Templesinindiainfo

Best Spiritual Website

Durga Saptasati Chapter 2 Mahishasura Sainya Vadha Lyrics in English

Durga Saptasati Chapter 2 Mahishasura Sainya Vadha in English:

॥ dvitīyō:’dhyāyaḥ (mahiṣāsurasainyavadha) ॥
asya śrī madhyamacaritrasya viṣṇurr̥ṣiḥ | uṣṇik chandaḥ | śrīmahālakṣmīrdēvatā | śākambharī śaktiḥ | durgā bījam | vāyustattvam | yajurvēdaḥ svarūpam | śrīmahālakṣmīprītyarthē madhyamacaritrajapē viniyōgaḥ |

dhyānam |
ōṁ akṣasrakparaśū gadēṣukuliśaṁ padmaṁ dhanuḥ kuṇḍikāṁ
daṇḍaṁ śaktimasiṁ ca carma jalajaṁ ghaṇṭāṁ surābhājanam |
śūlaṁ pāśasudarśanē ca dadhatīṁ hastaiḥ pravālaprabhāṁ
sēvē sairibhamardinīmiha mahālakṣmīṁ sarōjasthitām ||

ōṁ hrīṁ r̥ṣiruvāca || 1 ||

dēvāsuramabhūdyuddhaṁ pūrṇamabdaśataṁ purā |
mahiṣē:’surāṇāmadhipē dēvānāṁ ca purandarē || 2 ||

tatrāsurairmahāvīryairdēvasainyaṁ parājitam |
jitvā ca sakalān dēvānindrō:’bhūnmahiṣāsuraḥ || 3 ||

tataḥ parājitā dēvāḥ padmayōniṁ prajāpatim |
puraskr̥tya gatāstatra yatrēśagaruḍadhvajau || 4 ||

yathāvr̥ttaṁ tayōstadvanmahiṣāsuracēṣṭitam |
tridaśāḥ kathayāmāsurdēvābhibhavavistaram || 5 ||

sūryēndrāgnyanilēndūnāṁ yamasya varuṇasya ca |
anyēṣāṁ cādhikārānsa svayamēvādhitiṣṭhati || 6 ||

svargānnirākr̥tāḥ sarvē tēna dēvagaṇā bhuvi |
vicaranti yathā martyā mahiṣēṇa durātmanā || 7 ||

ētadvaḥ kathitaṁ sarvamamarārivicēṣṭitam |
śaraṇaṁ vaḥ prapannāḥ smō vadhastasya vicintyatām || 8 ||

itthaṁ niśamya dēvānāṁ vacāṁsi madhusūdanaḥ |
cakāra kōpaṁ śambhuśca bhrukuṭīkuṭilānanau || 9 ||

tatō:’tikōpapūrṇasya cakriṇō vadanāttataḥ |
niścakrāma mahattējō brahmaṇaḥ śaṅkarasya ca || 10 ||

anyēṣāṁ caiva dēvānāṁ śakrādīnāṁ śarīrataḥ |
nirgataṁ sumahattējastaccaikyaṁ samagacchata || 11 ||

atīva tējasaḥ kūṭaṁ jvalantamiva parvatam |
dadr̥śustē surāstatra jvālāvyāptadigantaram || 12 ||

atulaṁ tatra tattējaḥ sarvadēvaśarīrajam |
ēkasthaṁ tadabhūnnārī vyāptalōkatrayaṁ tviṣā || 13 ||

yadabhūcchāmbhavaṁ tējastēnājāyata tanmukham |
yāmyēna cābhavan kēśā bāhavō viṣṇutējasā || 14 ||

saumyēna stanayōryugmaṁ madhyaṁ caindrēṇa cābhavat |
vāruṇēna ca jaṅghōrū nitambastējasā bhuvaḥ || 15 ||

brahmaṇastējasā pādau tadaṅgulyō:’rkatējasā |
vasūnāṁ ca karāṅgulyaḥ kaubērēṇa ca nāsikā || 16 ||

tasyāstu dantāḥ sambhūtāḥ prājāpatyēna tējasā |
nayanatritayaṁ jajñē tathā pāvakatējasā || 17 ||

bhruvau ca sandhyayōstējaḥ śravaṇāvanilasya ca |
anyēṣāṁ caiva dēvānāṁ sambhavastējasāṁ śivā || 18 ||

tataḥ samastadēvānāṁ tējōrāśisamudbhavām |
tāṁ vilōkya mudaṁ prāpuramarā mahiṣārditāḥ |
tatō dēvā dadustasyai svāni svānyāyudhāni ca || 19 ||

śūlaṁ śūlādviniṣkr̥ṣya dadau tasyai pinākadhr̥k |
cakraṁ ca dattavān kr̥ṣṇaḥ samutpāṭya svacakrataḥ || 20 ||

śaṅkhaṁ ca varuṇaḥ śaktiṁ dadau tasyai hutāśanaḥ |
mārutō dattavāṁścāpaṁ bāṇapūrṇē tathēṣudhī || 21 ||

vajramindraḥ samutpādya kuliśādamarādhipaḥ |
dadau tasyai sahasrākṣō ghaṇṭāmairāvatādgajāt || 22 ||

kāladaṇḍādyamō daṇḍaṁ pāśaṁ cāmbupatirdadau |
prajāpatiścākṣamālāṁ dadau brahmā kamaṇḍalum || 23 ||

samastarōmakūpēṣu nijaraśmīn divākaraḥ |
kālaśca dattavān khaḍgaṁ tasyai carma ca nirmalam || 24 ||

kṣīrōdaścāmalaṁ hāramajarē ca tathāmbarē |
cūḍāmaṇiṁ tathā divyaṁ kuṇḍalē kaṭakāni ca || 25 ||

ardhacandraṁ tathā śubhraṁ kēyūrān sarvabāhuṣu |
nūpurau vimalau tadvadgraivēyakamanuttamam || 26 ||

aṅgulīyakaratnāni samastāsvaṅgulīṣu ca |
viśvakarmā dadau tasyai paraśuṁ cātinirmalam || 27 ||

astrāṇyanēkarūpāṇi tathābhēdyaṁ ca daṁśanam |
amlānapaṅkajāṁ mālāṁ śirasyurasi cāparām || 28 ||

adadajjaladhistasyai paṅkajaṁ cātiśōbhanam |
himavān vāhanaṁ siṁhaṁ ratnāni vividhāni ca || 29 ||

dadāvaśūnyaṁ surayā pānapātraṁ dhanādhipaḥ |
śēṣaśca sarvanāgēśō mahāmaṇivibhūṣitam || 30 ||

nāgahāraṁ dadau tasyai dhattē yaḥ pr̥thivīmimām |
anyairapi surairdēvī bhūṣaṇairāyudhaistathā || 31 ||

sammānitā nanādōccaiḥ sāṭ-ṭahāsaṁ muhurmuhuḥ |
tasyā nādēna ghōrēṇa kr̥tsnamāpūritaṁ nabhaḥ || 32 ||

amāyatātimahatā pratiśabdō mahānabhūt |
cukṣubhuḥ sakalā lōkāḥ samudrāśca cakampirē || 33 ||

cacāla vasudhā cēluḥ sakalāśca mahīdharāḥ |
jayēti dēvāśca mudā tāmūcuḥ siṁhavāhinīm || 34 ||

tuṣṭuvurmunayaścaināṁ bhaktinamrātmamūrtayaḥ |
dr̥ṣṭvā samastaṁ saṅkṣubdhaṁ trailōkyamamarārayaḥ || 35 ||

sannaddhākhilasainyāstē samuttasthurudāyudhāḥ |
āḥ kimētaditi krōdhādābhāṣya mahiṣāsuraḥ || 36 ||

abhyadhāvata taṁ śabdamaśēṣairasurairvr̥taḥ |
sa dadarśa tatō dēvīṁ vyāptalōkatrayāṁ tviṣā || 37 ||

pādākrāntyā natabhuvaṁ kirīṭōllikhitāmbarām |
kṣōbhitāśēṣapātālāṁ dhanurjyāniḥsvanēna tām || 38 ||

diśō bhujasahasrēṇa samantādvyāpya saṁsthitām |
tataḥ pravavr̥tē yuddhaṁ tayā dēvyā suradviṣām || 39 ||

śastrāstrairbahudhā muktairādīpitadigantaram |
mahiṣāsurasēnānīścikṣurākhyō mahāsuraḥ || 40 ||

yuyudhē cāmaraścānyaiścaturaṅgabalānvitaḥ |
rathānāmayutaiḥ ṣaḍbhirudagrākhyō mahāsuraḥ || 41 ||

ayudhyatāyutānāṁ ca sahasrēṇa mahāhanuḥ |
pañcāśadbhiśca niyutairasilōmā mahāsuraḥ || 42 ||

ayutānāṁ śataiḥ ṣaḍbhirbāṣkalō yuyudhē raṇē |
gajavājisahasraughairanēkaiḥ parivāritaḥ || 43 ||

vr̥tō rathānāṁ kōṭyā ca yuddhē tasminnayudhyata |
biḍālākhyō:’yutānāṁ ca pañcāśadbhirathāyutaiḥ || 44 ||

yuyudhē samyugē tatra rathānāṁ parivāritaḥ |
anyē ca tatrāyutaśō rathanāgahayairvr̥tāḥ || 45 ||

yuyudhuḥ samyugē dēvyā saha tatra mahāsurāḥ |
kōṭikōṭisahasraistu rathānāṁ dantināṁ tathā || 46 ||

hayānāṁ ca vr̥tō yuddhē tatrābhūnmahiṣāsuraḥ |
tōmarairbhindipālaiśca śaktibhirmusalaistathā || 47 ||

yuyudhuḥ samyugē dēvyā khaḍgaiḥ paraśupaṭ-ṭiśaiḥ |
kēcicca cikṣipuḥ śaktīḥ kēcitpāśāṁstathāparē || 48 ||

dēvīṁ khaḍgaprahāraistu tē tāṁ hantuṁ pracakramuḥ |
sāpi dēvī tatastāni śastrāṇyastrāṇi caṇḍikā || 49 ||

līlayaiva pracicchēda nijaśastrāstravarṣiṇī |
anāyastānanā dēvī stūyamānā surarṣibhiḥ || 50 ||

mumōcāsuradēhēṣu śastrāṇyastrāṇi cēśvarī |
sō:’pi kruddhō dhutasaṭō dēvyā vāhanakēsarī || 51 ||

cacārāsurasainyēṣu vanēṣviva hutāśanaḥ |
niḥśvāsān mumucē yāṁśca yudhyamānā raṇē:’mbikā || 52 ||

ta ēva sadyaḥ sambhūtā gaṇāḥ śatasahasraśaḥ |
yuyudhustē paraśubhirbhindipālāsipaṭ-ṭiśaiḥ || 53 ||

nāśayantō:’suragaṇān dēvīśaktyupabr̥ṁhitāḥ |
avādayanta paṭahān gaṇāḥ śaṅkhāṁstathāparē || 54 ||

mr̥daṅgāṁśca tathaivānyē tasmin yuddhamahōtsavē |
tatō dēvī triśūlēna gadayā śaktivr̥ṣṭibhiḥ || 55 ||

khaḍgādibhiśca śataśō nijaghāna mahāsurān |
pātayāmāsa caivānyān ghaṇṭāsvanavimōhitān || 56 ||

asurān bhuvi pāśēna baddhvā cānyānakarṣayat |
kēcid dvidhākr̥tāstīkṣṇaiḥ khaḍgapātaistathāparē || 57 ||

vipōthitā nipātēna gadayā bhuvi śēratē |
vēmuśca kēcidrudhiraṁ musalēna bhr̥śaṁ hatāḥ || 58 ||

kēcinnipatitā bhūmau bhinnāḥ śūlēna vakṣasi |
nirantarāḥ śaraughēṇa kr̥tāḥ kēcidraṇājirē || 59 ||

śyēnānukāriṇaḥ prāṇān mumucustridaśārdanāḥ |
kēṣāñcidbāhavaśchinnāśchinnagrīvāstathāparē || 60 ||

śirāṁsi pēturanyēṣāmanyē madhyē vidāritāḥ |
vicchinnajaṅghāstvaparē pētururvyāṁ mahāsurāḥ || 61 ||

ēkabāhvakṣicaraṇāḥ kēciddēvyā dvidhākr̥tāḥ |
chinnē:’pi cānyē śirasi patitāḥ punarutthitāḥ || 62 ||

kabandhā yuyudhurdēvyā gr̥hītaparamāyudhāḥ |
nanr̥tuścāparē tatra yuddhē tūryalayāśritāḥ || 63 ||

kabandhāśchinnaśirasaḥ khaḍgaśaktyr̥ṣṭipāṇayaḥ |
tiṣṭha tiṣṭhēti bhāṣantō dēvīmanyē mahāsurāḥ || 64 ||

pātitai rathanāgāśvairasuraiśca vasundharā |
agamyā sābhavattatra yatrābhūtsa mahāraṇaḥ || 65 ||

śōṇitaughā mahānadyaḥ sadyastatra prasusruvuḥ |
madhyē cāsurasainyasya vāraṇāsuravājinām || 66 ||

kṣaṇēna tanmahāsainyamasurāṇāṁ tathāmbikā |
ninyē kṣayaṁ yathā vahnistr̥ṇadārumahācayam || 67 ||

sa ca siṁhō mahānādamutsr̥jandhutakēsaraḥ |
śarīrēbhyō:’marārīṇāmasūniva vicinvati || 68 ||

dēvyā gaṇaiśca taistatra kr̥taṁ yuddhaṁ mahāsuraiḥ |
yathaiṣāṁ tutuṣurdēvāḥ puṣpavr̥ṣṭimucō divi || 69 ||

iti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmāhātmyē mahiṣāsurasainyavadhō nāma dvitīyō:’dhyāyaḥ || 2 ||

Also Read:

Durga Saptasati Chapter 2 Mahishasura Sainya Vadha Lyrics in English | Hindi | Kannada | Telugu | Tamil

Durga Saptasati Chapter 2 Mahishasura Sainya Vadha Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top