Durga Saptasati Chapter 6 Dhumralochana Vadha in English:
॥ ṣaṣṭhō:’dhyāyaḥ (dhūmralōcanavadha) ॥
ōṁ r̥ṣiruvāca || 1 ||
ityākarṇya vacō dēvyāḥ sa dūtō:’marṣapūritaḥ |
samācaṣṭa samāgamya daityarājāya vistarāt || 2 ||
tasya dūtasya tadvākyamākarṇyāsurarāṭ tataḥ |
sakrōdhaḥ prāha daityānāmadhipaṁ dhūmralōcanam || 3 ||
hē dhūmralōcanāśu tvaṁ svasainyaparivāritaḥ |
tāmānaya balādduṣṭāṁ kēśākarṣaṇavihvalām || 4 ||
tatparitrāṇadaḥ kaścidyadi vōttiṣṭhatēḥ |
sa hantavyō:’marō vāpi yakṣō gandharva ēva vā || 5 ||
r̥ṣiruvāca || 6 ||
tēnājñaptastataḥ śīghraṁ sa daityō dhūmralōcanaḥ |
vr̥taḥ ṣaṣṭyā sahasrāṇāmasurāṇāṁ drutaṁ yayau || 7 ||
sa dr̥ṣṭvā tāṁ tatō dēvīṁ tuhinācalasaṁsthitām |
jagādōccaiḥ prayāhīti mūlaṁ śumbhaniśumbhayōḥ || 8 ||
na cētprītyādya bhavatī madbhartāramupaiṣyati |
tatō balānnayāmyēṣa kēśākarṣaṇavihvalām || 9 ||
dēvyuvāca || 10 ||
daityēśvarēṇa prahitō balavānbalasaṁvr̥taḥ |
balānnayasi māmēvaṁ tataḥ kiṁ tē karōmyaham || 11 ||
r̥ṣiruvāca || 12 ||
ityuktaḥ sō:’bhyadhāvattāmasurō dhūmralōcanaḥ |
huṅkārēṇaiva taṁ bhasma sā cakārāmbikā tataḥ || 13 ||
atha kruddhaṁ mahāsainyamasurāṇāṁ tathāmbikā |
vavarṣa sāyakaistīkṣṇaistathā śaktiparaśvadhaiḥ || 14 ||
tatō dhutasaṭaḥ kōpātkr̥tvā nādaṁ subhairavam |
papātāsurasēnāyāṁ siṁhō dēvyāḥ svavāhanaḥ || 15 ||
kāṁścitkaraprahārēṇa daityānāsyēna cāparān |
ākrāntyā cādharēṇānyān jaghāna sa mahāsurān || 16 ||
kēṣāñcitpāṭayāmāsa nakhaiḥ kōṣṭhāni kēsarī |
tathā talaprahārēṇa śirāṁsi kr̥tavānpr̥thak || 17 ||
vicchinnabāhuśirasaḥ kr̥tāstēna tathāparē |
papau ca rudhiraṁ kōṣṭhādanyēṣāṁ dhutakēsaraḥ || 18 ||
kṣaṇēna tadbalaṁ sarvaṁ kṣayaṁ nītaṁ mahātmanā |
tēna kēsariṇā dēvyā vāhanēnātikōpinā || 19 ||
śrutvā tamasuraṁ dēvyā nihataṁ dhūmralōcanam |
balaṁ ca kṣayitaṁ kr̥tsnaṁ dēvīkēsariṇā tataḥ || 20 ||
cukōpa daityādhipatiḥ śumbhaḥ prasphuritādharaḥ |
ājñāpayāmāsa ca tau caṇḍamuṇḍau mahāsurau || 21 ||
hē caṇḍa hē muṇḍa balairbahubhiḥ parivāritau |
tatra gacchata gatvā ca sā samānīyatāṁ laghu || 22 ||
kēśēṣvākr̥ṣya baddhvā vā yadi vaḥ saṁśayō yudhi |
tadāśēṣāyudhaiḥ sarvairasurairvinihanyatām || 23 ||
tasyāṁ hatāyāṁ duṣṭāyāṁ siṁhē ca vinipātitē |
śīghramāgamyatāṁ baddhvā gr̥hītvā tāmathāmbikām || 24 ||
| ōṁ |
iti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmāhātmyē dhūmralōcanavadhō nāma ṣaṣṭhō:’dhyāyaḥ || 6 ||
Also Read:
Durga Saptasati Chapter 6 Dhumralochana Vadha Lyrics in English | Hindi | Kannada | Telugu | Tamil