Ganesha Dwadasanama Stotram Lyrics in Hindi and English
Ganesha Stotrams – Ganesha Dwadasanama Stotram Lyrics in Hindi:
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशान्तयेः ॥ 1 ॥
अभीप्सितार्थ सिध्यर्थं पूजितो यः सुरासुरैः ।
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥ 2 ॥
गणानामधिपश्चण्डो गजवक्त्रस्त्रिलोचनः ।
प्रसन्नो भव मे नित्यं वरदातर्विनायक ॥ 3 ॥
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्ननाशो विनायकः ॥ 4 ॥
धूम्रकेतुर्गणाध्यक्षो फालचन्द्रो गजाननः ।
द्वादशैतानि नामानि गणेशस्य तु यः पठेत् ॥ 5 ॥
विद्यार्थी लभते विद्यां धनार्थी विपुलं धनम् ।
इष्टकामं तु कामार्थी धर्मार्थी मोक्षमक्षयम् ॥ 6 ॥
विध्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।
सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ॥ 7 ॥
॥ इति मुद्गलपुराणोक्तं श्रीगणेशद्वादशनामस्तोत्रं सम्पूर्णम् ॥
Ganesha Stotrams – Ganesha Dwadasanama Stotram Lyrics in English
suklambaradharam visnum sasivarnam caturbhujam |
prasannavadanam dhyayetsarvavighnopasantayeh || 1 ||
abhipsitartha sidhyartham pūjito yah surasuraih |
sarvavighnaharastasmai ganadhipataye namah || 2 ||
gananamadhipascando gajavaktrastrilocanah |
prasanno bhava me nityam varadatarvinayaka || 3 ||
sumukhascaikadantasca kapilo gajakarnakah |
lambodarasca vikato vighnanaso vinayakah || 4 ||
dhūmraketurganadhyakso phalacandro gajananah |
dvadasaitani namani ganesasya tu yah pathet || 5 ||
vidyarthi labhate vidyam dhanarthi vipulam dhanam |
istakamam tu kamarthi dharmarthi moksamaksayam || 6 ||
vidhyarambhe vivahe ca pravese nirgame tatha |
sangrame sankate caiva vighnastasya na jayate || 7 ||
|| iti mudgalapuranoktam sriganesadvadasanamastotram sampurnam ||