Templesinindiainfo

Best Spiritual Website

Durga Saptasati Chapter 7 Chanda Munda Vadha Lyrics in English

Durga Saptasati Chapter 7 Chanda Munda Vadha in English:

॥ saptamō:’dhyāyaḥ (caṇḍamuṇḍavadha) ॥
ōṁ r̥ṣiruvāca || 1 ||

ājñaptāstē tatō daityāścaṇḍamuṇḍapurōgamāḥ |
caturaṅgabalōpētā yayurabhyudyatāyudhāḥ || 2 ||

dadr̥śustē tatō dēvīmīṣaddhāsāṁ vyavasthitām |
siṁhasyōpari śailēndraśr̥ṅgē mahati kāñcanē || 3 ||

tē dr̥ṣṭvā tāṁ samādātumudyamaṁ cakrurudyatāḥ |
ākr̥ṣṭacāpāsidharāstathānyē tatsamīpagāḥ || 4 ||

tataḥ kōpaṁ cakārōccairambikā tānarīnprati |
kōpēna cāsyā vadanaṁ maṣīvarṇamabhūttadā || 5 ||

bhrukuṭīkuṭilāttasyā lalāṭaphalakāddrutam |
kālī karālavadanā viniṣkrāntāsipāśinī || 6 ||

vicitrakhaṭvāṅgadharā naramālāvibhūṣaṇā |
dvīpicarmaparīdhānā śuṣkamāṁsātibhairavā || 7 ||

ativistāravadanā jihvālalanabhīṣaṇā |
nimagnāraktanayanā nādāpūritadiṅmukhā || 8 ||

sā vēgēnābhipatitā ghātayantī mahāsurān |
sainyē tatra surārīṇāmabhakṣayata tadbalam || 9 ||

pārṣṇigrāhāṅkuśagrāhayōdhaghaṇṭāsamanvitān |
samādāyaikahastēna mukhē cikṣēpa vāraṇān || 10 ||

tathaiva yōdhaṁ turagai rathaṁ sārathinā saha |
nikṣipya vaktrē daśanaiścarvayantyatibhairavam || 11 ||

ēkaṁ jagrāha kēśēṣu grīvāyāmatha cāparam |
pādēnākramya caivānyamurasānyamapōthayat || 12 ||

tairmuktāni ca śastrāṇi mahāstrāṇi tathāsuraiḥ |
mukhēna jagrāha ruṣā daśanairmathitānyapi || 13 ||

balināṁ tadbalaṁ sarvamasurāṇāṁ durātmanām |
mamardābhakṣayaccānyānanyāṁścātāḍayattathā || 14 ||

asinā nihatāḥ kēcitkēcitkhaṭvāṅgatāḍitāḥ |
jagmurvināśamasurā dantāgrābhihatāstathā || 15 ||

kṣaṇēna tadbalaṁ sarvamasurāṇāṁ nipātitam |
dr̥ṣṭvā caṇḍō:’bhidudrāva tāṁ kālīmatibhīṣaṇām || 16 ||

śaravarṣairmahābhīmairbhīmākṣīṁ tāṁ mahāsuraḥ |
chādayāmāsa cakraiśca muṇḍaḥ kṣiptaiḥ sahasraśaḥ || 17 ||

tāni cakrāṇyanēkāni viśamānāni tanmukham |
babhuryathārkabimbāni subahūni ghanōdaram || 18 ||

tatō jahāsātiruṣā bhīmaṁ bhairavanādinī |
kālī karālavaktrāntardurdarśadaśanōjjvalā || 19 ||

utthāya ca mahāsiṁhaṁ dēvī caṇḍamadhāvata |
gr̥hītvā cāsya kēśēṣu śirastēnāsinācchinat || 20 ||

atha muṇḍō:’bhyadhāvattāṁ dr̥ṣṭvā caṇḍaṁ nipātitam |
tamapyapātayadbhūmau sā khaḍgābhihataṁ ruṣā || 21 ||

hataśēṣaṁ tataḥ sainyaṁ dr̥ṣṭvā caṇḍaṁ nipātitam |
muṇḍaṁ ca sumahāvīryaṁ diśō bhējē bhayāturam || 22 ||

śiraścaṇḍasya kālī ca gr̥hītvā muṇḍamēva ca |
prāha pracaṇḍāṭ-ṭahāsamiśramabhyētya caṇḍikām || 23 ||

mayā tavātrōpahr̥tau caṇḍamuṇḍau mahāpaśū |
yuddhayajñē svayaṁ śumbhaṁ niśumbhaṁ ca haniṣyasi || 24 ||

r̥ṣiruvāca || 25 ||

tāvānītau tatō dr̥ṣṭvā caṇḍamuṇḍau mahāsurau |
uvāca kālīṁ kalyāṇī lalitaṁ caṇḍikā vacaḥ || 26 ||

yasmāccaṇḍaṁ ca muṇḍaṁ ca gr̥hītvā tvamupāgatā |
cāmuṇḍēti tatō lōkē khyātā dēvi bhaviṣyasi || 27 ||

svasti śrīmārkaṇḍēyapurāṇē sāvarṇikē manvantarē dēvīmāhātmyē caṇḍamuṇḍavadhō nāma saptamō:’dhyāyaḥ || 7 ||

Also Read:

Durga Saptasati Chapter 7 Chanda Munda Vadha Lyrics in English | Hindi | Kannada | Telugu | Tamil

Durga Saptasati Chapter 7 Chanda Munda Vadha Lyrics in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top