Templesinindiainfo

Best Spiritual Website

Index of Names From Vedanta Nama Ratna Sahasranamavali Stotram in Hindi

1000 Names From Vedanta Nama Ratna Sahasram in Hindi:

॥ वेदान्त-नाम-रत्न-सहस्रम् अनुक्रमणिका ॥
अकारादिवर्णानुक्रमेण नाम्नां अनुक्रमणिका ।
अकरणम्
अकर्णः
अकर्ता
अकलः
अकामं रूपम्
अकायम्
अकारः
अकृतः
अक्रतुः
अखण्डबोधम् । १० ।

अगन्तव्यम्
अगन्धम्
अगन्धवत्
अगुणम्
अगृह्यः
अगोत्रम्
अग्निरसि
अग्नेरन्तरः
अग्नौ तिष्ठन्
अग्र्यम् । २० ।

अग्राह्यम्
अघोरा
अङ्गुष्ठमात्रः
अचक्षुः
अचक्षुःश्रोत्रम्
अचक्षुष्कम्
अचलः
अचिन्त्यम्
अचिन्त्यरूपम्
अचिन्त्यशक्तिः । ३० ।

अचेतयितव्यम्
अछायम्
अच्युतः
अजः
अजरम्
अजाग्रत्
अजातः
अज्वलन्
अणिमा
अणीयान् । ४० ।

अणुभ्योऽणु
अणुः
अणोरणीयान्
अतमः
अतमस्कम्
अतर्क्यम्
अतिच्छन्दाः
अतिज्वलन्
अतिनमामि
अतिनृसिह्यः । ५० ।

अतिभद्रः
अतिभीषणः
अतिमहान्
अतिमृत्युमृत्युः
अतिविष्णुः
अतिवीरः
अतिसर्वतोमुखः
अतिसूक्ष्मः
अतेजस्कम्
अत्ता
अत्यहम् । ६० ।

अत्युग्रः
अदीर्घम्
अदृश्यम्
अदृश्यम्
अदृष्टः
अद्भुतम्
अद्भयोन्तरः
अद्वयम्
अद्वयानन्दविज्ञानघनः
अद्वितीयम् । ७० ।

अद्वैतम्
अध्वनःपारम्
अनणु
अनन्तरम्
अनन्तः
अनन्यः
अनपरम्
अनपानयितव्यम्
अनमामि
अनल्पः । ८० ।

अनशनायः
अनश्नन्
अनहम्
अनहङ्कर्तव्यम्
अनाकाशम्
अनात्म्यम्
अनादरः
अनादातव्यम्
अनादि
अनादिनिधनः । ९० ।

अनादिमत्
अनानन्दयितव्यम्
अनामयम्
अनिच्छः
अनिन्द्रियम्
अनिरुक्तम्
अनिर्देश्यम्
अनिलयनम्
अनीडाख्यः
अनुग्रः । १०० ।

अनुच्छित्तिधर्मा
अनुज्ञा
अनुज्ञात
अनुज्ञैकरसः
अनुदानयितव्यम्
अनुभवात्मा
अनुभूतिः
अनुमन्ता
अनृसिंहः
अनेकरूपः । ११० ।

अनेजत्
अन्तरतरम्
अन्तरात्मा
अन्तरिक्षाज्जायान्
अन्तरिक्षादन्तरः
अन्तरिक्षेतिष्ठन्
अन्तर्यामी
अन्नादः
अन्वेष्टव्यम्
अपहतपामा । १२० ।

अपाणिपादम्
अपापकाशिनी
अपापविद्धम्
अपारम्
अपिपासः
अपूर्वम्
अप्रमयम्
अप्रमेयः
अप्रवति
अप्राणयितव्यम् । १३० ।

अप्राणः
अप्सुतिष्ठन्
अबाध्यस्वरूपः
अबाह्यम्
अबिद्धव्यम्
अभद्रः
अभयम्
अभयं रूपम्
अभातम्
अभिन्नरूपः । १४० ।

अभिन्नः
अभिविमानः
अभीषणः
अमतः
अमनस्कम्
अमनाः
अमन्तव्यम्
अमरः
अमहान्
अमात्रः । १५० ।

अमापम्
अमुखम्
अमूढः
अमूर्तः
अमृतत्वस्येशानः
अमृतमयः
अमृतम्
अमृतस्य नाभिः
अमृतस्य परस्सेतुः
अमृताक्षरम् । १६० ।

अमृत्युमृत्युः
अमोहः
अम्बिकापतिः
अयोनिः
अरजस्कम्
अरसम्
अरूपम्
अर्चिमत्
अलक्षणम्
अलिङ्गः । १७० ।

अलेपः
अलोहितम्
अवक्तव्यम्
अवक्रचेताः
अवर्णम्
अवाक्
अवाकी
अवायुः
अविकल्परूपम्
अविकल्पः । १८० ।

अविक्रियः
अविकारः
अविकारी
अविज्ञातः
अविद्याकार्यहीनः
अविनाशी
अविमुक्तः
अविमुक्ते प्रतिष्ठितः
अविशेषः
अविषयम् । १९० ।

अविषयज्ञानः
अविष्णुः
अविसर्जषितव्यम्
अवीरः
अव्यक्तम्
अव्यक्तात्परः
अव्यग्रः
अव्यपदेश्यम्
अव्यभिचारी
अव्ययम् । २०० ।

अव्यवहार्यम्
अव्यानषितव्यम्
अव्रणम्
अशब्दम्
अशरीरः
अशीर्यः
अशुभक्षयकर्ता
अश‍ृङ्गम्
अशोकः
अश्रुतः । २१० ।

अश्रोत्रम्
असङ्गम्
असत्
असत्वम्
असमानयितव्यम्
असर्वतोमुखः
असितः
असिद्धम्
असुखदुःखः
असुप्तः । २२० ।

असुषुप्तः
अस्थूलम्
अस्नाविरम्
अस्नेहम्
अस्पर्शम्
अस्वप्नः
अहम्
अह्रस्वम्
अक्षय्यः
अक्षरः । २३० ।

अक्षरात्परतःपरः
आकाशः
आकाशात्परः
आकाशात्मा
आकाशादन्तरः आकाशेतिष्ठन्
आततम्
आत्मकामम्
आत्मज्योतिः
आत्मतत्त्वम्
आत्मनितिष्ठन् । २४० ।

आत्मनोऽन्तरः
आत्मबुद्धि [प्रसादः] प्रकाशः
आत्मयोनिः
आत्मविद्यातपोमूलम्
आत्मस्थः
आत्मसंस्थम्
आत्मा
आत्मेश्वरः
आदित्यवर्णः
आदित्यादन्तरः । २५० ।

आदित्येतिष्ठन्
आदिमध्यान्तविहीनम्
आदिः
आदेशः
आधारम्
आनखाग्रेभ्यः प्रविष्टः
आनन्दचिद्घनम्
आनन्दघनः
आनन्दरूपम्
आनन्दः । २६० ।

आनन्दामृतरूपः
आन्तरः
आप्तकामम्
आप्ततमः
आप्ततमार्थः
आप्रणखात् सर्व एव सुवर्णः
आयुः
आसीनः
इदन्द्रः
इन्धः । २७० ।

ईट्
ईड्यः
ईशः
ईशनीयः
ईशसंस्थः
ईशानः
ईश्वरग्रासः
ईश्वराणां परमो महेश्वरः
उकारः
उग्रः । २८० ।

उत्
उत्कर्ता
उत्कृष्टतमः
उत्कृष्टः
ऊतमपुरुषः
उत्प्रवेष्टा
उत्स्थापयिता
उदुत्कृष्टः
उदुद्ग्रासः
उदुत्तिर्णविकृतिः । २९० ।

उद्द्रष्टा
उदुत्पथवारकः
उदुत्पादकः
उदुद्भान्तः
उद्गीथः
उद्गीतम्
उपद्रष्टा
उपनिषत्पदम्
उपलब्धा
उपासितव्यम् । ३०० ।

उपसंहर्ता
उमापतिः
उमासहायः
ऊर्ध्वरेतम्
ऋतम्
ऋषिसङ्घजुष्टम्
एकम्
एकनेमिः
एकरसम्
एकर्षिः । ३१० ।

एकलः
एकहंसः
एकात्मप्रत्ययसारः
एको रुद्रः
ओङ्कारः
ओङ्काराग्रविद्योतः
ओतः
औपनिषदः
कम्
कर्ता । ३२० ।

कर्माध्यक्षः
करणाधिपाधिपः
कलविकरणः
कलासर्गकरः
कविः
कवीनां परमम्
कारणम्
कालकारः
कालः
काष्ठा । ३३० ।

कृत्स्नः
कृष्णपिङ्गलः
केवलः
खम्
गहने प्रविष्टः
गह्वरेष्ठः
गिरित्रः
गिरिशन्तः
गुणी
गुणेशः । ३४० ।

गुह्यम्
गुहाचरम्
गुहायां निहितः
गुहाशयम्
गुहाहितः
गूढमनुप्रविष्टः
गृहीता
गोपाः
गोप्ता
ग्रहणम् । ३५० ।

घ्रातुर्घ्रातिः
चतुरक्षरः
चतुर्थः
चतुरर्धमात्रः
चतुरात्मा
चतुश्षिरः
चतुष्पात्
चतुस्सप्तात्मा
चतूरूपः
चन्द्रतारकादन्तरः । ३६० ।

चन्द्रतारकेतिष्ठन्
चक्षुः
चक्षुपश्चक्षुः
चक्षुषितिष्ठन्
चक्षुषोऽन्तरः
चक्षुषोद्रष्टा
चक्षुषःसाक्षी
चित्
चिदानन्दम्
चिदेकरसः । ३७० ।

चिद्घनः
चिद्रूपः
चिन्त्यम्
चिन्मयः
चिन्मात्रः
चेतनमात्रः
चेतनानां चेतनः
चेतसा वेदितव्यः
चेता
चैतन्यम् । ३८० ।

छन्दसामृषभः
जनिता
जवनः
जातवेदः
जानन्
जालवान्
जिघ्रन्
ज्ञः
ज्ञानम्
ज्ञेयम् । ३९० ।

ज्यायान्
ज्येथः
ज्येष्ठः
ज्योतिर्मयः
ज्योतिषाञ्ज्योतिः
ज्योतिः
ज्वलन्
तत्
ततमम्
तत्त्वम् । ४०० ।

तत्पुरुषः
तपः
तमसः परः
तमसःपारम्
तमसस्साक्षी
तमसि तिष्ठन्
तमसो द्रष्टा
तमसोऽन्तरः
तारकम्
तारम् । ४१० ।

तुरीयतुरीयम्
तुरीयम्
तुर्योङ्काराग्रविद्योतम्
तेजः
तेजसि तिष्ठन्
तेजसोऽन्तरः
तेजोमयः
त्रयाणञ्जनकः
त्रिकालात्प्रः
त्रिगुणाधारः । ४२० ।

त्रिणेत्रः
त्रिलोचनः
त्रिवृतम्
त्वचितिष्ठन्
त्वचोऽन्तरः
दहरः
दिग्भ्योऽन्तरः
दिवः परः
दिवितिष्ठन्
दिवो ज्यायान् । ४३० ।

दिवोऽन्तरः
दिव्यः
दिक्षु तिष्ठन्
दीपोपमः
दुर्दर्शः
दृष्तेर्द्रष्टा
देवता
देवतानां पर्मओ दैवतः
देवः
देवानामुद्भवः । ४४० ।

देवनांप्रभवः
द्यावापृथिवी जनयन्
द्यौः
द्रष्टव्यः
द्रष्टा
द्रष्टुर्दृष्टिः
धर्मः
धर्मावहः
धर्म्यम्
धाम । ४५० ।

ध्येयः
ध्रुवम्
न प्रज्ञम्
न प्रज्ञानघनम्
न बहिःप्रज्ञम्
नमामि
न सूक्ष्मप्रज्ञम्
न स्थूलप्रज्ञम्
नाकः
नादान्तः । ४६० ।

नान्तःप्रज्ञम्
नाप्रज्ञम्
नामरूपयोर्निर्वहिता
नारायणः
नाल्पः
नाविकल्पः
नित्यपूतः
नित्यः
नित्यानन्तसदेकरसम्
नित्यानां नित्यः । ४७० ।

नित्यानित्यः
निदिध्यासितव्यः
निधानम्
नियन्ता
निरञ्जनः
निरपेक्षः
निरवद्यः
निरस्ताविद्यातमोमोहः
निराख्यातः
निरिन्द्रियम् । ४८० ।

निर्गुणः
निर्वाणम्
निर्विकल्पः
निश्चलम्
निषकलम्
निष्क्रियः
निःस्पृहः
निहितार्थः
नीलकण्ठः
नृसिंहः । ४९० ।

नेदिष्ठम्
नोभयतःप्रज्ञम्
पतीनां पतिः
पदनीयम्
पदम्
पर आत्मा
परः पुरुषः
परम्
परमात्मा
परम आनन्दः । ५०० ।

परमा गतिः
परमात्मरूपम्
परमा सम्पत्
परमेश्वरः
परमेष्ठी
परमोऽक्षरः
परमो लोकः
परमंपदम्
परमं ब्रह्म
परमं व्योम । ५१० ।

परमं सामयम्
परमं सुखम्
परा गतिः
परात्परः
परादेवता
परामृतम्
परायणम्
परावरः
परिपूर्णः
परिभवासहः । ५२० ।

परिभूः
परोवरीयान्
परंज्योतिः
परंधाम
परंपदम्
परं ब्रह्म
परं श‍ृङ्गम्
पवित्रम्
पश्यन्
पक्षपातविनिर्मुक्तम् । ५३० ।

पापनुत्
पापेनानन्वागतम्
पुच्छम्
पुण्येनानन्वागतम्
पुत्रात्प्रेयः
पुराणः
पुरातनः
पुरिशयः
पुरुरूपः
पुरुषसंज्ञः । ५४० ।

पुरुषः
पुरुषाणां कर्ता
पुष्करम्
पूर्णम्
पूर्णानन्दैकबोधः
पूतः
पूर्व्यम्
पृथिव्या अन्तरः
पृथिव्या ज्यायान्
पृथिव्यां तिष्ठन् । ५५० ।

प्रकाशः
प्रकाशेभ्यः प्रकाशः
प्रचोदयिता
प्रज्ञः
प्रज्ञानघनः
प्रज्ञात्मा
प्रज्ञानम्
प्रणवः
प्रतिबोधविदितम्
प्रतिष्ठा । ५६० ।

प्रत्यक्
प्रत्यगात्मा
प्रत्यगेकरसः
प्रधानक्षेत्रज्ञपतिः
प्रध्यायितव्यः
प्रपञ्चोपशमः
प्रभुः
प्रशान्तम्
प्रसृतम्
प्राजापत्यम् । ५७० ।

प्राज्ञः
प्राणशरीरः
प्राणशरीरनेता
प्राणः
प्राणस्यद्रष्टा
प्राणस्य प्राणः
प्राणस्य साक्षी
प्राणादन्तरः
प्राणे तिष्ठन्
प्रादेशमात्रः । ५८० ।

प्रेरिता
प्रोतः
फलमुक्तिप्रदायी
बलप्रमथनः
बलविकरणः
बलम्
बहुधाचिन्त्यमानः
बहुधा विकुर्वन्
बुद्धः
बुद्धेर्द्रष्टा । ५९० ।

बुद्धेस्साक्षी
बृहत्
ब्रह्म
ब्रह्मणोऽधिपतिः
ब्रह्मतत्त्वम्
ब्रह्मपरम्
ब्रह्मपुरम्
ब्रह्मभावम्
ब्रह्मयोनिः
ब्रह्मलोकः । ६०० ।

ब्रह्मादिवन्दितः
ब्रह्माधिपतिः
भगवान्
भगेशः
भद्रः
भवः
भवोद्भवः
भाः
भान्
भामनीः । ६१० ।

भारूपः
भावग्राह्यः
भावाभावकरः
भीषणः
भुवनस्य नाभिः
भुवनस्य गोप्ता
भुवनेशः
भूतपालः
भूतभव्यस्येशानः
भूतम् । ६२० ।

भूतयोनिः
भूतात्मा
भूताधिपतिः
भुतेभूतेव्यवस्थितः
भूमा
मतेर्मन्ता
मदामदः
मध्येस्थाता
मन आदि साक्षी
मन आद्यविता । ६३० ।

मनसाऽभिक्लृप्तः
मनसि तिष्ठन्
मनसो जवीयः
मनसो द्रष्टा
मनसोऽन्तरः
मनसो मनः
मनसः साक्षी
मनीषी
मनोन्मनः
मनोमयः । ६४० ।

मन्तव्यः
मन्ता
मन्तुर्मतिः
मन्वानः
महत्पदम्
महतःपरः
महतो महीयान्
महद्भयम्
महद्भूतम्
महद्यशः । ६५० ।

महर्षिः
महः
महाग्रासः
महाचित्
महाचैतन्यः
महाज्ञेयः
महात्मा
महादेवः
महान्
महान् प्रभुः । ६६० ।

महानन्दः
महाप्रभुः
महामायम्
महाविभूतिः
महासत्
महिमा
महेश्वरः
मानम्
मायी
मीदुष्टमः । ६७० ।

मुक्तम्
मृत्युमृत्युः
मोदनीयम्
यज्ञोपवीतम्
यक्षम्
योगिध्येयम्
योनिः
रसः
रसयन्
रसयितू रसयतिः । ६८० ।

रातिर्दातुः परायणम्
रुक्मवर्णः
रुद्रः
रेतसि तिष्ठन्
रेतस्ऽन्तरः
लोकः
लोकपालः
लोकाधिपतिः
लोकेभ्योज्यायान्
लोकेशः । ६९० ।

वक्ता
वक्तुर्वक्तिः
वदन्
वरदः
वरिष्ठम्
वरेण्यः
वशी
वसुदानः
वसुरण्यः
वागवत् । ७०० ।

वाचोद्रष्टा
वाचस्साक्षी
वाचाऽनभ्युदितम्
वाचितिष्ठन्
वाचोऽन्तरः
वाचो वाक्
वामदेवः
वामनः
वामनीः
वायुरम् । ७१० ।

वायोरन्तरः
वायौतिष्ठन्
वालाग्रमात्रः
वासुदेवः
विजरः
विजानतामविज्ञातम्
विजानन्
विजिज्ञासितव्यः
विजिघत्सः
विज्ञाता । ७२० ।

विज्ञातुर्विज्ञातिः
विज्ञातेर्विज्ञाता
विज्ञानम्
विज्ञानघनः
विज्ञानादन्तरः
विज्ञानात् परम्
विज्ञाने तिष्ठन्
विज्ञेयः
वित्तात् प्रेयः
विदितम् । ७३० ।

विदितादन्यत्
विदिताविदितात्परः
विद्युत्पुरुषः
विद्युमत्
विधर्ता
विधरणः
विधाता
विधृतिः
विप्रः
विपश्चित् । ७४० ।

विभुः
विमुक्तः
विमृत्युः
विरजम्
विरूपाक्षम्
विविक्तरूपः
विशदः
विशोकः
विश्वम्
विश्वकर्मा । ७५० ।

विश्वकृत्
विश्वतश्चक्षुः
विश्वतः परमः
विश्वतस्पात्
विश्वतो बाहुः
विश्वतो मुखः
विश्वतोहस्तः
विश्वधाम
विश्वभुक्
विश्वयोनिः । ७६० ।

विश्वरूपः
विश्ववित्
विश्वशम्भुः
विश्वस्य परिवेष्टिता
विश्वस्य स्रष्टा
विश्वस्यायतनम्
विश्वात्मा
विश्वाधिकः
विश्वाधिपः
विश्वाक्षः । ७७० ।

विष्णुः
वीरः
वृषभः
वृक्षकालाकृतिभिः परः
वेदगुह्योपनिषत्सु गूढम्
वेदपुरुषः
वेदवित्
वेदान्तकृत्
वेदितव्यः
वेदैर्वेद्यः । ७८० ।

वैद्युतम्
वैश्वानरः
व्यापकः
व्याप्तः
व्याप्ततमः
व्यापी
व्योमनि प्रतिष्ठितः
व्रीहेरणीयान्
शन्तमा
शंभुः । ७९० ।

शयानः
शर्वः
शान्तम्
शान्त आत्मा
शाश्वतः
शाश्वतीशान्तिः
शाश्वतं सुखम्
शिवः
शिवङ्करः
शिवरूपम् । ८०० ।

शिवा तनू
शुक्रम्
शुक्लम्
शुद्धम्
शुभ्रम्
शून्यम्
शूरः
श‍ृङ्गः
श‍ृङ्गार्धम्
श‍ृण्वन् । ८१० ।

शोकान्तरम्
श्रुतेः श्रोता
श्रेयः
श्रेष्ठः
श्रोतव्यः
श्रोतुः श्रुतिः
श्रोत्रस्य द्रष्टा
श्रोत्रस्य श्रोत्रम्
श्रोत्रस्य साक्षी
श्रोत्रादनतरः । ८२० ।

श्रोत्रे तिष्ःत्ःअन्
षोडशकलः
षोडशान्तः
सकृद्विभातः सच्चिदानन्दघनम्
सच्चिदानन्दपूर्णात्मा
सच्चिदानन्दमात्रः
सच्चिदानन्दरूपः
सत्
सत्यकामः
सत्यम् । ८३० ।

सत्यसङ्कल्पः
सत्यस्य सत्यम्
सत्यस्वरूपः
सत्येन लभ्यः
सत्त्वस्य प्रवर्तकः
सदसत्
सदसद्विहीनम्
सदसस्पतिः
सदानन्दचिन्मात्रः
सदानन्दम् । ८४० ।

स्दाशिवः
सदोज्वलः
सद्घनः
सद्योजातः
स्नातनः
सन्धाता
सन्निहितम्
सन्मात्रः
सप्तात्मा
सबाह्याभ्यन्तरः । ८५० ।

समः
समस्तसाक्षी
समाधिः
सर्वः
सर्वकर्मा
सर्वकामः
सर्वगः
सर्वगतः
सर्वगन्धः
सर्वग्रासः । ८६० ।

सर्वजगद्धितम्
सर्वज्ञः
सर्वतः पाणिपादम्
सर्वतत्त्वैर्विशुद्धः
सर्वतोऽक्षिशिरोमुखम्
सर्वतोमुखः
सर्वतः श्रुतिमत्
सर्वदा द्वैतरहितः
सर्वदेववेदयोनिः
सर्वद्रष्टा । ८७० ।

सर्वप्रेमास्पदः
सर्वभूतगुहाशयः
सर्वभूतदमनः
सर्वभूताधिवासः
सर्वभूतानामीश्वरः
सर्वभूतान्तरात्मा
सर्वभूतस्थः
सर्वभूतेषु गूढः
सर्वमभ्यात्तः
सर्वरसः । ८८० ।

सर्ववित्
सर्वविद्यानामीशानः
सर्वव्यापी
सर्वसाक्षी
सर्वसंस्थः
सर्वसंहारसमर्थः
सर्वस्मादन्यः
सर्वस्मात्पुरतः सुविभातम्
सर्वस्मात्प्रियतमः
सर्वस्मात्प्रेयः । ८९० ।

सर्वस्माद्विलक्षणः
सर्वस्याधिपतिः
सर्वस्येशानः
सर्वस्य कर्ता
सर्वस्य द्रष्टा
सर्वस्य पुरतः सुविभातम्
सर्वस्य प्रभुः
सर्वस्य योनिः
सर्वस्य लोकस्य वशी
सर्वस्य वशी । ९०० ।

सर्वस्य शरणम्
सर्वस्य साक्षी
सर्वाजीवः
सर्वात्मकः
सर्वात्मा
सर्वाधिष्ठानसन्मात्रः
सर्वाननशिरोग्रीवः
सर्वानुग्राहकः
सर्वानुभूः
सर्वान्तरः । ९१० ।

सर्वेद्रियगुणाभासम्
सर्वेन्द्रियविवर्जितम्
सर्वेभ्यः पाप्मभ्यः उदितः
सर्वेभ्यो भूतेभ्योऽन्तरः
सर्वेश्वरः
सर्वैश्वर्यसम्पन्नः
सर्वेषां भूतानामधिपतिः
सर्वेषां भूतानां राजा
सर्वेषु भूतीषु तिष्ठिन्
सलिलः । ९२० ।

सविता
सवितुर्वरेण्यः
सहस्रपात्
सहस्राक्षः
सहस्रशीर्षा
सङ्कल्पाध्यवसायाभिमानलिङ्ग
संमक्षः
संयद्वामः
संयोगनिमित्तहेतुः
संसारमोक्षस्थितिबन्धहेतुः ९३० ।

साक्षी
साम
साङ्ख्ययोगाधिगम्यः
सिद्धम्
सिंहः
सुकृतम्
सुखम्
सुखरूपः
सुनिर्मलाशान्तिः
सुवर्दृक् । ९४० ।

सुविभातम्
सुविस्पष्टः
सुसूक्ष्मम
सूक्ष्मम्
सूक्ष्मातिसूक्ष्मः
सूत्रम्
सूर्यस्य वर्चोदाः
सेतुः
सोमः
सोमलोकः । ९५० ।

सौम्यम्
स्पृशन्
स्पृष्तत्रयव्यतीतः
स्थिरः
स्थिरः सृष्टिः
स्वः
स्वचित्तस्यः
स्वतत्वम्
स्वतन्त्रः
स्वप्रकाशः । ९६० ।

स्वमहिमस्थः
स्वे महिम्नि प्रतिष्ठितः
स्वयञ्ज्योतिः
स्वयंभूः
स्वयमीशवरः
स्वराट् स्वर्गः
स्वर्गो लोकः
स्वात्मयन्धहरः
स्वात्मस्थम्
हरः । ९७० ।

हरिः
हिततमः
हिरण्यकेशः
हिरण्मयः
हिरण्यपतिः
हिरण्यबाहुः
हिरण्यश्मश्रुः
हेतुदृष्टान्तवर्जितम्
हंसः
हृदयम् । ९८० ।

हृदिस्थः
हृदये सन्निविष्टः
क्षेत्रज्ञः

Reference: Vedantanamaratnasahasram
Author: Shri Parama Shivendra Sarasvatipranita
Compiled by S.R.Krishnamurthi
Published by Sri Kanchi Kamakoti Sankara Mandir, Secundarabad, 1969.
There is a list of 62 sources in the work from which these names have been drawn.

Also Read 1000 Names of Vedanta Nama Ratna Sahasram:

Vedanta Nama Ratna Sahasram Lyrics in Hindi | English | Bengali | Gujarati | Kannada | Malayalam | Oriya | Telugu | Tamil

Index of Names From Vedanta Nama Ratna Sahasranamavali Stotram in Hindi

Leave a Reply

Your email address will not be published. Required fields are marked *

Scroll to top