvāsō daurmanasyaṁ ca jāyatē || 33 ||

karōmi kiṁ yanna manastēṣvaprītiṣu niṣṭhuram || 34 ||

mārkaṇḍēya uvāca || 35 ||

tatastau sahitau vipra taṁ muniṁ samupasthitau || 36 ||

samādhirnāma vaiśyō:’sau sa ca pārthivasattamaḥ |
kr̥tvā tu tau yathānyāyaṁ yathārhaṁ tēna saṁvidam || 37 ||

upaviṣṭau kathāḥ kāściccakraturvaiśyapārthivau || 38 ||

rājōvāca || 39 ||

bhagavaṁstvāmahaṁ praṣṭumicchāmyēkaṁ vadasva tat || 40 ||

duḥkhāya yanmē manasaḥ svacittāyattatāṁ vinā || 41 ||

mamatvaṁ gatarājyasya rājyāṅgēṣvakhilēṣvapi |
jānatō:’pi yathājñasya kimētanmunisattama || 42 ||

ayaṁ ca nikr̥taḥ putrairdārairbhr̥tyaistathōjjhitaḥ |
svajanēna ca santyaktastēṣu hārdī tathāpyati || 43 ||

ēvamēṣa tathāhaṁ ca dvāvapyatyantaduḥkhitau |
dr̥ṣṭadōṣē:’pi viṣayē mamatvākr̥ṣṭamānasau || 44 ||

tatkimētanmahābhāga yanmōhō jñāninōrapi |
mamāsya ca bhavatyēṣā vivēkāndhasya mūḍhatā || 45 ||

r̥ṣiruvāca || 46 ||

jñānamasti samastasya jantōrviṣayagōcarē |
viṣayāśca mahābhāga yāti caivaṁ pr̥thakpr̥thak || 47 ||

divāndhāḥ prāṇinaḥ kēcidrātrāvandhāstathāparē |
kēciddivā tathā rātrau prāṇinastulyadr̥ṣṭayaḥ || 48 ||

jñāninō manujāḥ satyaṁ kiṁ tu tē na hi kēvalam |
yatō hi jñāninaḥ sarvē paśupakṣimr̥gādayaḥ || 49 ||

jñānaṁ ca tanmanuṣyāṇāṁ yattēṣāṁ mr̥gapakṣiṇām |
manuṣyāṇāṁ ca yattēṣāṁ tulyamanyattathōbhayōḥ || 50 ||

jñānē:’pi sati paśyaitān pataṅgāñchāvacañcuṣu |
kaṇamōkṣādr̥tānmōhātpīḍyamānānapi kṣudhā || 51 ||

mānuṣā manujavyāghra sābhilāṣāḥ sutān prati |
lōbhātpratyupakārāya nanvētān kiṁ na paśyasi || 52 ||

tathāpi mamatāvartē mōhagartē nipātitāḥ |
mahāmāyāprabhāvēṇa saṁsārasthitikāriṇā || 53 ||

tannātra vismayaḥ kāryō yōganidrā jagatpatēḥ |
mahāmāyā harēścaiṣā tayā sammōhyatē jagat || 54 ||

jñānināmapi cētāṁsi dēvī bhagavatī hi sā |
balādākr̥ṣya mōhāya mahāmāyā prayacchati || 55 ||

tayā visr̥jyatē viśvaṁ jagadētaccarācaram |
saiṣā prasannā varadā nr̥ṇāṁ bhavati muktayē || 56 ||

sā vidyā paramā muktērhētubhūtā sanātanī || 57 ||

saṁsārabandhahētuśca saiva sarvēśvarēśvarī || 58 ||

rājōvāca || 59 ||

bhagavan kā hi sā dēvī mahāmāyēti yāṁ bhavān |
bravīti kathamutpannā sā karmāsyāśca kiṁ dvija || 60 ||

yatprabhāvā ca sā dēvī yatsvarūpā yadudbhavā || 61 ||

tatsarvaṁ śrōtumicchāmi tvattō brahmavidāṁ vara || 62 ||

r̥ṣiruvāca || 63 ||

nityaiva sā jaganmūrtistayā sarvamidaṁ tatam || 64 ||

tathāpi tatsamutpattirbahudhā śrūyatāṁ mama || 65 ||

dēvānāṁ kāryasiddhyarthamāvirbhavati sā yadā |
utpannēti tadā lōkē sā nityāpyabhidhīyatē || 66 ||

yōganidrāṁ yadā viṣṇurjagatyēkārṇavīkr̥tē |
āstīrya śēṣamabhajatkalpāntē bhagavān prabhuḥ || 67 ||

tadā dvāvasurau ghōrau vikhyātau madhukaiṭabhau |
viṣṇukarṇamalōdbhūtau hantuṁ brahmāṇamudyatau || 68 ||

sa nābhikamalē viṣṇōḥ sthitō brahmā prajāpatiḥ |
dr̥ṣṭvā tāvasurau cōgrau prasuptaṁ ca janārdanam || 69 ||

tuṣṭāva yōganidrāṁ tāmēkāgrahr̥dayasthitaḥ |
vibōdhanārthāya harērharinētrakr̥tālayām || 70 ||

viśvēśvarīṁ jagaddhātrīṁ sthitisaṁhārakāriṇīm |
nidrāṁ bhagavatīṁ viṣṇōratulāṁ tējasaḥ prabhuḥ || 71 ||

brahmōvāca || 72 ||

tvaṁ svāhā tvaṁ svadhā tvaṁ hi vaṣaṭkāraḥ svarātmikā |
sudhā tvamakṣarē nityē tridhā mātrātmikā sthitā || 73 ||

ardhamātrāsthitā nityā yānuccāryā viśēṣataḥ |
tvamēva sandhyā sāvitrī tvaṁ dēvi jananī parā || 74 ||

tvayaitaddhāryatē viśvaṁ tvayaitatsr̥jyatē jagat |
tvayaitatpālyatē dēvi tvamatsyantē ca sarvadā || 75 ||

visr̥ṣṭau sr̥ṣṭirūpā tvaṁ sthitirūpā ca pālanē |
tathā saṁhr̥tirūpāntē jagatō:’sya jaganmayē || 76 ||

mahāvidyā mahāmāyā mahāmēdhā mahāsmr̥tiḥ |
mahāmōhā ca bhavatī mahādēvī mahēśvarī || 77 ||

prakr̥tistvaṁ ca sarvasya guṇatrayavibhāvinī |
kālarātrirmahārātrirmōharātriśca dāruṇā || 78 ||

tvaṁ śrīstvamīśvarī tvaṁ hrīstvaṁ buddhirbōdhalakṣaṇā |
lajjā puṣṭistathā tuṣṭistvaṁ śāntiḥ kṣāntirēva ca || 79 ||

khaḍginī śūlinī ghōrā gadinī cakriṇī tathā |
śaṅkhinī cāpinī bāṇabhuśuṇḍīparighāyudhā || 80 ||

saumyā saumyatarāśēṣasaumyēbhyastvatisundarī |
parāparāṇāṁ paramā tvamēva paramēśvarī || 81 ||

yacca kiñcitkvacidvastu sadasadvākhilātmikē |
tasya sarvasya yā śaktiḥ sā tvaṁ kiṁ stūyasē mayā || 82 ||

yayā tvayā jagatsraṣṭā jagatpātyatti yō jagat |
sō:’pi nidrāvaśaṁ nītaḥ kastvāṁ stōtumihēśvaraḥ || 83 ||

viṣṇuḥ śarīragrahaṇamahamīśāna ēva ca |
kāritāstē yatō:’tastvāṁ kaḥ stōtuṁ śaktimān bhavēt || 84 ||

sā tvamitthaṁ prabhāvaiḥ svairudārairdēvi saṁstutā |
mōhayaitau durādharṣāvasurau madhukaiṭabhau || 85 ||

prabōdhaṁ ca jagatsvāmī nīyatāmacyutō laghu || 86 ||

bōdhaśca kriyatāmasya hantumētau mahāsurau || 87 ||

r̥ṣiruvāca || 88 ||

ēvaṁ stutā tadā dēvī tāmasī tatra vēdhasā |
viṣṇōḥ prabōdhanārthāya nihantuṁ madhukaiṭabhau || 89 ||

nētrāsyanāsikābāhuhr̥dayēbhyastathōrasaḥ |
nirgamya darśanē tasthau brahmaṇō:’vyaktajanmanaḥ || 90 ||

uttasthau ca jagannāthastayā muktō janārdanaḥ |
ēkārṇavē:’hiśayanāttataḥ sa dadr̥śē ca tau || 91 ||

madhukaiṭabhau durātmānāvativīryaparākramau |
krōdharaktēkṣaṇāvattuṁ brahmāṇaṁ janitōdyamau || 92 ||

samutthāya tatastābhyāṁ yuyudhē bhagavān hariḥ |
pañcavarṣasahasrāṇi bāhupraharaṇō vibhuḥ || 93 ||

tāvapyatibalōnmattau mahāmāyāvimōhitau || 94 ||

uktavantau varō:’smattō vriyatāmiti kēśavam || 95 ||

śrībhagavānuvāca || 96 ||

bhavētāmadya mē tuṣṭau mama vadhyāvubhāvapi || 97 ||

kimanyēna varēṇātra ētāvaddhi vr̥taṁ mayā || 98 ||

r̥ṣiruvāca || 99 ||

vañcitābhyāmiti tadā sarvamāpōmayaṁ jagat |
vilōkya tābhyāṁ gaditō bhagavān kamalēkṣaṇaḥ || 100 ||

āvāṁ jahi na yatrōrvī salilēna pariplutā || 101 ||

r̥ṣiruvāca || 102 ||

tathētyuktvā bhagavatā śaṅkhacakragadābhr̥tā |
kr̥tvā cakrēṇa vai chinnē jaghanē śirasī tayōḥ || 103 ||

ēvamēṣā samutpannā brahmaṇā saṁstutā svayam |
prabhāvamasyā dēvyāstu bhūyaḥ śr̥ṇu vadāmi tē || 104 ||

| aiṁ ōṁ |

iti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmāhātmyē madhukaiṭabhavadhō nāma prathamō:’dhyāyaḥ || 1 ||

Also Read:

Durga Saptasati Chapter 1 Madhukaitabha Vadha Lyrics in English | Hindi | Kannada | Telugu | Tamil

Durga Saptasati Chapter 1 Madhukaitabha Vadha Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top