Templesinindiainfo

Best Spiritual Website

Index of Names From Vedanta Nama Ratna Sahasranamavali Stotram in English

1000 Names From Vedanta Nama Ratna Sahasram in English:

॥ vedanta-nama-ratna-sahasram anukramanika ॥
akaradivarnanukramena namnam anukramanika ।
akaranam
akarnah
akarta
akalah
akamam rupam
akayam
akarah
akrtah
akratuh
akhandabodham । 10 ।

agantavyam
agandham
agandhavat
agunam
agrhyah
agotram
agnirasi
agnerantarah
agnau tisthan
agryam । 20 ।

agrahyam
aghora
angusthamatrah
acaksuh
acaksuhsrotram
acaksuskam
acalah
acintyam
acintyarupam
acintyasaktih । 30 ।

acetayitavyam
achayam
acyutah
ajah
ajaram
ajagrat
ajatah
ajvalan
anima
aniyan । 40 ।

anubhyo’nu
anuh
anoraniyan
atamah
atamaskam
atarkyam
aticchandah
atijvalan
atinamami
atinrsihyah । 50 ।

atibhadrah
atibhisanah
atimahan
atimrtyumrtyuh
ativisnuh
ativirah
atisarvatomukhah
atisuksmah
atejaskam
atta
atyaham । 60 ।

atyugrah
adirgham
adrsyam
adrsyam
adrstah
adbhutam
adbhayontarah
advayam
advayanandavijnanaghanah
advitiyam । 70 ।

advaitam
adhvanahparam
ananu
anantaram
anantah
ananyah
anaparam
anapanayitavyam
anamami
analpah । 80 ।

anasanayah
anasnan
anaham
anahankartavyam
anakasam
anatmyam
anadarah
anadatavyam
anadi
anadinidhanah । 90 ।

anadimat
ananandayitavyam
anamayam
anicchah
anindriyam
aniruktam
anirdesyam
anilayanam
anidakhyah
anugrah । 100 ।

anucchittidharma
anujna
anujnata
anujnaikarasah
anudanayitavyam
anubhavatma
anubhutih
anumanta
anrsimhah
anekarupah । 110 ।

anejat
antarataram
antaratma
antariksajjayan
antariksadantarah
antariksetisthan
antaryami
annadah
anvestavyam
apahatapama । 120 ।

apanipadam
apapakasini
apapaviddham
aparam
apipasah
apurvam
apramayam
aprameyah
apravati
apranayitavyam । 130 ।

apranah
apsutisthan
abadhyasvarupah
abahyam
abiddhavyam
abhadrah
abhayam
abhayam rupam
abhatam
abhinnarupah । 140 ।

abhinnah
abhivimanah
abhisanah
amatah
amanaskam
amanah
amantavyam
amarah
amahan
amatrah । 150 ।

amapam
amukham
amudhah
amurtah
amrtatvasyesanah
amrtamayah
amrtam
amrtasya nabhih
amrtasya parassetuh
amrtaksaram । 160 ।

amrtyumrtyuh
amohah
ambikapatih
ayonih
arajaskam
arasam
arupam
arcimat
alaksanam
alingah । 170 ।

alepah
alohitam
avaktavyam
avakracetah
avarnam
avak
avaki
avayuh
avikalparupam
avikalpah । 180 ।

avikriyah
avikarah
avikari
avijnatah
avidyakaryahinah
avinasi
avimuktah
avimukte pratisthitah
avisesah
avisayam । 190 ।

avisayajnanah
avisnuh
avisarjasitavyam
avirah
avyaktam
avyaktatparah
avyagrah
avyapadesyam
avyabhicari
avyayam । 200 ।

avyavaharyam
avyanasitavyam
avranam
asabdam
asarirah
asiryah
asubhaksayakarta
asrngam
asokah
asrutah । 210 ।

asrotram
asangam
asat
asatvam
asamanayitavyam
asarvatomukhah
asitah
asiddham
asukhaduhkhah
asuptah । 220 ।

asusuptah
asthulam
asnaviram
asneham
asparsam
asvapnah
aham
ahrasvam
aksayyah
aksarah । 230 ।

aksaratparatahparah
akasah
akasatparah
akasatma
akasadantarah akasetisthan
atatam
atmakamam
atmajyotih
atmatattvam
atmanitisthan । 240 ।

atmano’ntarah
atmabuddhi [prasadah] prakasah
atmayonih
atmavidyatapomulam
atmasthah
atmasamstham
atma
atmesvarah
adityavarnah
adityadantarah । 250 ।

adityetisthan
adimadhyantavihinam
adih
adesah
adharam
anakhagrebhyah pravistah
anandacidghanam
anandaghanah
anandarupam
anandah । 260 ।

anandamrtarupah
antarah
aptakamam
aptatamah
aptatamarthah
apranakhat sarva eva suvarnah
ayuh
asinah
idandrah
indhah । 270 ।

it
idyah
isah
isaniyah
isasamsthah
isanah
isvaragrasah
isvaranam paramo mahesvarah
ukarah
ugrah । 280 ।

ut
utkarta
utkrstatamah
utkrstah
utamapurusah
utpravesta
utsthapayita
udutkrstah
ududgrasah
uduttirnavikrtih । 290 ।

uddrasta
udutpathavarakah
udutpadakah
ududbhantah
udgithah
udgitam
upadrasta
upanisatpadam
upalabdha
upasitavyam । 300 ।

upasamharta
umapatih
umasahayah
urdhvaretam
rtam
rsisanghajustam
ekam
ekanemih
ekarasam
ekarsih । 310 ।

ekalah
ekahamsah
ekatmapratyayasarah
eko rudrah
onkarah
onkaragravidyotah
otah
aupanisadah
kam
karta । 320 ।

karmadhyaksah
karanadhipadhipah
kalavikaranah
kalasargakarah
kavih
kavinam paramam
karanam
kalakarah
kalah
kastha । 330 ।

krtsnah
krsnapingalah
kevalah
kham
gahane pravistah
gahvaresthah
giritrah
girisantah
guni
gunesah । 340 ।

guhyam
guhacaram
guhayam nihitah
guhasayam
guhahitah
gudhamanupravistah
grhita
gopah
gopta
grahanam । 350 ।

ghraturghratih
caturaksarah
caturthah
caturardhamatrah
caturatma
catussirah
catuspat
catussaptatma
caturupah
candratarakadantarah । 360 ।

candrataraketisthan
caksuh
caksupascaksuh
caksusitisthan
caksuso’ntarah
caksusodrasta
caksusahsaksi
cit
cidanandam
cidekarasah । 370 ।

cidghanah
cidrupah
cintyam
cinmayah
cinmatrah
cetanamatrah
cetananam cetanah
cetasa veditavyah
ceta
caitanyam । 380 ।

chandasamrsabhah
janita
javanah
jatavedah
janan
jalavan
jighran
jnah
jnanam
jneyam । 390 ।

jyayan
jyethah
jyesthah
jyotirmayah
jyotisanjyotih
jyotih
jvalan
tat
tatamam
tattvam । 400 ।

tatpurusah
tapah
tamasah parah
tamasahparam
tamasassaksi
tamasi tisthan
tamaso drasta
tamaso’ntarah
tarakam
taram । 410 ।

turiyaturiyam
turiyam
turyonkaragravidyotam
tejah
tejasi tisthan
tejaso’ntarah
tejomayah
trayananjanakah
trikalatprah
trigunadharah । 420 ।

trinetrah
trilocanah
trivrtam
tvacitisthan
tvaco’ntarah
daharah
digbhyo’ntarah
divah parah
divitisthan
divo jyayan । 430 ।

divo’ntarah
divyah
diksu tisthan
dipopamah
durdarsah
drsterdrasta
devata
devatanam parmao daivatah
devah
devanamudbhavah । 440 ।

devanamprabhavah
dyavaprthivi janayan
dyauh
drastavyah
drasta
drasturdrstih
dharmah
dharmavahah
dharmyam
dhama । 450 ।

dhyeyah
dhruvam
na prajnam
na prajnanaghanam
na bahihprajnam
namami
na suksmaprajnam
na sthulaprajnam
nakah
nadantah । 460 ।

nantahprajnam
naprajnam
namarupayornirvahita
narayanah
nalpah
navikalpah
nityaputah
nityah
nityanantasadekarasam
nityanam nityah । 470 ।

nityanityah
nididhyasitavyah
nidhanam
niyanta
niranjanah
nirapeksah
niravadyah
nirastavidyatamomohah
nirakhyatah
nirindriyam । 480 ।

nirgunah
nirvanam
nirvikalpah
niscalam
nisakalam
niskriyah
nihsprhah
nihitarthah
nilakanthah
nrsimhah । 490 ।

nedistham
nobhayatahprajnam
patinam patih
padaniyam
padam
para atma
parah purusah
param
paramatma
parama anandah । 500 ।

parama gatih
paramatmarupam
parama sampat
paramesvarah
paramesthi
paramo’ksarah
paramo lokah
paramampadam
paramam brahma
paramam vyoma । 510 ।

paramam samayam
paramam sukham
para gatih
paratparah
paradevata
paramrtam
parayanam
paravarah
paripurnah
paribhavasahah । 520 ।

paribhuh
parovariyan
paramjyotih
paramdhama
parampadam
param brahma
param srngam
pavitram
pasyan
paksapatavinirmuktam । 530 ।

papanut
papenananvagatam
puccham
punyenananvagatam
putratpreyah
puranah
puratanah
purisayah
pururupah
purusasamjnah । 540 ।

purusah
purusanam karta
puskaram
purnam
purnanandaikabodhah
putah
purvyam
prthivya antarah
prthivya jyayan
prthivyam tisthan । 550 ।

prakasah
prakasebhyah prakasah
pracodayita
prajnah
prajnanaghanah
prajnatma
prajnanam
pranavah
pratibodhaviditam
pratistha । 560 ।

pratyak
pratyagatma
pratyagekarasah
pradhanaksetrajnapatih
pradhyayitavyah
prapancopasamah
prabhuh
prasantam
prasrtam
prajapatyam । 570 ।

prajnah
pranasarirah
pranasariraneta
pranah
pranasyadrasta
pranasya pranah
pranasya saksi
pranadantarah
prane tisthan
pradesamatrah । 580 ।

prerita
protah
phalamuktipradayi
balapramathanah
balavikaranah
balam
bahudhacintyamanah
bahudha vikurvan
buddhah
buddherdrasta । 590 ।

buddhessaksi
brhat
brahma
brahmano’dhipatih
brahmatattvam
brahmaparam
brahmapuram
brahmabhavam
brahmayonih
brahmalokah । 600 ।

brahmadivanditah
brahmadhipatih
bhagavan
bhagesah
bhadrah
bhavah
bhavodbhavah
bhah
bhan
bhamanih । 610 ।

bharupah
bhavagrahyah
bhavabhavakarah
bhisanah
bhuvanasya nabhih
bhuvanasya gopta
bhuvanesah
bhutapalah
bhutabhavyasyesanah
bhutam । 620 ।

bhutayonih
bhutatma
bhutadhipatih
bhutebhutevyavasthitah
bhuma
matermanta
madamadah
madhyesthata
mana adi saksi
mana adyavita । 630 ।

manasa’bhiklrptah
manasi tisthan
manaso javiyah
manaso drasta
manaso’ntarah
manaso manah
manasah saksi
manisi
manonmanah
manomayah । 640 ।

mantavyah
manta
manturmatih
manvanah
mahatpadam
mahatahparah
mahato mahiyan
mahadbhayam
mahadbhutam
mahadyasah । 650 ।

maharsih
mahah
mahagrasah
mahacit
mahacaitanyah
mahajneyah
mahatma
mahadevah
mahan
mahan prabhuh । 660 ।

mahanandah
mahaprabhuh
mahamayam
mahavibhutih
mahasat
mahima
mahesvarah
manam
mayi
midustamah । 670 ।

muktam
mrtyumrtyuh
modaniyam
yajnopavitam
yaksam
yogidhyeyam
yonih
rasah
rasayan
rasayitu rasayatih । 680 ।

ratirdatuh parayanam
rukmavarnah
rudrah
retasi tisthan
retas’ntarah
lokah
lokapalah
lokadhipatih
lokebhyojyayan
lokesah । 690 ।

vakta
vakturvaktih
vadan
varadah
varistham
varenyah
vasi
vasudanah
vasuranyah
vagavat । 700 ।

vacodrasta
vacassaksi
vaca’nabhyuditam
vacitisthan
vaco’ntarah
vaco vak
vamadevah
vamanah
vamanih
vayuram । 710 ।

vayorantarah
vayautisthan
valagramatrah
vasudevah
vijarah
vijanatamavijnatam
vijanan
vijijnasitavyah
vijighatsah
vijnata । 720 ।

vijnaturvijnatih
vijnatervijnata
vijnanam
vijnanaghanah
vijnanadantarah
vijnanat param
vijnane tisthan
vijneyah
vittat preyah
viditam । 730 ।

viditadanyat
viditaviditatparah
vidyutpurusah
vidyumat
vidharta
vidharanah
vidhata
vidhrtih
viprah
vipascit । 740 ।

vibhuh
vimuktah
vimrtyuh
virajam
virupaksam
viviktarupah
visadah
visokah
visvam
visvakarma । 750 ।

visvakrt
visvatascaksuh
visvatah paramah
visvataspat
visvato bahuh
visvato mukhah
visvatohastah
visvadhama
visvabhuk
visvayonih । 760 ।

visvarupah
visvavit
visvasambhuh
visvasya parivestita
visvasya srasta
visvasyayatanam
visvatma
visvadhikah
visvadhipah
visvaksah । 770 ।

visnuh
virah
vrsabhah
vrksakalakrtibhih parah
vedaguhyopanisatsu gudham
vedapurusah
vedavit
vedantakrt
veditavyah
vedairvedyah । 780 ।

vaidyutam
vaisvanarah
vyapakah
vyaptah
vyaptatamah
vyapi
vyomani pratisthitah
vriheraniyan
santama
sambhuh । 790 ।

sayanah
sarvah
santam
santa atma
sasvatah
sasvatisantih
sasvatam sukham
sivah
sivankarah
sivarupam । 800 ।

siva tanu
sukram
suklam
suddham
subhram
sunyam
surah
srngah
srngardham
srnvan । 810 ।

sokantaram
sruteh srota
sreyah
sresthah
srotavyah
srotuh srutih
srotrasya drasta
srotrasya srotram
srotrasya saksi
srotradanatarah । 820 ।

srotre tishthan
sodasakalah
sodasantah
sakrdvibhatah saccidanandaghanam
saccidanandapurnatma
saccidanandamatrah
saccidanandarupah
sat
satyakamah
satyam । 830 ।

satyasankalpah
satyasya satyam
satyasvarupah
satyena labhyah
sattvasya pravartakah
sadasat
sadasadvihinam
sadasaspatih
sadanandacinmatrah
sadanandam । 840 ।

sdasivah
sadojvalah
sadghanah
sadyojatah
snatanah
sandhata
sannihitam
sanmatrah
saptatma
sabahyabhyantarah । 850 ।

samah
samastasaksi
samadhih
sarvah
sarvakarma
sarvakamah
sarvagah
sarvagatah
sarvagandhah
sarvagrasah । 860 ।

sarvajagaddhitam
sarvajnah
sarvatah panipadam
sarvatattvairvisuddhah
sarvato’ksisiromukham
sarvatomukhah
sarvatah srutimat
sarvada dvaitarahitah
sarvadevavedayonih
sarvadrasta । 870 ।

sarvapremaspadah
sarvabhutaguhasayah
sarvabhutadamanah
sarvabhutadhivasah
sarvabhutanamisvarah
sarvabhutantaratma
sarvabhutasthah
sarvabhutesu gudhah
sarvamabhyattah
sarvarasah । 880 ।

sarvavit
sarvavidyanamisanah
sarvavyapi
sarvasaksi
sarvasamsthah
sarvasamharasamarthah
sarvasmadanyah
sarvasmatpuratah suvibhatam
sarvasmatpriyatamah
sarvasmatpreyah । 890 ।

sarvasmadvilaksanah
sarvasyadhipatih
sarvasyesanah
sarvasya karta
sarvasya drasta
sarvasya puratah suvibhatam
sarvasya prabhuh
sarvasya yonih
sarvasya lokasya vasi
sarvasya vasi । 900 ।

sarvasya saranam
sarvasya saksi
sarvajivah
sarvatmakah
sarvatma
sarvadhisthanasanmatrah
sarvananasirogrivah
sarvanugrahakah
sarvanubhuh
sarvantarah । 910 ।

sarvedriyagunabhasam
sarvendriyavivarjitam
sarvebhyah papmabhyah uditah
sarvebhyo bhutebhyo’ntarah
sarvesvarah
sarvaisvaryasampannah
sarvesam bhutanamadhipatih
sarvesam bhutanam raja
sarvesu bhutisu tisthin
salilah । 920 ।

savita
saviturvarenyah
sahasrapat
sahasraksah
sahasrasirsa
sankalpadhyavasayabhimanalinga
sammaksah
samyadvamah
samyoganimittahetuh
samsaramoksasthitibandhahetuh 930 ।

saksi
sama
sankhyayogadhigamyah
siddham
simhah
sukrtam
sukham
sukharupah
sunirmalasantih
suvardrk । 940 ।

suvibhatam
suvispastah
susuksmama
suksmam
suksmatisuksmah
sutram
suryasya varcodah
setuh
somah
somalokah । 950 ।

saumyam
sprsan
sprstatrayavyatitah
sthirah
sthirah srstih
svah
svacittasyah
svatatvam
svatantrah
svaprakasah । 960 ।

svamahimasthah
sve mahimni pratisthitah
svayanjyotih
svayambhuh
svayamisavarah
svarat svargah
svargo lokah
svatmayandhaharah
svatmastham
harah । 970 ।

harih
hitatamah
hiranyakesah
hiranmayah
hiranyapatih
hiranyabahuh
hiranyasmasruh
hetudrstantavarjitam
hamsah
hrdayam । 980 ।

hrdisthah
hrdaye sannivistah
ksetrajnah

Reference: Vedantanamaratnasahasram
Author: Shri Parama Shivendra Sarasvatipranita
Compiled by S.R.Krishnamurthi
Published by Sri Kanchi Kamakoti Sankara Mandir, Secundarabad, 1969.
There is a list of 62 sources in the work from which these names have been drawn.

Also Read 1000 Names of Vedanta Nama Ratna Sahasram:

Vedanta Nama Ratna Sahasram Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Index of Names From Vedanta Nama Ratna Sahasranamavali Stotram in English

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top